< 1 karinthinaḥ 16 >

1 pavitralōkānāṁ kr̥tē yō'rthasaṁgrahastamadhi gālātīyadēśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|
Judah khyawnga veki Pamhnama khyange jah kpüinak vaia ngui nami ngcawna mawng nami yuk lawki. Kalatih mlüha sangcime ka jah mtheha mäiha, nangmi naw pi pawh hnga ua.
2 mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|
Ka law üng petmsawtnak am ve khaia ngpum mhnüp naküt üng nami khawhthem üngka lo u lü a na mcun ua.
3 tatō mamāgamanasamayē yūyaṁ yānēva viśvāsyā iti vēdiṣyatha tēbhyō'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān prēṣayiṣyāmi|
Ngcawn cehpüi khaia nami jah xüa khyangea veia, ka law käna kcae jah pe lü, nami ngcawn cehpüi khaiea Jerusalema ka jah tüi khai.
4 kintu yadi tatra mamāpi gamanam ucitaṁ bhavēt tarhi tē mayā saha yāsyanti|
Acunüng, kamät ka cit khaia akyak üng pi, ka hlawnga cit hnga khaie.
5 sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|
Acunüng, Maketawniha mlüha ka cit piling khaia kyase, Maketawniha mlüha ka ceh käna nami veia ka law khai;
6 anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsyē śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prērayitavyaḥ|
Akcea ka ceh üng nami na tha khaia nami veia law lü, khawksik khya üng ta nami hlawnga ka ve hman khai.
7 yatō'haṁ yātrākālē kṣaṇamātraṁ yuṣmān draṣṭuṁ nēcchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpē pravastum icchāmi|
Law sawxat am ni, ning jah hmuh hlü veng, Bawipa naw a dawsak üng nami hlawnga khawvei ka ve khaia ka büki ni.
8 tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|
Acunsepi, Pentikos mhnüp veia Ephet mlüha ka ve khai,
9 yasmād atra kāryyasādhanārthaṁ mamāntikē br̥had dvāraṁ muktaṁ bahavō vipakṣā api vidyantē|
acua bilawh vai ka phäha akdaw vekia kyase ni. Acua am na hmu hlüki pi dakie.
10 timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē|
Timoti nami veia a law üng akdaw ana dokham ua. Ani cun pi keia kba Bawipa khutbi biki ni.
11 kō'pi taṁ pratyanādaraṁ na karōtu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ prēṣyatāṁ| bhrātr̥bhiḥ sārddhamahaṁ taṁ pratīkṣē|
Acunakyase, u naw pi käh hmumsit lü, ka veia a lawnak thei vaia dim’yenak am tha law ua; jumeikie mah mah ka veia law be khaia ka äpeiki.
12 āpalluṁ bhrātaramadhyahaṁ nivēdayāmi bhrātr̥bhiḥ sākaṁ sō'pi yad yuṣmākaṁ samīpaṁ vrajēt tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārōcata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|
Mi bena Apawluh cun jumeikie am atänga nami veia kdung law khaia ka nghuinak te tukbäih a law vai am yü ham ve; akha law üng law khai ni.
13 yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|
Ngsüngcei lü k'äih u, jumnak üng khängcek u, lingnak am kyan u lü ve u.
14 yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ|
Avan cän Mhläkphyanak am bilo u.
15 hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|
Stephena kyawnglawng cun nami jah ksingki, amimi cun Akaijah hnea jumei law kcük u lü, Pamhnama khyang ngcime jah khüih petkie ni. Ka püie ning jah nghui na veng,
16 atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata|
acuna khawngmange cun jah läk ua, ami am atänga khutbi ua.
17 stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tēnāham ānandāmi yatō yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|
Acunüng, Stephen, Photunat ja Akaikas ami law hin je veng; am nami ve pi am ka ksing khaia na pawh ve u.
18 tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādr̥śā lōkā yuṣmābhiḥ sammantavyāḥ|
Amimi naw kei ami na jesaka kba nangmi naw pi nami na jesaki, acunakyase, ahina mäihe cän jah ümnak ni.
19 yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta|
Asah hne sangcime naw ning jah hnukset ve u. Akuilah jah Priscilah ima veki sangcime naw pi Bawipa ngming üng ning jah hnukset ve u.
20 sarvvē bhrātarō yuṣmān namaskurvvantē| yūyaṁ pavitracumbanēna mithō namata|
Jumeikie naküt naw ning jah hnukset ve u. Dimyenaka mhnamnak am nghnuksetei ua.
21 paulō'haṁ svakaralikhitaṁ namaskr̥tiṁ yuṣmān vēdayē|
Kei Pawluh naw kamäta kut am yu lü ning jah nghnukset veng.
22 yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|
Au pi Bawipa am mhlänaki ta yüncenak yah khai! Maranatha — Kami Bawipa, lawa!
23 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmān prati bhūyāt|
Bawipa Jesuh Khritawa bäkhäknak nami khana ve se.
24 khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prēma tiṣṭhatu| iti||
Jesuh Khritaw üng nami vana khana ka mhlänak ve se.

< 1 karinthinaḥ 16 >