< 1 yōhanaḥ 5 >
1 yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|
ยีศุรภิษิกฺตสฺตฺราเตติ ย: กศฺจิทฺ วิศฺวาสิติ ส อีศฺวราตฺ ชาต: ; อปรํ ย: กศฺจิตฺ ชนยิตริ ปฺรียเต ส ตสฺมาตฺ ชาเต ชเน 'ปิ ปฺรียเตฯ
2 vayam īśvarasya santānēṣu prīyāmahē tad anēna jānīmō yad īśvarē prīyāmahē tasyājñāḥ pālayāmaśca|
วยมฺ อีศฺวรสฺย สนฺตาเนษุ ปฺรียามเห ตทฺ อเนน ชานีโม ยทฺ อีศฺวเร ปฺรียามเห ตสฺยาชฺญา: ปาลยามศฺจฯ
3 yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|
ยต อีศฺวเร ยตฺ เปฺรม ตตฺ ตทียาชฺญาปาลเนนาสฺมาภิ: ปฺรกาศยิตวฺยํ, ตสฺยาชฺญาศฺจ กโฐรา น ภวนฺติฯ
4 yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|
ยโต ย: กศฺจิทฺ อีศฺวราตฺ ชาต: ส สํสารํ ชยติ กิญฺจาสฺมากํ โย วิศฺวาส: ส เอวาสฺมากํ สํสารชยิชย: ฯ
5 yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?
ยีศุรีศฺวรสฺย ปุตฺร อิติ โย วิศฺวสิติ ตํ วินา โก'ปร: สํสารํ ชยติ?
6 sō'bhiṣiktastrātā yīśustōyarudhirābhyām āgataḥ kēvalaṁ tōyēna nahi kintu tōyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
โส'ภิษิกฺตสฺตฺราตา ยีศุโสฺตยรุธิราภฺยามฺ อาคต: เกวลํ โตเยน นหิ กินฺตุ โตยรุธิราภฺยามฺ, อาตฺมา จ สากฺษี ภวติ ยต อาตฺมา สตฺยตาสฺวรูป: ฯ
7 yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|
ยโต เหโต: สฺวรฺเค ปิตา วาท: ปวิตฺร อาตฺมา จ ตฺรย อิเม สากฺษิณ: สนฺติ, ตฺรย อิเม ไจโก ภวนฺติฯ
8 tathā pr̥thivyām ātmā tōyaṁ rudhirañca trīṇyētāni sākṣyaṁ dadāti tēṣāṁ trayāṇām ēkatvaṁ bhavati ca|
ตถา ปฺฤถิวฺยามฺ อาตฺมา โตยํ รุธิรญฺจ ตฺรีเณฺยตานิ สากฺษฺยํ ททาติ เตษำ ตฺรยาณามฺ เอกตฺวํ ภวติ จฯ
9 mānavānāṁ sākṣyaṁ yadyasmābhi rgr̥hyatē tarhīśvarasya sākṣyaṁ tasmādapi śrēṣṭhaṁ yataḥ svaputramadhīśvarēṇa dattaṁ sākṣyamidaṁ|
มานวานำ สากฺษฺยํ ยทฺยสฺมาภิ รฺคฺฤหฺยเต ตรฺหีศฺวรสฺย สากฺษฺยํ ตสฺมาทปิ เศฺรษฺฐํ ยต: สฺวปุตฺรมธีศฺวเรณ ทตฺตํ สากฺษฺยมิทํฯ
10 īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
อีศฺวรสฺย ปุเตฺร โย วิศฺวาสิติ ส นิชานฺตเร ตตฺ สากฺษฺยํ ธารยติ; อีศฺวเร โย น วิศฺวสิติ ส ตมฺ อนฺฤตวาทินํ กโรติ ยต อีศฺวร: สฺวปุตฺรมธิ ยตฺ สากฺษฺยํ ทตฺตวานฺ ตสฺมินฺ ส น วิศฺวสิติฯ
11 tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē| (aiōnios )
