< 1 yōhanaḥ 5 >

1 yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|
ยีศุรภิษิกฺตสฺตฺราเตติ ย: กศฺจิทฺ วิศฺวาสิติ ส อีศฺวราตฺ ชาต: ; อปรํ ย: กศฺจิตฺ ชนยิตริ ปฺรียเต ส ตสฺมาตฺ ชาเต ชเน 'ปิ ปฺรียเตฯ
2 vayam īśvarasya santānēṣu prīyāmahē tad anēna jānīmō yad īśvarē prīyāmahē tasyājñāḥ pālayāmaśca|
วยมฺ อีศฺวรสฺย สนฺตาเนษุ ปฺรียามเห ตทฺ อเนน ชานีโม ยทฺ อีศฺวเร ปฺรียามเห ตสฺยาชฺญา: ปาลยามศฺจฯ
3 yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|
ยต อีศฺวเร ยตฺ เปฺรม ตตฺ ตทียาชฺญาปาลเนนาสฺมาภิ: ปฺรกาศยิตวฺยํ, ตสฺยาชฺญาศฺจ กโฐรา น ภวนฺติฯ
4 yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|
ยโต ย: กศฺจิทฺ อีศฺวราตฺ ชาต: ส สํสารํ ชยติ กิญฺจาสฺมากํ โย วิศฺวาส: ส เอวาสฺมากํ สํสารชยิชย: ฯ
5 yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?
ยีศุรีศฺวรสฺย ปุตฺร อิติ โย วิศฺวสิติ ตํ วินา โก'ปร: สํสารํ ชยติ?
6 sō'bhiṣiktastrātā yīśustōyarudhirābhyām āgataḥ kēvalaṁ tōyēna nahi kintu tōyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
โส'ภิษิกฺตสฺตฺราตา ยีศุโสฺตยรุธิราภฺยามฺ อาคต: เกวลํ โตเยน นหิ กินฺตุ โตยรุธิราภฺยามฺ, อาตฺมา จ สากฺษี ภวติ ยต อาตฺมา สตฺยตาสฺวรูป: ฯ
7 yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|
ยโต เหโต: สฺวรฺเค ปิตา วาท: ปวิตฺร อาตฺมา จ ตฺรย อิเม สากฺษิณ: สนฺติ, ตฺรย อิเม ไจโก ภวนฺติฯ
8 tathā pr̥thivyām ātmā tōyaṁ rudhirañca trīṇyētāni sākṣyaṁ dadāti tēṣāṁ trayāṇām ēkatvaṁ bhavati ca|
ตถา ปฺฤถิวฺยามฺ อาตฺมา โตยํ รุธิรญฺจ ตฺรีเณฺยตานิ สากฺษฺยํ ททาติ เตษำ ตฺรยาณามฺ เอกตฺวํ ภวติ จฯ
9 mānavānāṁ sākṣyaṁ yadyasmābhi rgr̥hyatē tarhīśvarasya sākṣyaṁ tasmādapi śrēṣṭhaṁ yataḥ svaputramadhīśvarēṇa dattaṁ sākṣyamidaṁ|
มานวานำ สากฺษฺยํ ยทฺยสฺมาภิ รฺคฺฤหฺยเต ตรฺหีศฺวรสฺย สากฺษฺยํ ตสฺมาทปิ เศฺรษฺฐํ ยต: สฺวปุตฺรมธีศฺวเรณ ทตฺตํ สากฺษฺยมิทํฯ
10 īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
อีศฺวรสฺย ปุเตฺร โย วิศฺวาสิติ ส นิชานฺตเร ตตฺ สากฺษฺยํ ธารยติ; อีศฺวเร โย น วิศฺวสิติ ส ตมฺ อนฺฤตวาทินํ กโรติ ยต อีศฺวร: สฺวปุตฺรมธิ ยตฺ สากฺษฺยํ ทตฺตวานฺ ตสฺมินฺ ส น วิศฺวสิติฯ
11 tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē| (aiōnios g166)
ตจฺจ สากฺษฺยมิทํ ยทฺ อีศฺวโร 'สฺมภฺยมฺ อนนฺตชีวนํ ทตฺตวานฺ ตจฺจ ชีวนํ ตสฺย ปุเตฺร วิทฺยเตฯ (aiōnios g166)
