< 1 pitaraḥ 1 >
1 panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ
Untumwa u Peteri wa Yesu Kiristi, abhajenu bhaulugabhanyo, hwa asalulwa abha Ponto yonti, Galatia, Kapadokia, Asia, ni Bithinia,
2 piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|
afumilane mu umanye wa Ngolobhe, u Dada, hwa zehufye nu umpepo umfinjile hwa hwogope hwa Yesu Kilisti hwa hwitilizye idanda lyakwe. Weeneibhe lumwinyu nu tenganu winyu wonjele.
3 asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō
Ungulubhi uDada Ugosi witu Yesu Kilisti asa wi yiwaje. Hugosi wi nkumbu yakwe ahatipela apapwe winza hwa udandamazu wi mpyano izya zyushe hwa Yesu Kilisti afume hubhafwe,
4 'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,
hwi puano lyesagalimaliha sebhubhabhe ni ntavu sebhubhatapushe. Tibhishilevea mwanya nu Nguluvi.
5 yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|
Hu ngovu zya Unguluvi tidimwa ashilile mlwitiho ulwilohele wewuliho wigulilwe hunsiku zya humpelela.
6 tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|
Mushanje hwili poshe ihwanziwa huyumvwe insibho hwajelo zyontizila.
7 yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|
Izi huhuje ulwitiho lwinyu lujelwa ulwitiho lwe gosi ashile impiya zyezitaga mumwoto, winjelo zyilwitiho lwetu injelo zifumila huje ulwitiho lubhe nu mpopo uwinza ni nshinshi muzyusyo wa Yesu Kilisiti.
8 yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,
Semhunola lakini mungine. Semhunola isalizi lakini mhwitiha hwa mwene aje usungwo wewumemile utumtumu.
9 svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca|
Eshi muposhela mwinimwi imbombo zyilwitiho lwinyu, ulokole uwa mhati.
10 yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ|
Akuwa bhahanzile abhuzye hai aje ulokole ubhu uwiwene handi winyu.
11 viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|
Bhahanzile amanye ajeulokole bhuliwe handi winzile. Nantele bhanzile amanye huje ahabhalilizyo bhuli umpepo Kilisti yali mhati yabho ayanjile henu nabho ili lyafumie lula lwe abhabhuzyaga nzila aje amayimba ga Kilisti nu tuntumwe wunginza.
12 tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|
Yakunkwilwe hwa kuwa aje bhabhombelaga imbombo izi natwi hwabhibho twali namwi injango zyi imbombi izi ashilile bhala bhebhahwanza ni zwi humwinya hwidala ilya mpepo umfinjile ya tumwilwe afume humwanya imbombo zye antumi bhayigana agubulilwe hwakwe.
13 ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
Ishi mpinye unsana winjele zyinyu mubhemyee munsibho zyinyu mubhe ni khone ugolosu mu wene wewahayiyinza humwinyulwe ayigubulwa uYesu Kilisti.
14 aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti
Ndeshe abhana bhebhahwiha msahapinywe mwimimwi nu pafu we mwalondole lula le mwali se mwali semwaminye.
15 yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|
Lelo ndeshe shabhakwizizye shahali ngolosu namwi mubhe bhagolosu injendo zyinyu.
16 yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
Ishi lisimbilwe aje mubhe bhagolosu hunongwa yani indi ngolosu.
17 aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|
Nke mwankwizya “uDaada” yalonga hwi lyoli alingane ni mbombo zya muntu wowonti jendaga na masala ushulo na huyisye.
18 yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
Mumunye aje saga yali huhela - ivintu vyevinanjiha vyebinanjiha vye mulokoshe afume hu njendo zyinyu izyilema zyemwahamanyie afume hwaso bhinyu.
19 niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|
Lelo mlokoshe huidanda lyinshishi ya Kilisiti ndeshe lyingole inyiza yesili namadenaje.
20 sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|
Lelo uYesu ahali afume huwando wi insi lelo insiku izi izyahumpelela agubulilwe humwinyu.
21 yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|
Mumwitishe Ungulubhi ashilile nuva mwene, yu Ngulubhi anzyusizye afume hubhafwe ye ahampiye utuntumu aje ulitiho lwitu lubhe dandamazu hwa Nguluvhi.
22 yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|
Mubhombile mmyoyo ginyu abhe mazelu ahwitishile ilyoli hwa huje ulugano lwa holo nu golosu muganane hani afume mmoyo.
23 yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn )
Mupapilwe ulwa bhili siga humbeyu yinanjicha imbeya yasihanjiha ashilile huwumi wizwi lya Nguluvhi lyelisagiye. (aiōn )
24 sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|
Huje amabili gonti galije masole nu tuntumu wakwe wonti ndeshe iua lyitundu itundu lyesalihwuma nagwe.
25 kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn )
Lelo izwi lya Ngulubhi lisyalawila.” Ili lizwi lyelumbililwe hulitwe. (aiōn )