< tītaḥ 3 >
1 te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ
你要醒寤人服從執政的官長,聽從命令,準備行各種善事。
2 kamapi na nindeyu rnivvirodhinaḥ kṣāntāśca bhaveyuḥ sarvvān prati ca pūrṇaṁ mṛdutvaṁ prakāśayeyuśceti tān ādiśa|
不要辱罵,不要爭吵,但要謙讓,對眾人表示極其溫和,
3 yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|
因為我們從前也是昏愚的,悖逆的,迷途的,受各種貪慾和逸樂所奴役,在邪惡和嫉妒中度日,自己是可憎惡的,又彼此仇恨。
4 kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte
但當我們的救主的良善,和衪對人的慈愛出現時,
5 vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ
衪救了我們,並不是我們本著義德所立的功勞,而出於衪的憐憫,藉聖神所施行的重生和更新的洗禮,救了我們。
6 sa cāsmākaṁ trātrā yīśukhrīṣṭenāsmadupari tam ātmānaṁ pracuratvena vṛṣṭavān|
這聖神是天藉我們的救主耶穌基督,豐富地傾注在我們身上,
7 itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios )
好使我們因衪的恩寵成義.本著希望成為永生的繼承人。 (aiōnios )
8 vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|
這話是確實的,我願意你堅持這些事,好使那些已信奉天主的人,熱心專行善:這些都是美好而為人有益的事;
9 mūḍhebhyaḥ praśnavaṁśāvalivivādebhyo vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
至於那些愚昧的辯論,祖譜、爭執和關於法律的爭論,你務要躲避,因為這些都是無益的空談。
10 yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,
對異端人,在譴責過一次兩次以後,就應該遠離他。
11 yatastādṛśo jano vipathagāmī pāpiṣṭha ātmadoṣakaśca bhavatīti tvayā jñāyatāṁ|
該知道:這樣的人已背棄正道,犯罪做惡,自己給定了罪案。
12 yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ preṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
當我打發阿爾特瑪或提希苛到你那裏以後,你趕快到尼苛頗里來見我,因為我已決定在那裏過冬。
13 vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|
你打發法學士則納和阿頗羅上路,要照顧周到,使他們什麼也不缺少。
14 aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
我們人也應當學習行善,為應付一切急需,免得成為不結果實的人。
15 mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|
同我在一起的弟兄都問候你;請問候那些在信德內愛我們的弟兄。願恩寵你與們同在!