< 1 karinthinaḥ 16 >
1 pavitralōkānāṁ kr̥tē yō'rthasaṁgrahastamadhi gālātīyadēśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|
Iar despre colecta pentru sfinți, așa cum am rânduit bisericilor Galatiei, așa faceți și voi.
2 mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|
În ziua întâi a săptămânii, fiecare dintre voi să pună în tezaure la el, așa cum l-a făcut Dumnezeu să prospere, ca să nu se facă colecte când voi veni.
3 tatō mamāgamanasamayē yūyaṁ yānēva viśvāsyā iti vēdiṣyatha tēbhyō'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān prēṣayiṣyāmi|
Și când voi veni, pe cei care îi veți aproba prin epistole, pe aceștia îi voi trimite să ducă darul vostru la Ierusalim.
4 kintu yadi tatra mamāpi gamanam ucitaṁ bhavēt tarhi tē mayā saha yāsyanti|
Și dacă se cuvine să merg și eu, vor merge cu mine.
5 sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|
Iar eu voi veni la voi când voi trece prin Macedonia, fiindcă trec prin Macedonia.
6 anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsyē śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prērayitavyaḥ|
Și poate voi rămâne, sau voi și ierna la voi, ca voi să mă conduceți oriunde ar fi să merg.
7 yatō'haṁ yātrākālē kṣaṇamātraṁ yuṣmān draṣṭuṁ nēcchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpē pravastum icchāmi|
Fiindcă nu doresc să vă văd acum în treacăt, ci sper să mai rămân cu voi un timp, dacă Domnul va permite.
8 tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|
Dar voi rămâne în Efes până la Cincizecime,
9 yasmād atra kāryyasādhanārthaṁ mamāntikē br̥had dvāraṁ muktaṁ bahavō vipakṣā api vidyantē|
Fiindcă mi s-a deschis o ușă mare și lucrătoare, și sunt mulți potrivnici.
10 timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē|
Iar dacă vine Timotei, vedeți ca el să fie fără teamă între voi, fiindcă lucrează lucrarea Domnului, așa cum fac și eu.
11 kō'pi taṁ pratyanādaraṁ na karōtu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ prēṣyatāṁ| bhrātr̥bhiḥ sārddhamahaṁ taṁ pratīkṣē|
Așadar, să nu îl disprețuiască nimeni, ci conduceți-l în pace, ca să vină la mine, fiindcă îl aștept cu frații.
12 āpalluṁ bhrātaramadhyahaṁ nivēdayāmi bhrātr̥bhiḥ sākaṁ sō'pi yad yuṣmākaṁ samīpaṁ vrajēt tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārōcata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|
Cât despre fratele Apolo, l-am rugat mult să vină la voi cu frații, dar voia lui nu a fost deloc să vină acum, dar va veni când va avea ocazia potrivită.
13 yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|
Vegheați, stați tari în credință, îmbărbătați-vă, fiți tari!
14 yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ|
Toate faptele voastre să fie făcute cu dragoste creștină.
15 hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|
Vă implor, fraților, (știți casa lui Stefana, că este primele roade ale Ahaiei și că s-au dedicat ei înșiși pentru servirea sfinților),
16 atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata|
Ca și voi să vă supuneți unora ca aceștia și fiecăruia ce ajută împreună cu noi și muncește.
17 stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tēnāham ānandāmi yatō yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|
Mă bucur de venirea lui Stefana și Fortunat și Ahaic, pentru că ei au împlinit ce lipsea din partea voastră.
18 tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādr̥śā lōkā yuṣmābhiḥ sammantavyāḥ|
Fiindcă au înviorat duhul meu și al vostru; recunoașteți, așadar, pe unii care sunt astfel.
19 yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta|
Vă salută bisericile din Asia. Vă salută mult în Domnul, Aquila și Priscila, cu biserica din casa lor.
20 sarvvē bhrātarō yuṣmān namaskurvvantē| yūyaṁ pavitracumbanēna mithō namata|
Vă salută toți frații. Salutați-vă unii pe alții cu o sărutare sfântă.
21 paulō'haṁ svakaralikhitaṁ namaskr̥tiṁ yuṣmān vēdayē|
Salutarea este de la mine, Pavel, cu mâna mea.
22 yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|
Dacă cineva nu îl iubește pe Domnul Isus Cristos, să fie Anatema Maranata!
23 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmān prati bhūyāt|
Harul Domnului nostru Isus Cristos fie cu voi.
24 khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prēma tiṣṭhatu| iti||
Dragostea mea fie cu voi toți în Cristos Isus. Amin.