< romiṇaḥ 3 >

1 aparañca yihūdinaḥ kiṁ śreṣṭhatvaṁ? tathā tvakchedasya vā kiṁ phalaṁ?
Wu, Myawudi ana chindu choki chingi chechiyonjokisi kuliku vandu vangi? Amala kudumula jandu kuna chiyonjokesu?
2 sarvvathā bahūni phalāni santi, viśeṣata īśvarasya śāstraṁ tebhyo'dīyata|
Ena, chivili chiyonjokesu. Kutumbula, Chapanga avagotolili Vayawudi ujumbi waki.
3 kaiścid aviśvasane kṛte teṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyate?
Nambu yivya wuli ngati vangi vavi vangasadika? Wu, lijambu lenili yati liwusa usadikika wa Chapanga?
4 kenāpi prakāreṇa nahi| yadyapi sarvve manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstre yathā likhitamāste, atastvantu svavākyena nirddoṣo hi bhaviṣyasi| vicāre caiva niṣpāpo bhaviṣyasi na saṁśayaḥ|
Hati padebe! Leka Chapanga alolekana mchakaka magono goha, hati ngati kila mundu mdese. Ngati Mayandiku Gamsopi chegijova, “Kila pewijova, ulangisa uchakaka, pevakuhamula, yati wihotola pevakutakili.”
5 asmākam anyāyena yadīśvarasya nyāyaḥ prakāśate tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?
Nambu, ngati uhakau witu ulangisa Chapanga ikita gabwina, hinu tijova wuli? Wu, tijova Chapanga ibuda peakutihamula? Penapa nilongela chiumundu.
6 itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagato vicārayitā bhaviṣyati?
Hati padebe! Ngayivyai naha, Chapanga ngaihotola wuli kuvahamula vandu voha va pamulima?
7 mama mithyāvākyavadanād yadīśvarasya satyatvena tasya mahimā varddhate tarhi kasmādahaṁ vicāre'parādhitvena gaṇyo bhavāmi?
Mundu ihotola kukota, “Ngati udese wangu yati utangatila kulangisa neju uchakaka wa Chapanga na kulangisa ukulu waki, hinu ndava kyani nihamuliwa kuvya nimbudili Chapanga!”
8 maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kuto nocyate? kintu yairucyate te nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyanto lokā vadanti|
Hinu ndava kyani tijova lepi, tikitayi gahakau ndi tipatayi gabwina! Vandu vatiligili, vakajova kuvya nene niwula chenicho. Yati vihamuliwa ngati cheyiganikiwa.
9 anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
Hinu tijova kyani? Wu, Tavayawudi tavabwina kuliku vandu vangi? Hati padebe! Ngati chenivajovili pakutumbula kuvya Vayawudi na vandu vangali Vayawudi voha vetalaliwa na kubuda.
10 lipi ryathāste, naikopi dhārmmiko janaḥ|
Ngati Mayandiku Gamsopi chegijova, “Kawaka hati mmonga mweavili mbwina palongolo ya Chapanga!
11 tathā jñānīśvarajñānī mānavaḥ kopi nāsti hi|
Kawaka mundu mweamanyili, mewa kawaka hati mmonga mweinogela kumlonda Chapanga.
12 vimārgagāminaḥ sarvve sarvve duṣkarmmakāriṇaḥ| eko janopi no teṣāṁ sādhukarmma karoti ca|
Voha vamlekili Chapanga, voha vabudili, kawaka mweikita gabwina, kawaka hati mmonga.
13 tathā teṣāntu vai kaṇṭhā anāvṛtaśmaśānavat| stutivādaṁ prakurvvanti jihvābhiste tu kevalaṁ| teṣāmoṣṭhasya nimne tu viṣaṁ tiṣṭhati sarppavat|
Malovi gavi ginunga ngati litinda leligubukuliwi, lulimi lwavi lumemili udese, Mu milomo yavi gihuma malovi gana chimatila ngati cha liyoka.
14 mukhaṁ teṣāṁ hi śāpena kapaṭena ca pūryyate|
Milomo yavi yimemili likoto na lipyanda.
15 raktapātāya teṣāṁ tu padāni kṣipragāni ca|
Vandu avo vihamba kanyata kukoma vandu,
16 pathi teṣāṁ manuṣyāṇāṁ nāśaḥ kleśaśca kevalaḥ|
Poha pevihamba vihalabisa na kuleka mang'ahiso.