ตจฺจ สากฺษฺยมิทํ ยทฺ อีศฺวโร 'สฺมภฺยมฺ อนนฺตชีวนํ ทตฺตวานฺ ตจฺจ ชีวนํ ตสฺย ปุเตฺร วิทฺยเตฯ (aiōnios )
12 yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yō na dhārayati sa jīvanaṁ na dhārayati|
ย: ปุตฺรํ ธารยติ ส ชีวนํ ธาริยติ, อีศฺวรสฺย ปุตฺรํ โย น ธารยติ ส ชีวนํ น ธารยติฯ
13 īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca| (aiōnios )
อีศฺวรปุตฺรสฺย นามฺนิ ยุษฺมานฺ ปฺรเตฺยตานิ มยา ลิขิตานิ ตสฺยาภิปฺราโย 'ยํ ยทฺ ยูยมฺ อนนฺตชีวนปฺราปฺตา อิติ ชานียาต ตเสฺยศฺวรปุตฺรสฺย นามฺนิ วิศฺวเสต จฯ (aiōnios )
14 tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|
ตสฺยานฺติเก 'สฺมากํ ยา ปฺรติภา ภวติ ตสฺยา: การณมิทํ ยทฺ วยํ ยทิ ตสฺยาภิมตํ กิมปิ ตํ ยาจามเห ตรฺหิ โส 'สฺมากํ วากฺยํ ศฺฤโณติฯ
15 sa cāsmākaṁ yat kiñcana yācanaṁ śr̥ṇōtīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyantē tadapi jānīmaḥ|
ส จาสฺมากํ ยตฺ กิญฺจน ยาจนํ ศฺฤโณตีติ ยทิ ชานีมสฺตรฺหิ ตสฺมาทฺ ยาจิตา วรา อสฺมาภิ: ปฺราปฺยนฺเต ตทปิ ชานีม: ฯ
16 kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|
กศฺจิทฺ ยทิ สฺวภฺราตรมฺ อมฺฤตฺยุชนกํ ปาปํ กุรฺวฺวนฺตํ ปศฺยติ ตรฺหิ ส ปฺรารฺถนำ กโรตุ เตเนศฺวรสฺตไสฺม ชีวนํ ทาสฺยติ, อรฺถโต มฺฤตฺยุชนกํ ปาปํ เยน นาการิตไสฺมฯ กินฺตุ มฺฤตฺยุชนกมฺ เอกํ ปาปมฺ อาเสฺต ตทธิ เตน ปฺรารฺถนา กฺริยตามิตฺยหํ น วทามิฯ
17 sarvva ēvādharmmaḥ pāpaṁ kintu sarvvapāṁpa mr̥tyujanakaṁ nahi|
สรฺวฺว เอวาธรฺมฺม: ปาปํ กินฺตุ สรฺวฺวปำป มฺฤตฺยุชนกํ นหิฯ
18 ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|
ย อีศฺวราตฺ ชาต: ส ปาปาจารํ น กโรติ กินฺตฺวีศฺวราตฺ ชาโต ชน: สฺวํ รกฺษติ ตสฺมาตฺ ส ปาปาตฺมา ตํ น สฺปฺฤศตีติ วยํ ชานีม: ฯ
19 vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|
วยมฺ อีศฺวราตฺ ชาตา: กินฺตุ กฺฤตฺสฺน: สํสาร: ปาปาตฺมโน วศํ คโต 'สฺตีติ ชานีม: ฯ
20 aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti| (aiōnios )
อปรมฺ อีศฺวรสฺย ปุตฺร อาคตวานฺ วยญฺจ ยยา ตสฺย สตฺยมยสฺย ชฺญานํ ปฺราปฺนุยามสฺตาทฺฤศีํ ธิยมฺ อสฺมภฺยํ ทตฺตวานฺ อิติ ชานีมสฺตสฺมินฺ สตฺยมเย 'รฺถตสฺตสฺย ปุเตฺร ยีศุขฺรีษฺเฏ ติษฺฐามศฺจ; ส เอว สตฺยมย อีศฺวโร 'นนฺตชีวนสฺวรูปศฺจาสฺติฯ (aiōnios )
21 hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|
เห ปฺริยพาลกา: , ยูยํ เทวมูรฺตฺติภฺย: สฺวานฺ รกฺษตฯ อาเมนฺฯ