< 1 yōhanaḥ 2 >

1 hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|
My little children, these things I write to you, that ye sin not. And if any man sinneth, we have an advocate with the Father, Jesus Christ the righteous:
2 sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|
And he is the propitiation for our sins: and not for ours only, but also for [the sins of] the whole world.
3 vayaṁ taṁ jānīma iti tadīyājñāpālanēnāvagacchāmaḥ|
And by this we do know that we know him, if we keep his commandments.
4 ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati sō 'nr̥tavādī satyamatañca tasyāntarē na vidyatē|
He that saith, I know him, and keepeth not his commandments, is a liar, and the truth is not in him.
5 yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prēma satyarūpēṇa sidhyati vayaṁ tasmin varttāmahē tad ētēnāvagacchāmaḥ|
But whoever keepeth his word, in him verily is the love of God perfected: by this we know that we are in him.
6 ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|
He that saith he abideth in him, ought himself also so to walk, even as he walked.
7 hē priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvāditō yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| āditō yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|
Brethren, I write no new commandment to you, but an old commandment which ye had from the beginning: The old commandment is the word which ye have heard from the beginning.
8 punarapi yuṣmān prati nūtanājñā mayā likhyata ētadapi tasmin yuṣmāsu ca satyaṁ, yatō 'ndhakārō vyatyēti satyā jyōtiścēdānīṁ prakāśatē;
Again, a new commandment I write to you, which thing is true in him and in you: because the darkness is past, and the true light now shineth.
9 ahaṁ jyōtiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dvēṣṭi sō 'dyāpi tamisrē varttatē|
He that saith he is in the light, and hateth his brother, is in darkness even until now.
10 svabhrātari yaḥ prīyatē sa ēva jyōtiṣi varttatē vighnajanakaṁ kimapi tasmin na vidyatē|
He that loveth his brother abideth in the light, and there is no occasion of stumbling in him.
11 kintu svabhrātaraṁ yō dvēṣṭi sa timirē varttatē timirē carati ca timirēṇa ca tasya nayanē 'ndhīkriyētē tasmāt kka yāmīti sa jñātuṁ na śaknōti|
But he that hateth his brother is in darkness, and walketh in darkness, and knoweth not whither he goeth, because darkness hath blinded his eyes.
12 hē śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|
I write to you, little children, because your sins are forgiven you for his name's sake.
13 hē pitaraḥ, ya āditō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| hē yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| hē bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|
I write to you, fathers, because ye have known him [that is] from the beginning. I write to you, young men, because ye have overcome the wicked one. I write to you, little children, because ye have known the Father.
14 hē pitaraḥ, āditō yō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| hē yuvānaḥ, yūyaṁ balavanta ādhvē, īśvarasya vākyañca yuṣmadantarē vartatē pāpātmā ca yuṣmābhiḥ parājigyē tasmād yuṣmān prati likhitavān|
I have written to you, fathers, because ye have known him [that is] from the beginning. I have written to you, young men, because ye are strong, and the word of God abideth in you, and ye have overcome the wicked one.
15 yūyaṁ saṁsārē saṁsārasthaviṣayēṣu ca mā prīyadhvaṁ yaḥ saṁsārē prīyatē tasyāntarē pituḥ prēma na tiṣṭhati|
Love not the world, neither the things [that are] in the world. If any man loveth the world, the love of the Father is not in him.
16 yataḥ saṁsārē yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣō darśanēndriyasyābhilāṣō jīvanasya garvvaśca sarvvamētat pitr̥tō na jāyatē kintu saṁsāradēva|
For all that [is] in the world, the lust of the flesh, and the lust of the eyes, and the pride of life, is not from the Father, but is from the world.
17 saṁsārastadīyābhilāṣaśca vyatyēti kintu ya īśvarasyēṣṭaṁ karōti sō 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
And the world passeth away, and the lust of it: but he that doeth the will of God abideth for ever. (aiōn g165)
18 hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|
Little children, it is the last time: and as ye have heard that antichrist cometh, even now are there many antichrists; by which we know that it is the last time.
19 tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|
They went out from us, but they were not of us; for if they had been of us, they would [no doubt] have continued with us: but [they went out], that they might be made manifest that they were not all of us.
20 yaḥ pavitrastasmād yūyam abhiṣēkaṁ prāptavantastēna sarvvāṇi jānītha|
But ye have an unction from the Holy One, and ye know all things.
21 yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanr̥tavākyaṁ nōtpadyatē tatkāraṇādēva|
I have not written to you because ye know not the truth, but because ye know it, and that no lie is of the truth.
22 yīśurabhiṣiktastrātēti yō nāṅgīkarōti taṁ vinā kō 'parō 'nr̥tavādī bhavēt? sa ēva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkarōti|
Who is a liar but he that denieth that Jesus is the Christ? He is antichrist, that denieth the Father and the Son.
23 yaḥ kaścit putraṁ nāṅgīkarōti sa pitaramapi na dhārayati yaśca putramaṅgīkarōti sa pitaramapi dhārayati|
Whoever denieth the Son, the same hath not the Father: [but] he that acknowledgeth the Son hath the Father also.
24 āditō yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putrē pitari ca sthāsyatha|
Let that therefore abide in you, which ye have heard from the beginning. If that which ye have heard from the beginning shall remain in you, ye also shall continue in the Son, and in the Father.
25 sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
And this is the promise that he hath promised us, [even] eternal life. (aiōnios g166)
26 yē janā yuṣmān bhrāmayanti tānadhyaham idaṁ likhitavān|
These [things] have I written to you concerning them that seduce you.
27 aparaṁ yūyaṁ tasmād yam abhiṣēkaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ kō'pi yad yuṣmān śikṣayēt tad anāvaśyakaṁ, sa cābhiṣēkō yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|
But the anointing which ye have received from him abideth in you, and ye need not that any man should teach you: but as the same anointing teacheth you concerning all things, and is truth, and is no lie, and even as it hath taught you, ye shall abide in him.
28 ataēva hē priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyatē tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamayē ca tasya sākṣānna trapiṣyāmahē|
And now, little children, abide in him; that when he shall appear, we may have confidence, and not be ashamed before him at his coming.
29 sa dhārmmikō 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karōti sa tasmāt jāta ityapi jānīta|
If ye know that he is righteous ye know that every one that doeth righteousness is born of him.

< 1 yōhanaḥ 2 >