< romiṇaḥ 3 >
1 aparañca yihūdinaḥ kiṁ śreṣṭhatvaṁ? tathā tvakchedasya vā kiṁ phalaṁ?
Что убо лишшее Иудею? Или кая польза обрезания?
2 sarvvathā bahūni phalāni santi, viśeṣata īśvarasya śāstraṁ tebhyo'dīyata|
Много, по всякому образу: первее бо, яко вверена быша им словеса Божия.
3 kaiścid aviśvasane kṛte teṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyate?
Что бо, аще не вероваша нецыи? Еда (убо) неверствие их веру Божию упразднит?
4 kenāpi prakāreṇa nahi| yadyapi sarvve manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstre yathā likhitamāste, atastvantu svavākyena nirddoṣo hi bhaviṣyasi| vicāre caiva niṣpāpo bhaviṣyasi na saṁśayaḥ|
Да не будет: да будет же Бог истинен, всяк же человек ложь, якоже есть писано: яко да оправдишися во словесех Твоих, и победиши, внегда судити Ти.
5 asmākam anyāyena yadīśvarasya nyāyaḥ prakāśate tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?
Аще ли неправда наша Божию правду составляет, что речем? Еда ли неправеден Бог наносяй гнев? По человеку глаголю.
6 itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagato vicārayitā bhaviṣyati?
Да не будет: понеже како судити имать Бог миру?
7 mama mithyāvākyavadanād yadīśvarasya satyatvena tasya mahimā varddhate tarhi kasmādahaṁ vicāre'parādhitvena gaṇyo bhavāmi?
Аще бо истина Божия в моей лжи избыточествова в славу Его, что еще и аз яко грешник осуждаюся,
8 maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kuto nocyate? kintu yairucyate te nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyanto lokā vadanti|
и не якоже хулимся, и якоже глаголют нецыи нас глаголати, яко сотворим злая, да приидут благая: ихже суд праведен есть.
9 anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
Что убо, преимеем ли? Никакоже: предукорихом бо Иудеи же и Еллины вся под грехом быти,
10 lipi ryathāste, naikopi dhārmmiko janaḥ|
якоже есть писано. Яко несть праведен никтоже:
11 tathā jñānīśvarajñānī mānavaḥ kopi nāsti hi|
несть разумеваяи, и несть взыскаяй Бога:
12 vimārgagāminaḥ sarvve sarvve duṣkarmmakāriṇaḥ| eko janopi no teṣāṁ sādhukarmma karoti ca|
вси уклонишася, вкупе непотребни быша. Несть творяй благостыню, несть даже до единаго.
13 tathā teṣāntu vai kaṇṭhā anāvṛtaśmaśānavat| stutivādaṁ prakurvvanti jihvābhiste tu kevalaṁ| teṣāmoṣṭhasya nimne tu viṣaṁ tiṣṭhati sarppavat|
Гроб отверст гортань их, языки своими льщаху. Яд аспидов под устнами их.
14 mukhaṁ teṣāṁ hi śāpena kapaṭena ca pūryyate|
Ихже уста клятвы и горести полна суть.
15 raktapātāya teṣāṁ tu padāni kṣipragāni ca|
Скоры ноги их пролияти кровь:
16 pathi teṣāṁ manuṣyāṇāṁ nāśaḥ kleśaśca kevalaḥ|
сокрушение и озлобление на путех их,
17 te janā nahi jānanti panthānaṁ sukhadāyinaṁ|
и пути мирнаго не познаша.
18 parameśād bhayaṁ yattat taccakṣuṣoragocaraṁ|
Несть страха Божия пред очима их.
19 vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
Вемы же, яко елика закон глаголет, сущым в законе глаголет: да всяка уста заградятся, и повинен будет весь мир Богови:
20 ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|
зане от дел закона не оправдится всяка плоть пред Ним: законом бо познание греха.
21 kintu vyavasthāyāḥ pṛthag īśvareṇa deyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkṛtaṁ sad idānīṁ prakāśate|
Ныне же кроме закона правда Божия явися, свидетельствуема от закона и пророк.
22 yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|
Правда же Божия верою Иисус Христовою во всех и на всех верующих: несть бо разнствия,
23 teṣāṁ kopi prabhedo nāsti, yataḥ sarvvaeva pāpina īśvarīyatejohīnāśca jātāḥ|
вси бо согрешиша, и лишени суть славы Божия,
24 ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakṛtena paritrāṇena sapuṇyīkṛtā bhavanti|
оправдаеми туне благодатию Его, избавлением, еже о Христе Иисусе,
25 yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,
Егоже предположи Бог очищение верою в Крови Его, в явление правды Своея, за отпущение прежде бывших грехов,
26 varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
в долготерпении Божии, и в показание правды Его в нынешнее время, во еже быти Ему праведну и оправдающу сущаго от веры Иисусовы.
27 tarhi kutrātmaślāghā? sā dūrīkṛtā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kevalaviśvāsarūpayā vyavasthayaiva bhavati|
Где убо похвала, отгнася. Которым законом? Делы ли? Ни, но законом веры.
28 ataeva vyavasthānurūpāḥ kriyā vinā kevalena viśvāsena mānavaḥ sapuṇyīkṛto bhavituṁ śaknotītyasya rāddhāntaṁ darśayāmaḥ|
Мыслим убо верою оправдатися человеку, без дел закона.
29 sa kiṁ kevalayihūdinām īśvaro bhavati? bhinnadeśinām īśvaro na bhavati? bhinnadeśināmapi bhavati;
Или Иудеев Бог токмо, а не и языков? Ей, и языков:
30 yasmād eka īśvaro viśvāsāt tvakchedino viśvāsenātvakchedinaśca sapuṇyīkariṣyati|
понеже един Бог, Иже оправдит обрезание от веры и необрезание верою.
31 tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|
Закон ли убо разоряем верою? Да не будет: но закон утверждаем.