< tītaḥ 1 >

1 anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios g166)
Павел, раб Божий, Апостол же Иисус Христов, по вере избранных Божиих и разуму истины, яже по благочестию,
2 yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|
о уповании жизни вечныя, юже обетова неложный Бог прежде лет вечных, (aiōnios g166)
3 niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamaye ca ghoṣaṇayā tat prakāśitavān|
яви же во времена своя слово Свое проповеданием, еже мне поручено бысть по повелению Спасителя нашего Бога:
4 mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|
Титу, присному чаду по общей вере: благодать, милость, мир от Бога Отца и Господа Иисуса Христа Спаса нашего.
5 tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān|
Сего ради оставих тя в Крите, да недокончанная исправиши и устроиши по всем градом пресвитеры, якоже тебе аз повелех:
6 tasmād yo naro 'nindita ekasyā yoṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā doṣeṇāliptānāñca santānānāṁ janako bhavati sa eva yogyaḥ|
аще кто есть непорочен, единыя жены муж, чада имый верна, не во укорении блуда, или непокорива.
7 yato hetoradyakṣeṇeśvarasya gṛhādyakṣeṇevānindanīyena bhavitavyaṁ| tena svecchācāriṇā krodhinā pānāsaktena prahārakeṇa lobhinā vā na bhavitavyaṁ
Подобает бо епископу без порока быти, якоже Божию строителю: не себе угождающу, (не дерзу, не напрасливу, ) не гневливу, не пиянице, не биице, не скверностяжательну,
8 kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ,
но страннолюбиву, благолюбцу, целомудренну, праведну, преподобну, воздержателну,
9 upadeśe ca viśvastaṁ vākyaṁ tena dhāritavyaṁ yataḥ sa yad yathārthenopadeśena lokān vinetuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|
держащемуся вернаго словесе по учению, да силен будет и утешати во здравем учении, и противящыяся обличати.
10 yataste bahavo 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśeṣataśchinnatvacāṁ madhye kecit tādṛśā lokāḥ santi|
Суть бо мнози непокориви, суесловцы и умом прельщени, наипаче же сущии от обрезания,
11 teṣāñca vāgrodha āvaśyako yataste kutsitalābhasyāśayānucitāni vākyāni śikṣayanto nikhilaparivārāṇāṁ sumatiṁ nāśayanti|
ихже подобает уста заграждати: иже вся домы развращают, учаще яже не подобает, сквернаго ради прибытка.
12 teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ||
Рече же некто от них, свой им пророк: Критяне присно лживи, злии зверие, утробы праздныя.
13 sākṣyametat tathyaṁ, ato hetostvaṁ tān gāḍhaṁ bhartsaya te ca yathā viśvāse svasthā bhaveyu
Свидетельство сие истинно есть. Еяже ради вины обличай их нещадно, да здрави будут в вере,
14 ryihūdīyopākhyāneṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na niveśayeyustathādiśa|
не внимающе Иудейским баснем, ни заповедем человек отвращающихся от истины.
15 śucīnāṁ kṛte sarvvāṇyeva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kṛte śuci kimapi na bhavati yatasteṣāṁ buddhayaḥ saṁvedāśca kalaṅkitāḥ santi|
Вся убо чиста чистым: оскверненым же и неверным ничтоже чисто, но осквернися их и ум и совесть.
16 īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|
Бога исповедуют ведети, а делы отмещутся Его, мерзцы суще и непокориви и на всякое дело благое неискусни.

< tītaḥ 1 >