< romiṇaḥ 8 >

1 ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|
Portanto, agora, nenhuma condenação há para os que estão em Cristo Jesus.
2 jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|
Porque a Lei do Espírito de vida, em Cristo Jesus, te livrou da lei do pecado e da morte.
3 yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|
Pois o que era impossível para a lei, porque estava enferma pela carne, Deus, ao enviar o seu próprio Filho em semelhança da carne pecadora, e por causa do pecado, condenou o pecado na carne,
4 tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthe nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyante|
para que a exigência da lei se cumprisse em nós, que andamos, não segundo a carne, mas sim, segundo o Espírito.
5 ye śārīrikācāriṇaste śārīrikān viṣayān bhāvayanti ye cātmikācāriṇaste ātmano viṣayān bhāvayanti|
Pois os que são segundo a carne voltam sua mentalidade para as coisas da carne, mas os que são segundo o Espírito, para as coisas do Espírito.
6 śārīrikabhāvasya phalaṁ mṛtyuḥ kiñcātmikabhāvasya phale jīvanaṁ śāntiśca|
Pois a mentalidade da carne é morte, mas a mentalidade do Espírito é vida e paz.
7 yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|
Pois a mentalidade da carne é inimizade contra Deus, pois não se sujeita à Lei de Deus, porque nem sequer pode.
8 etasmāt śārīrikācāriṣu toṣṭum īśvareṇa na śakyaṁ|
Portanto, os que permanecem na carne não podem agradar a Deus.
9 kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|
Porém vós não permaneceis na carne, mas sim, no Espírito, se é que o Espírito de Deus habita em vós. Porém, se alguém não tem o Espírito de Cristo, esse não lhe pertence.
10 yadi khrīṣṭo yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mṛtaṁ kintu puṇyamuddiśyātmā jīvati|
E se Cristo está em vós, apesar do corpo estar morto por causa do pecado, o Espírito é vida por causa da justiça.
11 mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|
E se o Espírito daquele que dos mortos ressuscitou a Jesus habita em vós, aquele que dos mortos ressuscitou a Cristo Jesus também dará vida aos vossos corpos mortais por meio do seu Espírito, que habita em vós.
12 he bhrātṛgaṇa śarīrasya vayamadhamarṇā na bhavāmo'taḥ śārīrikācāro'smābhi rna karttavyaḥ|
Por isso, irmãos, somos devedores, não à carne, para vivermos segundo a carne;
13 yadi yūyaṁ śarīrikācāriṇo bhaveta tarhi yuṣmābhi rmarttavyameva kintvātmanā yadi śarīrakarmmāṇi ghātayeta tarhi jīviṣyatha|
porque, se viverdes segundo a carne, morrereis; mas se, pelo Espírito, fizerdes morrer as ações do corpo, vivereis.
14 yato yāvanto lokā īśvarasyātmanākṛṣyante te sarvva īśvarasya santānā bhavanti|
Pois todos quantos são guiados pelo Espírito de Deus são filhos de Deus.
15 yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|
Pois não recebestes o espírito de escravidão, para voltardes ao medo; mas recebestes o Espírito de adoção como filhos, pelo qual clamamos: Aba, Pai!
16 aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|
O próprio Espírito dá testemunho com o nosso espírito de que somos filhos de Deus.
17 ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|
E, se somos filhos, logo somos também herdeiros; herdeiros de Deus, e coerdeiros de Cristo; se sofremos com ele, é para que também com ele sejamos glorificados.
18 kintvasmāsu yo bhāvīvibhavaḥ prakāśiṣyate tasya samīpe varttamānakālīnaṁ duḥkhamahaṁ tṛṇāya manye|
Pois considero que as aflições deste tempo presente nem se comparam com a glória que nos será revelada.
19 yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|
Pois a criação espera ansiosamente a revelação dos filhos de Deus;
20 aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkṛto nābhavat
porque a criação ficou sujeita à futilidade (não por vontade própria, mas sim por causa daquele que a sujeitou),
21 kintu prāṇigaṇo'pi naśvaratādhīnatvāt muktaḥ san īśvarasya santānānāṁ paramamuktiṁ prāpsyatītyabhiprāyeṇa vaśīkartrā vaśīcakre|
na esperança de que também a mesma criação seja liberta da escravidão da degradação para a liberdade da glória dos filhos de Deus.
