< 1 pitaraḥ 3 >

1 hē yōṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kēcid vākyē viśvāsinō na santi tarhi
Також і жінки, корітесь своїм чоловікам, щоб і ті, що не корять ся слову, життєм жінок без слова була з'єднані,
2 tē vināvākyaṁ yōṣitām ācārēṇārthatastēṣāṁ pratyakṣēṇa yuṣmākaṁ sabhayasatītvācārēṇākraṣṭuṁ śakṣyantē|
дивлячись на чисте життє ваше у страху (Божому).
3 aparaṁ kēśaracanayā svarṇālaṅkāradhāraṇōna paricchadaparidhānēna vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
Ваша окраса нехай не буде зовнїшне заплїтаннє волосся і убираннє в золото, або з'одяганнє в одежу;
4 kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnēna yuktō gupta āntarikamānava ēva|
а потайний серця чоловік, у нетлїнню лагідного й тихого духа, що перед Богом многоцїннє.
5 yataḥ pūrvvakālē yāḥ pavitrastriya īśvarē pratyāśāmakurvvan tā api tādr̥śīmēva bhūṣāṁ dhārayantyō nijasvāmināṁ vaśyā abhavan|
Так бо колись і сьвяті жінки, що вповали на Бога, украшали себе, корячись своїм чоловікам;
6 tathaiva sārā ibrāhīmō vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyō bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhvē|
як Сарра слухала Авраама, паном його зовучи, котрої ви стали дїтьми, добре роблячи і не лякаючи ся нїякого страху.
7 hē puruṣāḥ, yūyaṁ jñānatō durbbalatarabhājanairiva yōṣidbhiḥ sahavāsaṁ kuruta, ēkasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na cēd yuṣmākaṁ prārthanānāṁ bādhā janiṣyatē|
Чоловіки також, домуйте разом з ними по розумі, яко більше слабосильній посудинї жіночій віддаючи честь, яко і спільні наслїдники благодати життя, щоб не з'уіпинялись молитви ваші.
8 viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|
Наконець же, будьте усї одної думки, милосердуючі, братолюбні, сердечні, привітливі;
9 aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|
не віддаючи зло за зло, або докір за докір; а насупроти благословляйте, знаючи, що на те ви покликані, щоб благословеннє наслїдили.
10 aparañca, jīvanē prīyamāṇō yaḥ sudināni didr̥kṣatē| pāpāt jihvāṁ mr̥ṣāvākyāt svādharau sa nivarttayēt|
"Хто-бо хоче життє любити, і видїти днї добрі, нехай вдержить язик свій від злого, й уста свої, щоб не говорити зради;
11 sa tyajēd duṣṭatāmārgaṁ satkriyāñca samācarēt| mr̥gayāṇaśca śāntiṁ sa nityamēvānudhāvatu|
нехай ухиляеть ся від злого, гробить добре; нехай шукає впокою, і побяваєть ся за ним.
12 lōcanē paramēśasyōnmīlitē dhārmmikān prati| prārthanāyāḥ kr̥tē tēṣāḥ tacchrōtrē sugamē sadā| krōdhāsyañca parēśasya kadācāriṣu varttatē|
Бо очі Господнї на праведних, і уші Його на молення їх; лице ж Господнє проти тих, що зле роблять."
13 aparaṁ yadi yūyam uttamasyānugāminō bhavatha tarhi kō yuṣmān hiṁsiṣyatē?
І хто ж такий, що заподіяв би вам лихо, коли будете наслїдниками доброго?
14 yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
Тільки ж, коли б і страждали задля правди, блаженні ви; страху яс їх не бійтесь, анї трівожтесь;
15 manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
а Господа Бога сьвятїть у серцях ваших. Бувайте завсїди готові дати одвіт всякому, що домагаєть ся від вас слова про вашу надїю, з лагідностю і страхом;
16 yē ca khrīṣṭadharmmē yuṣmākaṁ sadācāraṁ dūṣayanti tē duṣkarmmakāriṇāmiva yuṣmākam apavādēna yat lajjitā bhavēyustadarthaṁ yuṣmākam uttamaḥ saṁvēdō bhavatu|
маючи совість добру, щоб, у чому судять вас, яко лиходїїв, осоромились ті, що докоряють добре життє ваше в Христї.
17 īśvarasyābhimatād yadi yuṣmābhiḥ klēśaḥ sōḍhavyastarhi sadācāribhiḥ klēśasahanaṁ varaṁ na ca kadācāribhiḥ|
Лучче бо, коли воля Божа, пострадати за добрі дїла, анїж за дїла лихі;
18 yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|
тому що й Христос, щоби привести нас до Бога, один раз пострадав за гріхи наші. Праведник за неправедних, що був умертвений по тїлу, но ожив духом,
19 tatsambandhē ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpē vākyaṁ ghōṣitavān|
в котрому і тим духам, що в темниці, прийшовши, проповідував,
20 purā nōhasya samayē yāvat pōtō niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā tē'nājñāgrāhiṇō'bhavan| tēna pōtōnālpē'rthād aṣṭāvēva prāṇinastōyam uttīrṇāḥ|
колисьто неслухняним, як того часу дожидало (їх) довготерпіннє Боже, за днїв Ноя, як строїв ся ковчег, в котрий мало, то єсть, вісім душ, спасло ся од води;
21 tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,
чого образ хрещеннє (не відложеннє тілесної нечистоти, а совісти доброї обітниця перед Богом), що і нас тепер спасає через воскресеннє Ісуса Христа,
22 yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|
котрий єсть по правицї в Бога, зійшовши на небо, котрому покорились ангели і власті і сили.

< 1 pitaraḥ 3 >