< romiṇaḥ 6 >

1 prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
Что убо речем, пребудем ли во гресе, да благодать преумножится? Да не будет.
2 pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?
Иже бо умрохом греху, како паки оживем о нем?
3 vayaṁ yāvanto lokā yīśukhrīṣṭe majjitā abhavāma tāvanta eva tasya maraṇe majjitā iti kiṁ yūyaṁ na jānītha?
Или не разумеете, яко елицы во Христа Иисуса крестихомся, в смерть Его крестихомся?
4 tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|
Спогребохомся убо Ему крещением в смерть, да якоже воста Христос от мертвых славою Отчею, тако и мы во обновлении жизни ходити начнем.
5 aparaṁ vayaṁ yadi tena saṁyuktāḥ santaḥ sa iva maraṇabhāgino jātāstarhi sa ivotthānabhāgino'pi bhaviṣyāmaḥ|
Аще бо сообразни быхом подобию смерти Его, то и воскресения будем,
6 vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|
сие ведяще, яко ветхии наш человек с Ним распятся, да упразднится тело греховное, яко ктому не работати нам греху.
7 yo hataḥ sa pāpāt mukta eva|
Умерый бо свободися от греха.
8 ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|
Аще же умрохом со Христом, веруем, яко и живи будем с Ним,
9 yataḥ śmaśānād utthāpitaḥ khrīṣṭo puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kopyadhikāro mṛtyo rnāsti|
ведяще, яко Христос воста от мертвых, ктому уже не умирает: смерть Им ктому не обладает.
10 aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;
Еже бо умре, греху умре единою: а еже живет, Богови живет.
11 tadvad yūyamapi svān pāpam uddiśya mṛtān asmākaṁ prabhuṇā yīśukhrīṣṭeneśvaram uddiśya jīvanto jānīta|
Такожде и вы помышляйте себе мертвых убо быти греху, живых же Богови, о Христе Иисусе Господе нашем.
12 aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
Да не царствует убо грех в мертвеннем вашем теле, во еже послушати его в похотех его:
13 aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
ниже представляйте уды вашя оружия неправды греху: но представляйте себе Богови яко от мертвых живых, и уды вашя оружия правды Богови.
14 yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
Грех бо вами да не обладает. Несте бо под законом, но под благодатию.
15 kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
Что убо, согрешим ли, зане несмы под законом, но под благодатию, да не будет.
16 yato mṛtijanakaṁ pāpaṁ puṇyajanakaṁ nideśācaraṇañcaitayordvayo ryasmin ājñāpālanārthaṁ bhṛtyāniva svān samarpayatha, tasyaiva bhṛtyā bhavatha, etat kiṁ yūyaṁ na jānītha?
Не весте ли, яко емуже представляете себе рабы в послушание, раби есте, егоже послушаете, или греха в смерть, или послушания в правду?
17 aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|
Благодарим убо Бога, яко бесте раби греху, послушасте же от сердца, в оньже и предастеся образ учения.
18 itthaṁ yūyaṁ pāpasevāto muktāḥ santo dharmmasya bhṛtyā jātāḥ|
Свобождшеся же от греха, поработистеся правде.
19 yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|
Человеческо глаголю, за немощь плоти вашея. Якоже бо представисте уды вашя рабы нечистоте и беззаконию в беззаконие, тако ныне представите уды вашя рабы правде во святыню.
20 yadā yūyaṁ pāpasya bhṛtyā āsta tadā dharmmasya nāyattā āsta|
Егда бо раби бесте греха, свободни бесте от правды.
21 tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhve pūrvvaṁ tai ryuṣmākaṁ ko lābha āsīt? teṣāṁ karmmaṇāṁ phalaṁ maraṇameva|
Кий убо тогда иместе плод? О нихже ныне стыдитеся, кончина бо онех, смерть.
22 kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
Ныне же свобождшеся от греха, порабощшеся же Богови, имате плод ваш во святыню, кончину же жизнь вечную. (aiōnios g166)
23 yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)
Оброцы бо греха смерть: дарование же Божие живот вечный о Христе Иисусе Господе нашем. (aiōnios g166)

< romiṇaḥ 6 >