22 aparañca prasūyamānāvad vyathitaḥ san idānīṁ yāvat kṛtsnaḥ prāṇigaṇa ārttasvaraṁ karotīti vayaṁ jānīmaḥ|
Pois sabemos que toda a criação geme e sofre dores como as de parto até agora.
23 kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|
E não somente [isso], mas também nós, que temos os primeiros frutos do Espírito, gememos em nós mesmos, esperando a [adoção], [isto é], a redenção do nosso corpo.
24 vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastuno yā pratyāśā sā pratyāśā nahi, yato manuṣyo yat samīkṣate tasya pratyāśāṁ kutaḥ kariṣyati?
Pois fomos salvos na esperança. Ora, a esperança que se vê não é esperança; afinal, por que alguém ainda espera o que já vê?
25 yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahe|
Mas, se esperamos o que não vemos, com paciência esperamos.
26 tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karoti; yataḥ kiṁ prārthitavyaṁ tad boddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivedayati|
E da mesma maneira também o Espírito ajuda em nossas fraquezas. Pois não sabemos orar como se deve, mas o próprio Espírito intercede [por nós] com gemidos inexprimíveis.
27 aparam īśvarābhimatarūpeṇa pavitralokānāṁ kṛte nivedayati ya ātmā tasyābhiprāyo'ntaryyāminā jñāyate|
E aquele que examina os corações sabe qual é a intenção do Espírito, pois ele intercede pelos santos, segundo [a vontade] de Deus.
28 aparam īśvarīyanirūpaṇānusāreṇāhūtāḥ santo ye tasmin prīyante sarvvāṇi militvā teṣāṁ maṅgalaṁ sādhayanti, etad vayaṁ jānīmaḥ|
E sabemos que todas as coisas juntamente contribuem para o bem daqueles que amam a Deus, dos que são chamados segundo o seu propósito.
29 yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|
Pois aos que desde antes conheceu, também os predestinou para serem conformes à imagem do seu Filho, para que ele seja o primogênito entre muitos irmãos.
30 aparañca tena ye niyuktāsta āhūtā api ye ca tenāhūtāste sapuṇyīkṛtāḥ, ye ca tena sapuṇyīkṛtāste vibhavayuktāḥ|
E aos que predestinou, a esses também chamou; e aos que chamou, a esses também justificou; e aos que justificou, a esses também glorificou.
31 ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?
Então, que diremos acerca dessas coisas? Se Deus é por nós, quem será contra nós?
32 ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?
Aquele que nem mesmo ao seu próprio Filho poupou, como não nos dará também com ele todas as coisas?
33 īśvarasyābhiruciteṣu kena doṣa āropayiṣyate? ya īśvarastān puṇyavata iva gaṇayati kiṁ tena?
Quem fará acusação contra os escolhidos de Deus? Deus é quem justifica.
34 aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?
Quem [os] condenará? Cristo Jesus é o que morreu; além disto é o que também ressuscitou; o que também está à direita de Deus, e que intercede por nós.
35 asmābhiḥ saha khrīṣṭasya premavicchedaṁ janayituṁ kaḥ śaknoti? kleśo vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayo vā khaṅgo vā kimetāni śaknuvanti?
Quem nos separará do amor de Cristo? A aflição, a angústia, a perseguição, a fome, a nudez, o perigo, ou a espada?
36 kintu likhitam āste, yathā, vayaṁ tava nimittaṁ smo mṛtyuvaktre'khilaṁ dinaṁ| balirdeyo yathā meṣo vayaṁ gaṇyāmahe tathā|
Como está escrito: “Pois por causa de ti somos entreges à morte o dia todo; somos contados como ovelhas para o matadouro”.
37 aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|
Mas em todas estas coisas somos mais que vencedores, por meio daquele que nos amou.
38 yato'smākaṁ prabhunā yīśukhrīṣṭeneśvarasya yat prema tasmād asmākaṁ vicchedaṁ janayituṁ mṛtyu rjīvanaṁ vā divyadūtā vā balavanto mukhyadūtā vā varttamāno vā bhaviṣyan kālo vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sṛṣṭavastu
Pois tenho certeza que nem a morte, nem a vida, nem anjos, nem principados, nem o presente, nem o futuro, nem poderes,
39 vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|
nem altura, nem profundeza, nem qualquer outra criatura poderá nos separar do amor de Deus, que está em Cristo Jesus, nosso Senhor.

< romiṇaḥ 8 >