< romiṇaḥ 2 >

1 he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
There is therefore no excuse for thee, O man, that judgest thy neighbor; for by judging thy neighbor, thou condemnest thyself; for thou that judgest, dost practise the same things.
2 kintvetādṛgācāribhyo yaṁ daṇḍam īśvaro niścinoti sa yathārtha iti vayaṁ jānīmaḥ|
And we know that the judgment of God is in accordance with truth, in regard to those who practise these things.
3 ataeva he mānuṣa tvaṁ yādṛgācāriṇo dūṣayasi svayaṁ yadi tādṛgācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyase?
And what thinkest thou, O man, that judgest those who practise these things, while practising them thyself, that thou wilt escape the judgment of God?
4 aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?
Or wilt thou abuse the riches of his benevolence, and his long suffering, and the opportunity which he giveth thee? And dost thou not know, that the benevolence of God should bring thee to repentance?
5 tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?
But, because of the hardness of thy unrepenting heart, thou art treasuring up a store of wrath against the day of wrath, and against the revelation of the righteous judgment of God:
6 kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;
who will recompense to every man, according to his deeds;
7 vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios g166)
to them who, by perseverance in good works, seek for glory and honor and immortality, to them he will give life eternal; (aiōnios g166)
8 aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|
but to them who are obstinate and obey not the truth, but obey iniquity, to them he will retribute wrath and ire.
9 ā yihūdino'nyadeśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi te sarvve duḥkhaṁ yātanāñca gamiṣyanti;
And tribulation and anguish will be to every man that doeth evil; to the Jews first, and also to the Gentiles:
10 kintu ā yihūdino bhinnadeśiparyyantā yāvantaḥ satkarmmakāriṇo lokāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
but glory and honor and peace to every one that doeth good; to the Jews first, and also to the Gentiles.
11 īśvarasya vicāre pakṣapāto nāsti|
For there is no respect of persons with God:
12 alabdhavyavasthāśāstrai ryaiḥ pāpāni kṛtāni vyavasthāśāstrālabdhatvānurūpasteṣāṁ vināśo bhaviṣyati; kintu labdhavyavasthāśāstrā ye pāpānyakurvvan vyavasthānusārādeva teṣāṁ vicāro bhaviṣyati|
for those without law, who sin, will also perish without law; and those under the law, who sin, will be judged by the law,
13 vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|
(for not the hearers of the law, are righteous before God; but the doers of the law are justified;
14 yato 'labdhavyavasthāśāstrā bhinnadeśīyalokā yadi svabhāvato vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santo'pi te sveṣāṁ vyavasthāśāstramiva svayameva bhavanti|
for if Gentiles who have not the law, shall, by their nature, do the things of the law; they, while without the law, become a law to themselves:
15 teṣāṁ manasi sākṣisvarūpe sati teṣāṁ vitarkeṣu ca kadā tān doṣiṇaḥ kadā vā nirdoṣān kṛtavatsu te svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayameva dadati|
and they show the work of the law, as it is inscribed on their heart; and their conscience beareth testimony to them, their own reflections rebuking or vindicating one another, )
16 yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|
in the day in which God will judge the secret actions of men, as my gospel teacheth, by Jesus the Messiah.
17 paśya tvaṁ svayaṁ yihūdīti vikhyāto vyavasthopari viśvāsaṁ karoṣi,
But if thou, who art called a Jew, and reposest thyself on the law, and gloriest in God,
18 īśvaramuddiśya svaṁ ślāghase, tathā vyavasthayā śikṣito bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣe,
that thou knowest his good pleasure, and discernest obligations, because thou art instructed in the law;
19 aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpe vidyata ato 'ndhalokānāṁ mārgadarśayitā
and hast confidence in thyself, that thou art a guide to the blind, and a light to them who are in darkness,
20 timirasthitalokānāṁ madhye dīptisvarūpo'jñānalokebhyo jñānadātā śiśūnāṁ śikṣayitāhameveti manyase|
and an instructor of those lacking knowledge, and a preceptor to the young; and thou hast the appearance of knowledge and of verity in the law:
21 parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣedhavyavasthāṁ pracārayan tvaṁ kiṁ svayameva corayasi?
Thou therefore, who teachest others, teachest thou not thyself? And thou who teachest that men must not steal, dost thou steal?
22 tathā paradāragamanaṁ pratiṣedhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādveṣī san kiṁ mandirasya dravyāṇi harasi?
And thou who sayest, Men must not commit adultery, dost thou commit adultery? And thou who contemnest idols, dost thou plunder the sanctuary?
23 yastvaṁ vyavasthāṁ ślāghase sa tvaṁ kiṁ vyavasthām avamatya neśvaraṁ sammanyase?
And thou who gloriest in the law, dost thou, by acting contrary to the law, insult God himself?
24 śāstre yathā likhati "bhinnadeśināṁ samīpe yuṣmākaṁ doṣād īśvarasya nāmno nindā bhavati|"
For, the name of God, as it is written, is reviled among the Gentiles on your account.
25 yadi vyavasthāṁ pālayasi tarhi tava tvakchedakriyā saphalā bhavati; yati vyavasthāṁ laṅghase tarhi tava tvakchedo'tvakchedo bhaviṣyati|
For circumcision profiteth, indeed, if thou fulfillest the law: but if thou departest from the law, thy circumcision becometh uncircumcision.
26 yato vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchedī sannapi kiṁ tvakchedināṁ madhye na gaṇayiṣyate?
And if uncircumcision should keep the precepts of the law, would not that uncircumcision be accounted as circumcision?
27 kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karoṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvaco lokāstvāṁ kiṁ na dūṣayiṣyanti?
And the uncircumcision, which from its nature fulfilleth the law, will judge thee; who, with the scripture, and with circumcision, transgressest against the law.
28 tasmād yo bāhye yihūdī sa yihūdī nahi tathāṅgasya yastvakchedaḥ sa tvakchedo nahi;
For he is not a Jew, who is so in what is external: nor is that circumcision, which is visible in the flesh.
29 kintu yo jana āntariko yihūdī sa eva yihūdī aparañca kevalalikhitayā vyavasthayā na kintu mānasiko yastvakchedo yasya ca praśaṁsā manuṣyebhyo na bhūtvā īśvarād bhavati sa eva tvakchedaḥ|
But he is a Jew, who is so in what is hidden: and circumcision is that of the heart, in the spirit, and not in the letter, whose praise is not from men, but from God.

< romiṇaḥ 2 >