< 1 yōhanaḥ 2 >

1 hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|
Ta nayto, nagara hintte oothonna mela taani hayssa hinttew xaafays. Shin oonikka nagara oothiko Aawa matan nuus gaannatiya Xilloy, Yesuus Kiristtoosi, de7ees.
2 sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|
Nu nagaray Kiristtoosa baggara atto geetettees. I nu nagaraa xalaalas gidonnashin, asa ubbaa nagaraas yarshshettis.
3 vayaṁ taṁ jānīma iti tadīyājñāpālanēnāvagacchāmaḥ|
Nuuni Xoossaa kiitaa naagikko, sidhey baynnashin, tuma nu iya eroos.
4 ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati sō 'nr̥tavādī satyamatañca tasyāntarē na vidyatē|
Oonikka, “Taani iya erays” yaagishe, iya kiitaa naagonna ixxiko he uray worddanchcho; tumatethi iyan baawa.
5 yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prēma satyarūpēṇa sidhyati vayaṁ tasmin varttāmahē tad ētēnāvagacchāmaḥ|
Shin iya qaalas nu kiitettiyabaa gidikko he uray Xoossaa siiqiya siiqoy polo gidees. Nuuni Xoossan de7eyssas hessi baw tuma markka.
6 ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|
Taani, “Xoossan de7ays” giya oonikka Kiristtoosi de7idayssada daanaw bessees.
7 hē priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvāditō yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| āditō yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|
Ta siiqo ishato, taani hinttew koyroppe de7iya gal77a kiitaa xaafaysippe attin ooratha kiita xaafikke. Ikka hintte si7ida he gal77a kiitaa.
8 punarapi yuṣmān prati nūtanājñā mayā likhyata ētadapi tasmin yuṣmāsu ca satyaṁ, yatō 'ndhakārō vyatyēti satyā jyōtiścēdānīṁ prakāśatē;
Gidikkoka, Kiristtoosaninne hinttenan tuma gididi de7iya, ooratha kiitaa xaafays. Dhumay kichchin, ha77i tuma poo7oy poo7ees.
9 ahaṁ jyōtiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dvēṣṭi sō 'dyāpi tamisrē varttatē|
“Poo7on de7ays” gishe ba ishaa ixxiya oonikka, ha77ika dhuman de7ees.
10 svabhrātari yaḥ prīyatē sa ēva jyōtiṣi varttatē vighnajanakaṁ kimapi tasmin na vidyatē|
Ba ishaa dosiya oonikka poo7on de7ees. He uran hara asi dhubbiyabay baawa.
11 kintu svabhrātaraṁ yō dvēṣṭi sa timirē varttatē timirē carati ca timirēṇa ca tasya nayanē 'ndhīkriyētē tasmāt kka yāmīti sa jñātuṁ na śaknōti|
Shin ba ishaa ixxiya oonikka dhuman de7ees; dhuman hamuttees. Dhumay iya ayfiyaa qooqisida gisho aw biyakko erenna.
12 hē śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|
Ta nayto, Kiristtoosa sunthaa baggara hintte nagaray atto geetettida gisho taani hinttew xaafays.
13 hē pitaraḥ, ya āditō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| hē yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| hē bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|
Aawato, koyroppe de7iya, iya hintte erida gisho hinttew xaafays. Yalagato, Xalahiya hintte xoonida gisho hinttew xaafays.
14 hē pitaraḥ, āditō yō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| hē yuvānaḥ, yūyaṁ balavanta ādhvē, īśvarasya vākyañca yuṣmadantarē vartatē pāpātmā ca yuṣmābhiḥ parājigyē tasmād yuṣmān prati likhitavān|
Guutha nayto, Xoossaa hintte erida gisho hinttew xaafays. Aawato, koyroppe de7iya iya hintte erida gisho hinttew xaafays. Yalagato, hintte mino gidiya gisho, Xoossaa qaalay hinttenan de7iya gishonne Xalahiya hintte xoonida gisho hinttew xaafays.
15 yūyaṁ saṁsārē saṁsārasthaviṣayēṣu ca mā prīyadhvaṁ yaḥ saṁsārē prīyatē tasyāntarē pituḥ prēma na tiṣṭhati|
Alame woykko alamen de7iyabaa dosoppite. Alamiya dosiya oonikka Xoossaa dosenna.
