< 1 thiṣalanīkinaḥ 1 >

1 paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
Paavali ja Silvanus ja Timoteus Tessalonikan seurakunnalle, Isässä Jumalassa ja Herrassa Jesuksessa Kristuksessa: armo olkoon teille ja rauha Jumalalta meidän Isältämme, ja Herralta Jesukselta Kristukselta!
2 vayaṁ sarvvēṣāṁ yuṣmākaṁ kr̥tē īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamayē yuṣmākaṁ nāmōccārayāmaḥ,
Me kiitämme aina Jumalaa kaikkein teidän edestänne ja muistamme meidän rukouksissamme teitä,
3 asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē
Ja lakkaamatta muistamme teidän tekojanne uskossa, ja teidän töitänne rakkaudessa, ja teidän kärsivällisyyttänne toivossa, joka on meidän Herramme Jesuksen Kristuksen päälle Jumalan ja meidän Isämme edessä.
4 tat sarvvaṁ nirantaraṁ smarāmaśca| hē piyabhrātaraḥ, yūyam īśvarēṇābhirucitā lōkā iti vayaṁ jānīmaḥ|
Sillä, rakkaat veljet, Jumalalta rakastetut, me tiedämme, kuinka te valitut olette,
5 yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē|
Että meidän evankeliumi on teidän tykönänne ollut, ei ainoastansa puheessa, vaan myös voimassa ja Pyhässä Hengessä, ja vahvassa tiedossa; niinkuin te tiedätte, minkäkaltaiset me teidän tykönänne teidän tähtenne olimme.
6 yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|
Ja te olette meitä ja Herra seuraamaan ruvenneet ja olette sanan monessa vaivassa, ilolla Pyhässä Hengessä, ottaneet vastaan,
7 tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|
Niin että te olette tulleet esikuvaksi kaikille uskovaisille Makedoniassa ja Akajassa.
8 yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|
Sillä teistä on Herran sana kajahtanut, ei ainoastaan Makedoniassa ja Akajassa, mutta myös joka paikassa on teidän uskonne Jumalan tykö kuulunut, niin ettei meidän tarvitse mitään puhua.
9 yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ
Sillä he itse ilmoittavat meistä, minkäkaltainen tulemus meillä on ollut teidän tykönne, ja kuinka te Jumalan tykö epäjumalista käännetyt olette, elävää ja totista Jumalaa palvelemaan,
10 mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|
Ja hänen Poikaansa taivaista odottamaan, jonka hän on kuolleista herättänyt, Jesuksen, joka meitä tulevaisesta vihasta vapahtaa.

< 1 thiṣalanīkinaḥ 1 >