< 1 yōhanaḥ 4 >

1 hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|
ای حبیبان، هر روح را قبول مکنید بلکه روح‌ها را بیازمایید که از خدا هستند یا نه. زیرا که انبیای کذبه بسیار به جهان بیرون رفته‌اند.۱
2 īśvarīyō ya ātmā sa yuṣmābhiranēna paricīyatāṁ, yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā svīkriyatē sa īśvarīyaḥ|
به این، روح خدا را می‌شناسیم: هر روحی که به عیسی مسیح مجسم شده اقرار نماید از خداست،۲
3 kintu yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā nāṅgīkriyatē sa īśvarīyō nahi kintu khrīṣṭārērātmā, tēna cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cēdānīmapi jagati varttatē|
و هر روحی که عیسی مسیح مجسم شده راانکار کند، از خدا نیست. و این است روح دجال که شنیده‌اید که او می‌آید و الان هم در جهان است.۳
4 hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|
‌ای فرزندان، شما از خدا هستید و بر ایشان غلبه یافته‌اید زیرا او که در شماست، بزرگتر است از آنکه در جهان است.۴
5 tē saṁsārāt jātāstatō hētōḥ saṁsārād bhāṣantē saṁsāraśca tēṣāṁ vākyāni gr̥hlāti|
ایشان از دنیا هستند ازاین جهت سخنان دنیوی می‌گویند و دنیا ایشان رامی شنود.۵
6 vayam īśvarāt jātāḥ, īśvaraṁ yō jānāti sō'smadvākyāni gr̥hlāti yaścēśvarāt jātō nahi sō'smadvākyāni na gr̥hlāti; anēna vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
ما از خدا هستیم و هرکه خدا رامی شناسد ما را می‌شنود و آنکه از خدا نیست مارا نمی شنود. روح حق و روح ضلالت را از این تمییز می‌دهیم.۶
7 hē priyatamāḥ, vayaṁ parasparaṁ prēma karavāma, yataḥ prēma īśvarāt jāyatē, aparaṁ yaḥ kaścit prēma karōti sa īśvarāt jāta īśvaraṁ vētti ca|
‌ای حبیبان، یکدیگر را محبت بنماییم زیراکه محبت از خداست و هرکه محبت می‌نماید ازخدا مولود شده است و خدا را می‌شناسد،۷
8 yaḥ prēma na karōti sa īśvaraṁ na jānāti yata īśvaraḥ prēmasvarūpaḥ|
وکسی‌که محبت نمی نماید، خدا را نمی شناسدزیرا خدا محبت است.۸
9 asmāsvīśvarasya prēmaitēna prākāśata yat svaputrēṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ prēṣitavān|
و محبت خدا به ما ظاهرشده است به اینکه خدا پسر یگانه خود را به جهان فرستاده است تا به وی زیست نماییم.۹
10 vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|
ومحبت در همین است، نه آنکه ما خدا را محبت نمودیم، بلکه اینکه او ما را محبت نمود و پسرخود را فرستاد تاکفاره گناهان ما شود.۱۰
11 hē priyatamāḥ, asmāsu yadīśvarēṇaitādr̥śaṁ prēma kr̥taṁ tarhi parasparaṁ prēma karttum asmākamapyucitaṁ|
‌ای حبیبان، اگر خدا با ما چنین محبت نمود، ما نیزمی باید یکدیگر را محبت نماییم.۱۱
12 īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē|
کسی هرگزخدا را ندید؛ اگر یکدیگر را محبت نماییم، خدادر ما ساکن است و محبت او در ما کامل شده است.۱۲
13 asmabhyaṁ tēna svakīyātmanōṁ'śō datta ityanēna vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
از این می‌دانیم که در وی ساکنیم و او در مازیرا که از روح خود به ما داده است.۱۳
14 pitā jagatrātāraṁ putraṁ prēṣitavān ētad vayaṁ dr̥ṣṭvā pramāṇayāmaḥ|
و مادیده‌ایم و شهادت می‌دهیم که پدر پسر را فرستادتا نجات‌دهنده جهان بشود.۱۴
15 yīśurīśvarasya putra ētad yēnāṅgīkriyatē tasmin īśvarastiṣṭhati sa cēśvarē tiṣṭhati|
هرکه اقرار می‌کندکه عیسی پسر خداست، خدا در وی ساکن است واو در خدا.۱۵
16 asmāsvīśvarasya yat prēma varttatē tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ prēmasvarūpaḥ prēmnī yastiṣṭhati sa īśvarē tiṣṭhati tasmiṁścēśvarastiṣṭhati|
و ما دانسته و باور کرده‌ایم آن محبتی را که خدا با ما نموده است. خدا محبت است و هرکه در محبت ساکن است در خدا ساکن است و خدا در وی.۱۶
17 sa yādr̥śō 'sti vayamapyētasmin jagati tādr̥śā bhavāma ētasmād vicāradinē 'smābhi ryā pratibhā labhyatē sāsmatsambandhīyasya prēmnaḥ siddhiḥ|
محبت در همین با ما کامل شده است تا درروز جزا ما را دلاوری باشد، زیرا چنانکه اوهست، ما نیز در این جهان همچنین هستیم.۱۷
18 prēmni bhīti rna varttatē kintu siddhaṁ prēma bhītiṁ nirākarōti yatō bhītiḥ sayātanāsti bhītō mānavaḥ prēmni siddhō na jātaḥ|
درمحبت خوف نیست بلکه محبت کامل خوف رابیرون می‌اندازد؛ زیرا خوف عذاب دارد و کسی‌که خوف دارد، در محبت کامل نشده است.۱۸
19 asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|
مااو را محبت می‌نماییم زیرا که او اول ما را محبت نمود.۱۹
20 īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?
اگر کسی گوید که خدا را محبت می‌نمایم و از برادر خود نفرت کند، دروغگوست، زیرا کسی‌که برادری را که دیده است محبت ننماید، چگونه ممکن است خدایی را که ندیده است محبت نماید؟۲۰
21 ata īśvarē yaḥ prīyatē sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|
و این حکم رااز وی یافته‌ایم که هرکه خدا را محبت می‌نماید، برادر خود را نیز محبت بنماید.۲۱

< 1 yōhanaḥ 4 >