16 yataḥ saṁsārē yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣō darśanēndriyasyābhilāṣō jīvanasya garvvaśca sarvvamētat pitr̥tō na jāyatē kintu saṁsāradēva|
Alamen de7iya ubbabay, asho amotethi, ayfen be7idi amottiyabaynne miishen ceeqetethi alamebaappe attin Xoossaafe gidenna.
17 saṁsārastadīyābhilāṣaśca vyatyēti kintu ya īśvarasyēṣṭaṁ karōti sō 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
Alameynne alamen asi amottiya ubbay aadhdhana, shin Xoossaa sheniya poliya oonikka merinaw daana. (aiōn g165)
18 hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|
Ta nayto, wodiya wurssethay matattis. Kiristtoosa morkkey sinthafe yaanayssa hintte si7idayssada hari attoshin, ha77ika iya morkketi daroti denddidosona. Hessa gisho, wodiya wurssethay matattidayssa nuuni hessan eroos.
19 tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|
He morkketi nu bagga gidonna gisho nu giddofe keyidosona. Entti nu bagga gidiyakko nu giddon de7ana, shin enttafe oonikka nu bagga gidonnayssi erettana mela nu giddofe keyidosona.
20 yaḥ pavitrastasmād yūyam abhiṣēkaṁ prāptavantastēna sarvvāṇi jānītha|
Shin Kiristtoosi hintte bolla Geeshsha Ayyaana gussis; qassi hintte ubbay tumaa ereeta.
21 yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanr̥tavākyaṁ nōtpadyatē tatkāraṇādēva|
Tumaa hintte eriya gishonne tuman aybi worddoy baynnayssa hintte eriya gisho, taani hinttew xaafaysippe attin tumaa hintte eronna gisho gidenna.
22 yīśurabhiṣiktastrātēti yō nāṅgīkarōti taṁ vinā kō 'parō 'nr̥tavādī bhavēt? sa ēva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkarōti|
Yesuusi, Xoossay dooridayssa gidenna gidi kaddiya asappe hari worddanchchoy oonee? Hessa mela asi Kiristtoosa morkke. I na7aa kaddiko Aawakka kaddees.
23 yaḥ kaścit putraṁ nāṅgīkarōti sa pitaramapi na dhārayati yaśca putramaṅgīkarōti sa pitaramapi dhārayati|
Na7aa kaddiya oodeskka Aaway baawa; qassi Na7aas markkattiya oodeskka Aaway de7ees.
24 āditō yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putrē pitari ca sthāsyatha|
Hessa gisho, koyro hintte si7ida qaala hintte wozanan minthidi naagite. Koyro si7idayssa hintte naagikko hinttew Na7aaranne Aawara issifetethi daana.
25 sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
Na7ay nuus merinaa de7uwa immana gidi qaala gelis. (aiōnios g166)
26 yē janā yuṣmān bhrāmayanti tānadhyaham idaṁ likhitavān|
Hinttena balethiya asaa gisho taani hayssa hinttew xaafas.
27 aparaṁ yūyaṁ tasmād yam abhiṣēkaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ kō'pi yad yuṣmān śikṣayēt tad anāvaśyakaṁ, sa cābhiṣēkō yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|
Shin Kiristtoosi hintte bolla ba Geeshsha Ayyaana gussis. Geeshsha Ayyaanay hinttenan de7iya gisho oonikka hinttena tamaarsso koshshenna. Iya Geeshsha Ayyaanay hinttena tumaa tamaarsseesippe attin worddo gidenna. Geeshsha Ayyaanay hinttena tamaarssidayssada Kiristtoosan de7ite.
28 ataēva hē priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyatē tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamayē ca tasya sākṣānna trapiṣyāmahē|
Hiza, ta nayto, I qoncciya wode nuuni yashshi baynnanne iya yuussaa gallas iya sinthan nu yeellan qosettona mela iyan de7ite.
29 sa dhārmmikō 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karōti sa tasmāt jāta ityapi jānīta|
Kiristtoosi xillo gideyssa hintte erikko xillo oothiya ubbay Xoossaa na7a gideyssa erite.

< 1 yōhanaḥ 2 >