17 te janā nahi jānanti panthānaṁ sukhadāyinaṁ|
Vamanyili lepi kutama cha uteke.
18 parameśād bhayaṁ yattat taccakṣuṣoragocaraṁ|
Vakumyogopa lepi Chapanga hati padebe.”
19 vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
Hinu timanyili kuvya malagizu ga Musa peyijova na vandu vala veviganikiwa kulongoswa na malagizu, muni kila mundu akotoka kuhotola kujikengelela, na vandu voha vahamuliwa na Chapanga.
20 ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|
Muni kawaka mundu yoyoha mweiyidikiwa kuvya mbwina palongolo ya Chapanga kwa kuyidakila Malagizu. Nambu malagizu gakutikita timanya kubuda.
21 kintu vyavasthāyāḥ pṛthag īśvareṇa deyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkṛtaṁ sad idānīṁ prakāśate|
Nambu hinu, njila ya Chapanga ya kuvayidikila vandu kuvya vabwina palongola yaki yimali kumanyikana. Njila yeniyi yihuvalila lepi Malagizu ga Musa. Hati hitabu ya Malagizu vyeviyandikwi na Musa na vamlota Chapanga vijova lijambu lenili.
22 yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|
Chapanga akuvakita vandu kuvya vabwina palongolo yaki kwa kumsadika Yesu Kilisitu. Chapanga ikita chenichi kwa voha vevakumsadika Kilisitu, kawaka mlekengano kwa Vayawudi na vandu vangali Vayawudi.
23 teṣāṁ kopi prabhedo nāsti, yataḥ sarvvaeva pāpina īśvarīyatejohīnāśca jātāḥ|
Vandu voha vambudili Chapanga na vavi kutali na ukulu wa Chapanga.
24 ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakṛtena paritrāṇena sapuṇyīkṛtā bhavanti|
Nambu kwa njombi waka ya ubwina wa Chapanga, vandu voha viyidikiwa kuvya vabwina kwa njila ya Yesu Kilisitu mweakuvagombola.
25 yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,
Chapanga amuwusili Yesu avya luteta, muni kwa ngasi yaki ahotola avalekekesa vandu kumbudila Chapanga kwa sadika yavi kwa Yesu Kilisitu. Akitili chenicho muni alangisa ubwina waki palongolo ya vandu. Kwakona Kilisitu kufwa Chapanga alolili ndu changali kuvabuna ndava ya mabudilu gavi.
26 varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
Nambu kwa lukumbi ulu amuwusili Yesu muni kulangisa mwene ndi mbwina, na kwa kukita chenicho Chapanga ilangisa kuvya mwene ndi mbwina na ihotola kuvakita vandu kuvya vabwina palongolo yaki kwa kumsadika Yesu.
27 tarhi kutrātmaślāghā? sā dūrīkṛtā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kevalaviśvāsarūpayā vyavasthayaiva bhavati|
Hinu tihotola kumekela kyani? Kawaka! Ndava kyani! Wu, mundu ihotola kumeka ndava kuyidakila Malagizu ga Chapanga? Lepi! Nambu muni tikumsadika Yesu Kilisitu.
28 ataeva vyavasthānurūpāḥ kriyā vinā kevalena viśvāsena mānavaḥ sapuṇyīkṛto bhavituṁ śaknotītyasya rāddhāntaṁ darśayāmaḥ|
Ndava muni tilola kuvya Chapanga akumkita mundu kuvya mbwina palongolo yaki kwa njila ya sadika, lepi kwa kuyidakila Malagizu.
29 sa kiṁ kevalayihūdinām īśvaro bhavati? bhinnadeśinām īśvaro na bhavati? bhinnadeśināmapi bhavati;
Wu, Chapanga ndi Chapanga wa Vayawudi vene ndu? Wu mwene lepi Chapanga wa vandu vangali Vayawudi mewawa? Ena, mwene ndi Chapanga wa vandu vangali Vayawudi mewawa.
30 yasmād eka īśvaro viśvāsāt tvakchedino viśvāsenātvakchedinaśca sapuṇyīkariṣyati|
Chapanga ndi mmonga, na akuvakita Vayawudi vavya vabwina palongolo yaki kwa sadika yavi, mewawa akuvakita vandu vangali Vayawudi vavyayi vabwina palongolo yaki kwa njila ya sadika yiyoyo.
31 tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|
Wu, hinu tikuyivika kutali Malagizu kwa sadika iyi? Hati padebe, nambu tikuyitopesa Malagizu.

< romiṇaḥ 3 >