< 1 pitaraḥ 3 >

1 hē yōṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kēcid vākyē viśvāsinō na santi tarhi
Ni nkoh yi, biyi wa bi mba, ka tu mbi nu ba lon-mbi. Ti naki ko mbru lilon ba ba ka wo tre Irji, bi nji ba ye tu nkoh Irji, ko bina bla tre'a na, iti mbi ni nji ba ye.
2 tē vināvākyaṁ yōṣitām ācārēṇārthatastēṣāṁ pratyakṣēṇa yuṣmākaṁ sabhayasatītvācārēṇākraṣṭuṁ śakṣyantē|
U ba toh iti-mbi u njanji niwa bi toh ba ni nfutu.
3 aparaṁ kēśaracanayā svarṇālaṅkāradhāraṇōna paricchadaparidhānēna vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
Du mba na ta sru kpi nda biya ni kora megen na: chan tu, Jewels u gold, ko kpi bi ndindi.
4 kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnēna yuktō gupta āntarikamānava ēva|
Ani bi to bi wa ibi u mi suron wa-a ni kri gbah me u vutu ndi son mgbamgbi, wa abi ni shishi Irji.
5 yataḥ pūrvvakālē yāḥ pavitrastriya īśvarē pratyāśāmakurvvan tā api tādr̥śīmēva bhūṣāṁ dhārayantyō nijasvāmināṁ vaśyā abhavan|
Imba bi toh Irji ba ka tu mba nayi. Ba yo suron mba ni Irji nda ka tu mba nu ba llo-mba.
6 tathaiva sārā ibrāhīmō vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyō bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhvē|
Naki Saratu a ta yo loma ndi irji ma. Zizan biyi me bi mmri ma to bi ti kpe wa-a bi u toh bina klu ssri iya na.
7 hē puruṣāḥ, yūyaṁ jñānatō durbbalatarabhājanairiva yōṣidbhiḥ sahavāsaṁ kuruta, ēkasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na cēd yuṣmākaṁ prārthanānāṁ bādhā janiṣyatē|
Ni nkoh yi ngame, biyi lilon sohn ni ba mba mbi ndi to ndi bana sen kpa na umbi na. Bika nji ba bi ndi ya ba ni nfutu, wawu mbi Irji mba nu yi vri. Ti naki don du bre mbi duna kri-nkoh na.
8 viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|
I klekle ma, bi ka son na mri vayi ndi zo kpambi, ndi na ti suron memme ni kpambi na, ndi ka tu mbi grji.
9 aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|
Na han memme ni memme na ko mre ni mre na. Bita ti lulu ni kpambi, iyo wa Bachi a yo yi kabi a mba, na ki bi kpa lulu.
10 aparañca, jīvanē prīyamāṇō yaḥ sudināni didr̥kṣatē| pāpāt jihvāṁ mr̥ṣāvākyāt svādharau sa nivarttayēt|
Indi wa-a ni son ri mgbumgblu nda toh vi bi ndindi dun don tre memme rji ni Lbe mba nhyu ma.
11 sa tyajēd duṣṭatāmārgaṁ satkriyāñca samācarēt| mr̥gayāṇaśca śāntiṁ sa nityamēvānudhāvatu|
Dun ka memme chuwo nda ti ndindi. Dun wa nda vu nkoh u si.
12 lōcanē paramēśasyōnmīlitē dhārmmikān prati| prārthanāyāḥ kr̥tē tēṣāḥ tacchrōtrē sugamē sadā| krōdhāsyañca parēśasya kadācāriṣu varttatē|
Shishi Irji ni ya bima, u ton ma ni wo bre mri ma. U shishin Irji ana son bi ti memme na.
13 aparaṁ yadi yūyam uttamasyānugāminō bhavatha tarhi kō yuṣmān hiṁsiṣyatē?
Ahi nha ni wa ti yi memme toh bi wa ti ndindi?
14 yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
U toh bi shaya nitu ti ndindi, bi kpa lulu. Na klu kpe wa ba klu na. Na yo sisri na
15 manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
Bika ka Bachi Kristi yo ni suron mbi wa ana lla tre na. U bika si kpa ni ko nha wa a me yi du nge bi yo suron nitu Irji. Ti naki nimi nu tu mbi ndi ka tu mbi grji.
16 yē ca khrīṣṭadharmmē yuṣmākaṁ sadācāraṁ dūṣayanti tē duṣkarmmakāriṇāmiva yuṣmākam apavādēna yat lajjitā bhavēyustadarthaṁ yuṣmākam uttamaḥ saṁvēdō bhavatu|
He ni suron ndindi ma wa ko ba ndi ba mreu, ibi sohn meh ni nu ba shan dun ba si tre memme nitu me na wu memme ndji.
17 īśvarasyābhimatād yadi yuṣmābhiḥ klēśaḥ sōḍhavyastarhi sadācāribhiḥ klēśasahanaṁ varaṁ na ca kadācāribhiḥ|
Abi toh Bachi tre du shaya ni ti ndindi zan wa uti memme.
18 yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|
Yesu me ati ya ni tu lla tre mbu. Wawu wa ana he ni lla tre na nda ti ya ni tawu, kita bi lla tre, dun du nji ta ye ni Irji. Ba wu kpa ma, u Irji a kma nu vri nimi Ruhu.
19 tatsambandhē ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpē vākyaṁ ghōṣitavān|
Ni mi Ruhu a hi ka hla tre Irji ni ba ruhohi wa ba tro ba zi'a.
20 purā nōhasya samayē yāvat pōtō niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā tē'nājñāgrāhiṇō'bhavan| tēna pōtōnālpē'rthād aṣṭāvēva prāṇinastōyam uttīrṇāḥ|
Ba sein tu nda kamba ni tre Bachi ni wa asi gben ni ntoh u Nowa, ni ntoh wa asi mie jrigi'a, u Irji a kpa ba chuwo, ndji fime - suron tandra - nitu mma-a.
21 tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,
Iwayi a nuna kama batisma u-mbu'a ana kama ngla rji u kpa na, u ahi wa suron ndindi bre Bachi ni lunde u Yesu rji ni beh.
22 yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|
Kristi he ni woh kori u Irji. A hi ni shulu. Ba Maleku, Ba chu ni bi ninkon wawu mba ba ka-tu mba grji yo ni wu.

< 1 pitaraḥ 3 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark