< 1 pitaraḥ 2 >

1 sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya
Lino muvuleke uvuhosi vwoni, uvusyangi, uvukedusi, ikivini namaligho.
2 yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|
Ndavule avana avafyele, munogheluaghe utusiva utwa mwojo, kuuti mukulaghe n'kate muvupoki,
3 yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|
ndavule mukagwile kuuti uMutwa nofu.
4 aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā
Mwisaghe kwa mwene juno ghwe livue ilyumi linolikanilue name vaanhu, neke ilio lisalulua nu Nguluve kange kwamwene lya ndalama nyanga.
5 yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|
Najumue mulindavule amavue amumu ghanoghijengua kuva nyumba ja Mhepo u Mwimike, kuuti muuve vatekesi vimike vano vitavula ilitekelo mungufu isa Mhepo Mwimike lino likwitikisivua nu Nguluve uvwimila Yesu kilisite.
6 yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|
Amalembe amimike ghiti ndiki, “Lolagha, mulikaja ilya Sayuni nivikile ilivue ilivaha ilya pa nguto, kange ilisalulua lya ndalama nyinga. Umunhu ghweni juno ikumwitika uvwimila umwene nangavone sooni.”
7 viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|
Mu uluo uvwoghopua uvwinu kulyumue mwevano mukumwitika. Neke Lelo, “ilivue lino likakanilue navajengi, ili lyelivue ilikome ilya pa nguto”-
8 tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|
kange, “livue lya kukuvala kange linalavue lyakughisia avanhu. “Avene vikuvala, vano navikulyitika ilisio, uluo lweluno unguluve akatavike vwimila avene.
9 kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
Looli umwe mulikisina kisalulua, umwe muli vatekesi va Kiowa, vanhu va vuhasi vwa Nguluve jujuo, kuuti mupulisyaghe imbombo sajuno avakemelile kuhuma mung'isi nakukuvingisia mulumuli lwake ulwa kudegha.
10 pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|
Umwe ulutasi namulyale vanhu va Nguluve, loolilooli lino mulivanhu vaake. Umwe namulyupile ulusungu, looli lino mwupile ulusungu.
11 hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|
Vanyalukolo vango, ulwakuva mulivahesia kange mulivakila Sila, nivakemelile muvuleke uvunoghelua uvwa m'bili ulwakuva vunangania amoojo ghinu.
12 dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
Muvisaghe na maghendele amanono pakate pa vapanji, kuuti, navevikuvadesela kuuti muvomba inyivi, pano vikughagha amaghendele ghinu amanono vamughiniaghe uNguluve ikighono kino ilikwisa kuhigha avanhu vooni.
13 tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,
Ulwakuva mulimwa Mutwa mukundaghe uvutavulilua uvwa iisi jave Ntwa ghwa iisi umwene ghwe mbaha,
14 dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|
nambe vaave vanyagila vano vikwomolua kukuvakopa avahosi nakukuvaghinia vano vivomba inofu.
15 itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|
Ulwakuva vughane vwa Nguluve, kuuti pano muvomba inofu musimia injovele sa kijasu savano van'kaguile umwene.
16 yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
Ndavule avanhu avavuke, neke namungavombaghe uvuhosi mukiteghe kya vwavuke, looli muvesaghe ndavule avavombi va Nguluve. Muvoghopaghe avanhu vooni.
17 sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
Muvaghanaghe avajinu. Mumwoghopaghe u Nguluve. Mumwoghopaghe untwa.
18 hē dāsāḥ yūyaṁ sampūrṇādarēṇa prabhūnāṁ vaśyā bhavata kēvalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanr̥jūnāmapi|
Mwevavoombi, muvisaghe vakuundi kuvavaha vinhu nakuvoghopa fiijo, nakwekuuti avavaha avanofu navakoola vene, looli kange vevahosi.
19 yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|
Ulwakuva uNguluve ihovoka pono umunhu ghweni juno ikuguda muvuvafi pano ipulika musino na anaghile mulwaku m'bingilila umwene.
20 pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|
Kuuli luvumbulilo luuki ndave mufivombagha uvuhosi kange mufitovuagha? Looli ndave muvombile inofu neke mupumukaghe ulwa kuhighua, mukumuhovosia uNguluve.
21 tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|
Mulyakemelilue mu uluo, ulwakuva ukilisite jujuo alyapumuike uvwimilaumwe, akavalekela ikihwanikisio kuuti muvingililaghe amaghendele ghaake.
22 sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|
Umwene nalya vombile inyivi, nambekujova ilisio limoonga ilya vusyangi.
23 ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|
Unsiki umwene ye ilighua, naalyagomwisie amaligho, yeipumusivua, naalyoghwifie looli alyamulekile sooni u Nguluve junojuno ihigha muvwakyang'ani.
24 vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
Umwene jujuo alyapindile inyivi siitu mumbili ghwake mulwakufua muki kovekano, kuutikuuti tuleke kulongosevua nuvuhosi, looli tulongosevuaghe nu vugholofu. Vwimila kulemasivua kwa mwene muponile.
25 yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|
Mweni mwevano mulyale mululudika hwene ng'holo sino jino jisovile, looli lino mungomokile un'dimi nu muloleleli ghwa moojo ghinu.

< 1 pitaraḥ 2 >