< 1 karinthinaḥ 16 >

1 pavitralōkānāṁ kr̥tē yō'rthasaṁgrahastamadhi gālātīyadēśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|
Wu ziza'a nitu tere wu sere kpe wu zo bi hwu tere Rji wa me tere ni Ikilisiyoyi ni Galatiya, Anaki bi ti.
2 mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|
Ni ve wu mumla wu sati, du bi ka kpe zi, ni zi nibubu wubi ma wagbeble bi ni kai. Bita tei naki iton wa metaye ana wa bila tere bi shu kpi ni tei na.
3 tatō mamāgamanasamayē yūyaṁ yānēva viśvāsyā iti vēdiṣyatha tēbhyō'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān prēṣayiṣyāmi|
Wuton wa me taye, me tindu ni du ni bi wa bi kpa ye ni ba nha ni bawu ni duba gni sakon bi hi ni Urushilima.
4 kintu yadi tatra mamāpi gamanam ucitaṁ bhavēt tarhi tē mayā saha yāsyanti|
Wu anita bi wu meme me he game, wu baka wu me.
5 sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|
Wu me taye niyi me zu ni mece donia. Du naki me zu ni mace donia.
6 anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsyē śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prērayitavyaḥ|
Ani tabi me son niyi, me wuton wu suyi ni duyi zo me nit zeryi ni du wuzhi wa me zu.
7 yatō'haṁ yātrākālē kṣaṇamātraṁ yuṣmān draṣṭuṁ nēcchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpē pravastum icchāmi|
Wu me na son me to yi ziza'a na me ka si hi mu. me yo sur mena hei niton mekuson niyi. Irji ni ta kpa yeme.
8 tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|
Me sar ku kri ni afisus nive wu fentikos.
9 yasmād atra kāryyasādhanārthaṁ mamāntikē br̥had dvāraṁ muktaṁ bahavō vipakṣā api vidyantē|
Ikon bwu ni mu bar wubilo shishi nime ba bar (bi karme bar).
10 timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē|
Wu ton wa Timoti ni taye bi ka du ka kpa le niyi indu Rji ani tei na wo ime me me se tei.
11 kō'pi taṁ pratyanādaraṁ na karōtu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ prēṣyatāṁ| bhrātr̥bhiḥ sārddhamahaṁ taṁ pratīkṣē|
Du ri na kpa a zir na. Za ni konmu wu bima ni se sur, wa har ka ye ni me. Du me son du bi tzir baba mir vayi ba.
12 āpalluṁ bhrātaramadhyahaṁ nivēdayāmi bhrātr̥bhiḥ sākaṁ sō'pi yad yuṣmākaṁ samīpaṁ vrajēt tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārōcata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|
Wuni tu vayi mbu Afolos, me yo sur mu du ziyarce ni yi ni bru miri vayi, wu ana yo sur wuye ziza'a rina. u ton ni ta yi ani ye
13 yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|
Mla ya ni son gbangban ni bangaskiya ni son, ison wu lulo, ni tsar gbengle suron.
14 yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ|
Du kpe wa bi tei, bi katei ni kpayembi.
15 hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē|
Wuni tere wu in ndi biko site fan as, baba yi ba kuci kpa Rji ni akaya, wuba yo tumba ni yi hidima ni biwa ba kpa Rji. Ziza'a me bre yi miri ya.
16 atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata|
Bika yi biyayya ni iri ndi biyi ni du biwa ba zo nimi ndu wani fama nita.
17 stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tēnāham ānandāmi yatō yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|
Me gir ni ye sitefan as, ni furtunatas ni Akai kas, Bazo me ka wu na hei na.
18 tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādr̥śā lōkā yuṣmābhiḥ sammantavyāḥ|
Wu baka wartsaka ni ruhu mu ni wubi wa naki bika mla inoli biki tei.
19 yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta|
Du ikilisiyoyi bi Asia ba turici ba niyiwu. Aquila mba Pricilla ba ciyi ni de Rji, ni ikilisiya wa ha hei niwu ni miko mba.
20 sarvvē bhrātarō yuṣmān namaskurvvantē| yūyaṁ pavitracumbanēna mithō namata|
Du mini vayi ba ciyi ci kpambi sumba maitsarki.
21 paulō'haṁ svakaralikhitaṁ namaskr̥tiṁ yuṣmān vēdayē|
Ime Bulus, me han wayi ni womu.
22 yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|
Du ndi wa ana kpaye meni Rji na ani hei ndi La'anane. Du Rji mbu ye.
23 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmān prati bhūyāt|
Du Alheri Baci Yesu du son ni yi.
24 khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prēma tiṣṭhatu| iti||
Du kpayem mu du son ni yi wawu ni minde Baci Yesu [Amin]

< 1 karinthinaḥ 16 >