< 1 thiṣalanīkinaḥ 5 >

1 hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ,
Ta ishato, ha hanoti hanana wodiyanne ageena hinttew xaafanaw koshshenna.
2 yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|
Goday Gallasay kaysoy qamma yeyssada yaanayssa hintte loythi ereeta.
3 śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|
Asay, “Sa7i saro, aykkoyka hanenna” yaagishin, maccas iqethi oykkeyssada dhayoy entti qopponna entta bolla yaana. Entti ay ogenkka kessi ekkokona.
4 kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
Shin nu ishato, he gallasay hinttew kaysoy yeyssada yaanaw hintte dhuman de7ekketa.
5 sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
Hintte ubbay poo7o asinne gallasan de7iya asi; nuuni qamma asi woykko dhuma asi gidokko.
6 atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|
Hessa gisho, nuuni harati dhiskkeyssada dhiskkanaw bessenna; nuuni barkkanwunne giigidi daanaw bessees.
7 yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|
Dhiskkeyssati qamma dhiskkoosona; mathotteyssati qamma mathottosona.
8 kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|
Shin nuuni gallasa asi gidiya gisho giigidi daanaw bessees. Ammanonne siiqo xurureda tiran ma77idi, atotethaa ufayssaa huu7en wothiya ola biraata barneexada wothidi daanaw bessees.
9 yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuktavān,
Xoossay nuna nu Godaa Yesuus Kiristtoosa baggara kumetha atotethi ekkana mela doorisppe attin hanqos dooribeenna.
10 jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|
Nuuni paxa de7in woykko hayqqin, Kiristtoosi yaa wode iyara issife daana mela Kiristtoosi nu gisho hayqqis.
11 ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
Hessa gisho, hintte kase ootheyssada, issoy issuwa minthethitenne dichchite.
12 hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
Nu ishato, hintte giddon ootheyssata, hinttena kaalethana melanne zorana mela Goday dooridayssata bonchchana mela hinttena woossos.
13 svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|
Entti oothiya oosuwa gisho, entta daro bonchchitenne siiqite. Issoy issuwara sarotethan de7ite.
14 hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|
Nu ishato, nuuni hinttena zoroos. Boozata hanqite; babbeyssata minthethite; daaburanchchota maaddite; ase ubbaa dandda7ite.
15 aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|
Oonikka iita gisho iita zaaronna mela naagettite. Hintte wolisinne asa ubbaas lo77obaa oothanaw minnite.
16 sarvvadānandata|
Ubba wode ufayttite.
17 nirantaraṁ prārthanāṁ kurudhvaṁ|
Ubba wode Xoossaa woossite.
18 sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
Ubbaban galatite. Kiristtoos Yesuusa baggara Xoossay hinttefe koyey hessa.
19 pavitram ātmānaṁ na nirvvāpayata|
Geeshsha Ayyaana oosuwa toysoppite.
20 īśvarīyādēśaṁ nāvajānīta|
Tinbbite qaala kadhoppite.
21 sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata|
Ubbabaa paaccite; lo77obaa ekkite.
22 yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
Iita ooso ubbaafe haakkite.
23 śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|
Saro immiya Xoossay ba huu7en hinttena polo geeshsho. Nu Goday Yesuus Kiristtoosi yaana gallasaas, Xoossay hintte ayyaanaa, hintte shemppuwanne hintte kumetha asatethaa borey baynna naago.
24 yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati|
Hinttena xeegeyssi ammanettidayssa gidiya gisho, hessa I polana.
25 hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ|
Nu ishato, nuus Xoossaa woossite.
26 pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ|
Ammaniya asa ubbaa geeshsha yeeretethan woli sarothite.
27 patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|
Hintte ha kiitaa ammaniyaa asa ubbaas nabbabanaada Godaa sunthan hinttena woossays.
28 asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|
Nu Godaa Yesuus Kiristtoosa aadho keehatethay hinttera issife gido. Amin7i.

< 1 thiṣalanīkinaḥ 5 >