< tītaḥ 1 >

1 anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios g166) 2 yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami| 3 niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamaye ca ghoṣaṇayā tat prakāśitavān| 4 mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu| 5 tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān| 6 tasmād yo naro 'nindita ekasyā yoṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā doṣeṇāliptānāñca santānānāṁ janako bhavati sa eva yogyaḥ| 7 yato hetoradyakṣeṇeśvarasya gṛhādyakṣeṇevānindanīyena bhavitavyaṁ| tena svecchācāriṇā krodhinā pānāsaktena prahārakeṇa lobhinā vā na bhavitavyaṁ 8 kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ, 9 upadeśe ca viśvastaṁ vākyaṁ tena dhāritavyaṁ yataḥ sa yad yathārthenopadeśena lokān vinetuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ| 10 yataste bahavo 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśeṣataśchinnatvacāṁ madhye kecit tādṛśā lokāḥ santi| 11 teṣāñca vāgrodha āvaśyako yataste kutsitalābhasyāśayānucitāni vākyāni śikṣayanto nikhilaparivārāṇāṁ sumatiṁ nāśayanti| 12 teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ|| 13 sākṣyametat tathyaṁ, ato hetostvaṁ tān gāḍhaṁ bhartsaya te ca yathā viśvāse svasthā bhaveyu 14 ryihūdīyopākhyāneṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na niveśayeyustathādiśa| 15 śucīnāṁ kṛte sarvvāṇyeva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kṛte śuci kimapi na bhavati yatasteṣāṁ buddhayaḥ saṁvedāśca kalaṅkitāḥ santi| 16 īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|

< tītaḥ 1 >