< 1 karinthinaḥ 6 >

1 yuṣmākamēkasya janasyāparēṇa saha vivādē jātē sa pavitralōkai rvicāramakārayan kim adhārmmikalōkai rvicārayituṁ prōtsahatē?
Kan nogen af eder, når han har Sag med en anden, føre det over sit Sind at søge Dom hos de uretfærdige, og ikke hos de hellige?
2 jagatō'pi vicāraṇaṁ pavitralōkaiḥ kāriṣyata ētad yūyaṁ kiṁ na jānītha? atō jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicārēṣu yūyaṁ kimasamarthāḥ?
Eller vide I ikke, at de hellige skulle dømme Verden? og når Verden dømmes ved eder, ere I da uværdige til at sidde til Doms i de ringeste Sager?
3 dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhavēyuḥ?
Vide I ikke, at vi skulle dømme Engle? end sige da i timelige Ting!
4 aihikaviṣayasya vicārē yuṣmābhiḥ karttavyē yē lōkāḥ samitau kṣudratamāsta ēva niyujyantāṁ|
Når I da have Sager om timelige Ting, sætte I da dem til Dommere, som ere agtede for intet i Menigheden?
5 ahaṁ yuṣmān trapayitumicchan vadāmi yr̥ṣmanmadhyē kimēkō'pi manuṣyastādr̥g buddhimānnahi yō bhrātr̥vivādavicāraṇē samarthaḥ syāt?
Til Skam for eder siger jeg det: Er der da slet ingen viis iblandt eder, som kan dømme sine Brødre imellem?
6 kiñcaikō bhrātā bhrātrānyēna kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadatē? yaṣmanmadhyē vivādā vidyanta ētadapi yuṣmākaṁ dōṣaḥ|
Men Broder fører Sag imod Broder, og det for vantro!
7 yūyaṁ kutō'nyāyasahanaṁ kṣatisahanaṁ vā śrēyō na manyadhvē?
Overhovedet er jo allerede det en Fejl hos eder, at I have Retssager med hverandre. Hvorfor lide I ikke hellere Uret? hvorfor lade I eder ikke hellere plyndre?
8 kintu yūyamapi bhrātr̥nēva pratyanyāyaṁ kṣatiñca kurutha kimētat?
Men I gøre Uret og plyndre, og det Brødre!
9 īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
Eller vide I ikke, at uretfærdige skulle ikke arve Guds Rige? Farer ikke vild! Hverken utugtige eller Afgudsdyrkere eller Horkarle eller de som lade sig bruge til unaturlig Utugt, eller de, som øve den,
10 lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|
eller Tyve eller havesyge eller Drankere, ingen Skændegæster, ingen Røvere skulle arve Guds Rige.
11 yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|
Og sådanne vare I for en Del; men I lode eder aftvætte, ja, I bleve helligede, ja, I bleve retfærdiggjorte ved den Herres Jesu Navn og ved vor Guds Ånd.
12 madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkr̥tō na bhaviṣyāmi|
Alt er mig tilladt, men ikke alt er gavnligt; alt er mig tilladt, men jeg skal ikke lade mig beherske af noget.
13 udarāya bhakṣyāṇi bhakṣyēbhyaścōdaraṁ, kintu bhakṣyōdarē īśvarēṇa nāśayiṣyētē; aparaṁ dēhō na vyabhicārāya kintu prabhavē prabhuśca dēhāya|
Maden er for Bugen og Bugen for Maden; men Gud skal tilintetgøre både denne og hin. Legemet derimod er ikke for Utugt, men for Herren, og Herren for Legemet;
14 yaścēśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
og Gud har både oprejst Herren og skal oprejse os ved sin Kraft.
15 yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahr̥tya vēśyāyā aṅgāni kiṁ kāriṣyantē? tanna bhavatu|
Vide I ikke, at eders Legemer ere Kristi Lemmer? Skal jeg da tage Kristi Lemmer og gøre Skøgelemmer deraf? Det være langt fra!
16 yaḥ kaścid vēśyāyām āsajyatē sa tayā sahaikadēhō bhavati kiṁ yūyamētanna jānītha? yatō likhitamāstē, yathā, tau dvau janāvēkāṅgau bhaviṣyataḥ|
Eller vide I ikke, at den, som holder sig til Skøgen, er eet Legeme med hende?"Thi de to," hedder det,"skulle blive til eet Kød."
17 mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
Men den, som holder sig til Herren, er een Ånd med ham.
18 mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
Flyr Utugt! Enhver Synd, som et Menneske ellers gør, er uden for Legemet; men den, som bedriver Utugt, synder imod sit eget Legeme.
19 yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyēśvarāllabdhasya pavitrasyātmanō mandirāṇi yūyañca svēṣāṁ svāminō nādhvē kimētad yuṣmābhi rna jñāyatē?
Eller vide I ikke, at eders Legeme er et Tempel for den Helligånd, som er i eder, hvilken I have fra Gud, og at I ikke ere eders egne?
20 yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|
Thi I bleve købte dyrt; ærer derfor Gud i eders Legeme!

< 1 karinthinaḥ 6 >