12 yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yō na dhārayati sa jīvanaṁ na dhārayati|
ย: ปุตฺรํ ธารยติ ส ชีวนํ ธาริยติ, อีศฺวรสฺย ปุตฺรํ โย น ธารยติ ส ชีวนํ น ธารยติฯ
13 īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca| (aiōnios g166)
อีศฺวรปุตฺรสฺย นามฺนิ ยุษฺมานฺ ปฺรเตฺยตานิ มยา ลิขิตานิ ตสฺยาภิปฺราโย 'ยํ ยทฺ ยูยมฺ อนนฺตชีวนปฺราปฺตา อิติ ชานียาต ตเสฺยศฺวรปุตฺรสฺย นามฺนิ วิศฺวเสต จฯ (aiōnios g166)
14 tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|
ตสฺยานฺติเก 'สฺมากํ ยา ปฺรติภา ภวติ ตสฺยา: การณมิทํ ยทฺ วยํ ยทิ ตสฺยาภิมตํ กิมปิ ตํ ยาจามเห ตรฺหิ โส 'สฺมากํ วากฺยํ ศฺฤโณติฯ
15 sa cāsmākaṁ yat kiñcana yācanaṁ śr̥ṇōtīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyantē tadapi jānīmaḥ|
ส จาสฺมากํ ยตฺ กิญฺจน ยาจนํ ศฺฤโณตีติ ยทิ ชานีมสฺตรฺหิ ตสฺมาทฺ ยาจิตา วรา อสฺมาภิ: ปฺราปฺยนฺเต ตทปิ ชานีม: ฯ
16 kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|
กศฺจิทฺ ยทิ สฺวภฺราตรมฺ อมฺฤตฺยุชนกํ ปาปํ กุรฺวฺวนฺตํ ปศฺยติ ตรฺหิ ส ปฺรารฺถนำ กโรตุ เตเนศฺวรสฺตไสฺม ชีวนํ ทาสฺยติ, อรฺถโต มฺฤตฺยุชนกํ ปาปํ เยน นาการิตไสฺมฯ กินฺตุ มฺฤตฺยุชนกมฺ เอกํ ปาปมฺ อาเสฺต ตทธิ เตน ปฺรารฺถนา กฺริยตามิตฺยหํ น วทามิฯ
17 sarvva ēvādharmmaḥ pāpaṁ kintu sarvvapāṁpa mr̥tyujanakaṁ nahi|
สรฺวฺว เอวาธรฺมฺม: ปาปํ กินฺตุ สรฺวฺวปำป มฺฤตฺยุชนกํ นหิฯ
18 ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|
ย อีศฺวราตฺ ชาต: ส ปาปาจารํ น กโรติ กินฺตฺวีศฺวราตฺ ชาโต ชน: สฺวํ รกฺษติ ตสฺมาตฺ ส ปาปาตฺมา ตํ น สฺปฺฤศตีติ วยํ ชานีม: ฯ
19 vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|
วยมฺ อีศฺวราตฺ ชาตา: กินฺตุ กฺฤตฺสฺน: สํสาร: ปาปาตฺมโน วศํ คโต 'สฺตีติ ชานีม: ฯ
20 aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti| (aiōnios g166)
อปรมฺ อีศฺวรสฺย ปุตฺร อาคตวานฺ วยญฺจ ยยา ตสฺย สตฺยมยสฺย ชฺญานํ ปฺราปฺนุยามสฺตาทฺฤศีํ ธิยมฺ อสฺมภฺยํ ทตฺตวานฺ อิติ ชานีมสฺตสฺมินฺ สตฺยมเย 'รฺถตสฺตสฺย ปุเตฺร ยีศุขฺรีษฺเฏ ติษฺฐามศฺจ; ส เอว สตฺยมย อีศฺวโร 'นนฺตชีวนสฺวรูปศฺจาสฺติฯ (aiōnios g166)
21 hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|
เห ปฺริยพาลกา: , ยูยํ เทวมูรฺตฺติภฺย: สฺวานฺ รกฺษตฯ อาเมนฺฯ

< 1 yōhanaḥ 5 >