< 1 karinthinaḥ 8 >

1 dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|
দেৱপ্ৰসাদে সৰ্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গৰ্ৱ্ৱং জনযতি কিন্তু প্ৰেমতো নিষ্ঠা জাযতে|
2 ataḥ kaścana yadi manyatē mama jñānamāsta iti tarhi tēna yādr̥śaṁ jñānaṁ cēṣṭitavyaṁ tādr̥śaṁ kimapi jñānamadyāpi na labdhaṁ|
অতঃ কশ্চন যদি মন্যতে মম জ্ঞানমাস্ত ইতি তৰ্হি তেন যাদৃশং জ্ঞানং চেষ্টিতৱ্যং তাদৃশং কিমপি জ্ঞানমদ্যাপি ন লব্ধং|
3 kintu ya īśvarē prīyatē sa īśvarēṇāpi jñāyatē|
কিন্তু য ঈশ্ৱৰে প্ৰীযতে স ঈশ্ৱৰেণাপি জ্ঞাযতে|
4 dēvatābaliprasādabhakṣaṇē vayamidaṁ vidmō yat jaganmadhyē kō'pi dēvō na vidyatē, ēkaścēśvarō dvitīyō nāstīti|
দেৱতাবলিপ্ৰসাদভক্ষণে ৱযমিদং ৱিদ্মো যৎ জগন্মধ্যে কোঽপি দেৱো ন ৱিদ্যতে, একশ্চেশ্ৱৰো দ্ৱিতীযো নাস্তীতি|
5 svargē pr̥thivyāṁ vā yadyapi kēṣucid īśvara iti nāmārōpyatē tādr̥śāśca bahava īśvarā bahavaśca prabhavō vidyantē
স্ৱৰ্গে পৃথিৱ্যাং ৱা যদ্যপি কেষুচিদ্ ঈশ্ৱৰ ইতি নামাৰোপ্যতে তাদৃশাশ্চ বহৱ ঈশ্ৱৰা বহৱশ্চ প্ৰভৱো ৱিদ্যন্তে
6 tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvvēṣāṁ yadarthañcāsmākaṁ sr̥ṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭō yēna sarvvavastūnāṁ yēnāsmākamapi sr̥ṣṭiḥ kr̥tā|
তথাপ্যস্মাকমদ্ৱিতীয ঈশ্ৱৰঃ স পিতা যস্মাৎ সৰ্ৱ্ৱেষাং যদৰ্থঞ্চাস্মাকং সৃষ্টি ৰ্জাতা, অস্মাকঞ্চাদ্ৱিতীযঃ প্ৰভুঃ স যীশুঃ খ্ৰীষ্টো যেন সৰ্ৱ্ৱৱস্তূনাং যেনাস্মাকমপি সৃষ্টিঃ কৃতা|
7 adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|
অধিকন্তু জ্ঞানং সৰ্ৱ্ৱেষাং নাস্তি যতঃ কেচিদদ্যাপি দেৱতাং সম্মন্য দেৱপ্ৰসাদমিৱ তদ্ ভক্ষ্যং ভুঞ্জতে তেন দুৰ্ব্বলতযা তেষাং স্ৱান্তানি মলীমসানি ভৱন্তি|
8 kintu bhakṣyadravyād vayam īśvarēṇa grāhyā bhavāmastannahi yatō bhuṅktvā vayamutkr̥ṣṭā na bhavāmastadvadabhuṅktvāpyapakr̥ṣṭā na bhavāmaḥ|
কিন্তু ভক্ষ্যদ্ৰৱ্যাদ্ ৱযম্ ঈশ্ৱৰেণ গ্ৰাহ্যা ভৱামস্তন্নহি যতো ভুঙ্ক্ত্ৱা ৱযমুৎকৃষ্টা ন ভৱামস্তদ্ৱদভুঙ্ক্ত্ৱাপ্যপকৃষ্টা ন ভৱামঃ|
9 atō yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavēt tadarthaṁ sāvadhānā bhavata|
অতো যুষ্মাকং যা ক্ষমতা সা দুৰ্ব্বলানাম্ উন্মাথস্ৱৰূপা যন্ন ভৱেৎ তদৰ্থং সাৱধানা ভৱত|
10 yatō jñānaviśiṣṭastvaṁ yadi dēvālayē upaviṣṭaḥ kēnāpi dr̥śyasē tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāhō na janiṣyatē?
১০যতো জ্ঞানৱিশিষ্টস্ত্ৱং যদি দেৱালযে উপৱিষ্টঃ কেনাপি দৃশ্যসে তৰ্হি তস্য দুৰ্ব্বলস্য মনসি কিং প্ৰসাদভক্ষণ উৎসাহো ন জনিষ্যতে?
11 tathā sati yasya kr̥tē khrīṣṭō mamāra tava sa durbbalō bhrātā tava jñānāt kiṁ na vinaṁkṣyati?
১১তথা সতি যস্য কৃতে খ্ৰীষ্টো মমাৰ তৱ স দুৰ্ব্বলো ভ্ৰাতা তৱ জ্ঞানাৎ কিং ন ৱিনংক্ষ্যতি?
12 ityanēna prakārēṇa bhrātr̥ṇāṁ viruddham aparādhyadbhistēṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyēnāparādhyatē|
১২ইত্যনেন প্ৰকাৰেণ ভ্ৰাতৃণাং ৱিৰুদ্ধম্ অপৰাধ্যদ্ভিস্তেষাং দুৰ্ব্বলানি মনাংসি ৱ্যাঘাতযদ্ভিশ্চ যুষ্মাভিঃ খ্ৰীষ্টস্য ৱৈপৰীত্যেনাপৰাধ্যতে|
13 atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē| (aiōn g165)
১৩অতো হেতোঃ পিশিতাশনং যদি মম ভ্ৰাতু ৰ্ৱিঘ্নস্ৱৰূপং ভৱেৎ তৰ্হ্যহং যৎ স্ৱভ্ৰাতু ৰ্ৱিঘ্নজনকো ন ভৱেযং তদৰ্থং যাৱজ্জীৱনং পিশিতং ন ভোক্ষ্যে| (aiōn g165)

< 1 karinthinaḥ 8 >