< 1 pitaraḥ 1 >

1 panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ
Pierre, apôtre de Jésus-Christ, aux expatriés de la dispersion de Pont, de Galatie, de Cappadoce, d'Asie et de Bithynie,
2 piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|
que Dieu notre Père a élus, selon une détermination prise d'avance, qu'il a sanctifiés par l'esprit, pour obéir à Jésus-Christ et être purifiés par l'aspersion de son sang. Grâce et paix vous soient de plus en plus données.
3 asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō
Béni soit le Dieu et Père de notre Seigneur Jésus-Christ, de nous avoir régénérés dans sa grande miséricorde pour que nous ayons, par la résurrection de Jésus-Christ d'entre les morts, une vivifiante espérance,
4 'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,
celle d'un héritage incorruptible, immaculé, inaltérable, réservé dans les cieux
5 yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|
à vous que la puissance de Dieu garde par la foi pour le salut qui est prêt à paraître et paraîtra au moment suprême.
6 tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|
Vous en êtes transportés de joie, quoique vous soyez, pendant quelque temps encore, attristés de diverses épreuves.
7 yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|
S'il le faut, c'est afin que l'épreuve par laquelle passe votre foi, bien plus précieuse que celle de l'or (et cependant cette matière périssable est éprouvée au feu), tourne à votre louange, votre gloire, votre honneur, lorsque paraîtra Jésus-Christ,
8 yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,
que vous aimez sans l'avoir vu; et, croyant en lui sans le voir encore, vous êtes transportés d'une joie ineffable et glorieuse,
9 svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca|
parce que vous remporterez la récompense de votre foi, le salut de vos âmes.
10 yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ|
Ce salut a été le sujet des recherches et des investigations des prophètes qui ont prédit la grâce à vous destinée;
11 viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|
ils cherchaient quelle époque et quelles circonstances indiquait l'Esprit de Christ qui rendait en eux un témoignage prophétique aux souffrances destinées au Christ et à la gloire dont elles seraient suivies.
12 tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|
Et il leur fut révélé que ce n'était pas pour eux-mêmes, mais pour vous qu'ils étaient dispensateurs de ces choses, que vous ont maintenant annoncées par l'Esprit saint, envoyé du ciel, ceux qui vous ont prêché l'Évangile, et au fond desquelles les anges mêmes désirent plonger leurs regards.
13 ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
Ainsi donc, ceignez vos reins (je parle au figuré), et soyez sobres; placez votre espérance tout entière dans la grâce qui vous sera apportée lorsque paraîtra Jésus-Christ.
14 aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti
En enfants obéissants, ne suivez pas les errements de vos passions premières, quand vous étiez dans l'ignorance;
15 yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|
mais, comme l'a dit le Saint qui vous a appelés, soyez saints, vous aussi, dans toute votre conduite,
16 yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
car il est écrit: «Vous serez saints, car moi je suis saint»;
17 aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|
et si vous invoquez comme Père celui qui, sans faire acception de personne, juge chacun selon son oeuvre, marchez dans la crainte de Dieu tout le temps de votre pèlerinage;
18 yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
car ce n'est pas, vous le savez, par des choses périssables, par de l'argent ou par de l'or que vous avez été rachetés de cette manière de vivre si vaine que vous avaient léguée vos pères,
19 niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|
mais par un sang précieux, semblable à celui d'un agneau sans tache et sans défaut,
20 sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|
le sang de Christ, prédestiné avant la création du monde, et manifesté à cause de vous à la fin des siècles.
21 yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|
Par lui vous avez foi en Dieu qui l'a ressuscité d'entre les morts et l'a glorifié, de sorte que votre foi est aussi une espérance en Dieu.
22 yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|
Après avoir sanctifié vos âmes par l'obéissance à la vérité et, en vue d'une sincère affection fraternelle, aimez-vous ardemment les uns les autres et de tout coeur,
23 yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn g165)
vous qui êtes nés de nouveau non d'un germe corruptible, mais d'un germe incorruptible, d'une parole vivifiante de Dieu, d'une parole qui ne passera pas. (aiōn g165)
24 sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|
Car: «Toute chair est comme l'herbe, Et toute sa gloire comme la fleur de l'herbe; L'herbe sèche et sa fleur tombe,
25 kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn g165)
Mais la parole du Seigneur demeure éternellement.» Cette parole est celle dont la Bonne Nouvelle vous a été annoncée. (aiōn g165)

< 1 pitaraḥ 1 >