< 2 karinthinaḥ 10 >

1 yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|
Ipse autem ego Paulus obsecro vos per mansuetudinem et modestiam Christi, qui in facie quidem humilis sum inter vos, absens autem confido in vos.
2 mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇō manyāmahē tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinōmi sā pragalbhatā samāgatēna mayācaritavyā na bhavatu|
Rogo autem vos ne præsens audeam per eam confidentiam, qua existimor audere in quosdam, qui arbitrantur nos tamquam secundum carnem ambulemus.
3 yataḥ śarīrē carantō'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|
In carne enim ambulantes, non secundum carnem militamus.
4 asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvarēṇa durgabhañjanāya prabalāni bhavanti,
Nam arma militiæ nostræ non carnalia sunt, sed potentia Deo ad destructionem munitionum, consilia destruentes,
5 taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,
et omnem altitudinem extollentem se adversus scientiam Dei, et in captivitatem redigentes omnem intellectum in obsequium Christi,
6 yuṣmākam ājñāgrāhitvē siddhē sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahē ca|
et in promptu habentes ulcisci omnem inobedientiam, cum impleta fuerit vestra obedientia.
7 yad dr̥ṣṭigōcaraṁ tad yuṣmābhi rdr̥śyatāṁ| ahaṁ khrīṣṭasya lōka iti svamanasi yēna vijñāyatē sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tēna budhyatāṁ|
Quæ secundum faciem sunt, videte. Si quis confidit sibi Christi se esse, hoc cogitet iterum apud se: quia sicut ipse Christi est, ita et nos.
8 yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tēna yadyapi kiñcid adhikaṁ ślāghē tathāpi tasmānna trapiṣyē|
Nam etsi amplius aliquid gloriatus fuero de potestate nostra, quam dedit nobis Dominus in ædificationem, et non in destructionem vestram, non erubescam.
9 ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhirētanna manyatāṁ|
Ut autem non existimer tamquam terrere vos per epistolas:
10 tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkārō durbbala ālāpaśca tucchanīya iti kaiścid ucyatē|
quoniam quidem epistolæ, inquiunt, graves sunt et fortes: præsentia autem corporis infirma, et sermo contemptibilis:
11 kintu parōkṣē patrai rbhāṣamāṇā vayaṁ yādr̥śāḥ prakāśāmahē pratyakṣē karmma kurvvantō'pi tādr̥śā ēva prakāśiṣyāmahē tat tādr̥śēna vācālēna jñāyatāṁ|
hoc cogitet qui ejusmodi est, quia quales sumus verbo per epistolas absentes, tales et præsentes in facto.
12 svapraśaṁsakānāṁ kēṣāñcinmadhyē svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yatastē svaparimāṇēna svān parimimatē svaiśca svān upamibhatē tasmāt nirbbōdhā bhavanti ca|
Non enim audemus inserere, aut comparare nos quibusdam, qui seipsos commendant: sed ipsi in nobis nosmetipsos metientes, et comparantes nosmetipsos nobis.
13 vayam aparimitēna na ślāghiṣyāmahē kintvīśvarēṇa svarajjvā yuṣmaddēśagāmi yat parimāṇam asmadarthaṁ nirūpitaṁ tēnaiva ślāghiṣyāmahē|
Nos autem non in immensum gloriabimur, sed secundum mensuram regulæ, qua mensus est nobis Deus, mensuram pertingendi usque ad vos.
14 yuṣmākaṁ dēśō'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahē tannahi yataḥ khrīṣṭasya susaṁvādēnāparēṣāṁ prāg vayamēva yuṣmān prāptavantaḥ|
Non enim quasi non pertingentes ad vos, superextendimus nos: usque ad vos enim pervenimus in Evangelio Christi.
15 vayaṁ svasīmām ullaṅghya parakṣētrēṇa ślāghāmahē tannahi, kiñca yuṣmākaṁ viśvāsē vr̥ddhiṁ gatē yuṣmaddēśē'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyatē,
Non in immensum gloriantes in alienis laboribus: spem autem habentes crescentis fidei vestræ, in vobis magnificari secundum regulam nostram in abundantiam,
16 tēna vayaṁ yuṣmākaṁ paścimadiksthēṣu sthānēṣu susaṁvādaṁ ghōṣayiṣyāmaḥ, itthaṁ parasīmāyāṁ parēṇa yat pariṣkr̥taṁ tēna na ślāghiṣyāmahē|
etiam in illa, quæ ultra vos sunt, evangelizare, non in aliena regula in iis quæ præparata sunt gloriari.
17 yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|
Qui autem gloriatur, in Domino glorietur.
18 svēna yaḥ praśaṁsyatē sa parīkṣitō nahi kintu prabhunā yaḥ praśaṁsyatē sa ēva parīkṣitaḥ|
Non enim qui seipsum commendat, ille probatus est: sed quem Deus commendat.

< 2 karinthinaḥ 10 >