< romiṇaḥ 15 >

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|
Wan joma otegno nyaka watingʼ nyawo mar joma yomyom ma ok watimo mana gik mamorowa wan wawegi.
2 asmākam ekaiko janaḥ svasamīpavāsino hitārthaṁ niṣṭhārthañca tasyaiveṣṭācāram ācaratu|
Ngʼato ka ngʼato kuomwa nyaka tim gik mamoro nyawadgi, ka en gi paro maber mar gere.
3 yataḥ khrīṣṭo'pi nijeṣṭācāraṁ nācaritavān, yathā likhitam āste, tvannindakagaṇasyaiva nindābhi rnindito'smyahaṁ|
Nimar kata Kristo bende ne ok otimo gik mamore en owuon, to mana kaka ondiki: “Ayany duto mag joma yanyi nolwar kuoma.”
4 aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|
Nimar weche duto ma nondiki e ndalo machon, nondiki mondo opuonjwa, mondo kwachungʼ motegno kendo ka wajiwore gi Ndiko, to wanyalo bedo gi geno.
5 sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;
Mad Nyasaye mamiyo ji kinda kendo ma jiwo ji, omi ubed gi chuny achiel e kindu uwegi, kendo kuluwo Kristo Yesu,
6 yūyañca sarvva ekacittā bhūtvā mukhaikenevāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayeta|
mondo ka un gi chuny achiel kendo uwacho gi chuny achiel kamano, to umi Nyasaye ma wuon Ruodhwa Yesu Kristo duongʼ.
7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭo yathā yuṣmān pratyagṛhlāt tathā yuṣmākamapyeko jano'nyajanaṁ pratigṛhlātu|
Kuom mano, rwakuru joweteu mana kaka Kristo bende norwakou eka Nyasaye oyud pak.
8 yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
Nimar anyisou ni Kristo osedoko jatich jo-Yahudi mondo ochop adiera mar Nyasaye, mondo omi singruok mane omi kwerewa otimre,
9 tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayeyustadarthaṁ yīśuḥ khrīṣṭastvakchedaniyamasya nighno'bhavad ityahaṁ vadāmi| yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||
kendo joma ok jo-Yahudi omi Nyasaye duongʼ kuom kechne, mana kaka ondiki niya, “Emomiyo anapaki e kind ogendini, kendo anawer wende mapako nyingi.”
10 aparamapi likhitam āste, he anyajātayo yūyaṁ samaṁ nandata tajjanaiḥ|
Owacho kendo niya, “Moruru un joma ok jo-Yahudi kaachiel gi joge,”
11 punaśca likhitam āste, he sarvvadeśino yūyaṁ dhanyaṁ brūta pareśvaraṁ| he tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
Kendo niya, “Pakuru Jehova Nyasaye un joma ok jo-Yahudi duto, ee ji duto mondo odende,”
12 apara yīśāyiyo'pi lilekha, yīśayasya tu yat mūlaṁ tat prakāśiṣyate tadā| sarvvajātīyanṛṇāñca śāsakaḥ samudeṣyati| tatrānyadeśilokaiśca pratyāśā prakariṣyate||
Isaya bende wacho niya, “Nyakwar Jesse nobi, en ema nowuogi mondo otel ni joma ok jo-Yahudi, kendo ogendini nogen kuome.”
13 ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|
Mad Nyasach geno opongʼu gi mor kod kwe mogundho ka ugeno kuome, mondo omi upongʼ gi geno malach kuom teko mar Roho Maler.
14 he bhrātaro yūyaṁ sadbhāvayuktāḥ sarvvaprakāreṇa jñānena ca sampūrṇāḥ parasparopadeśe ca tatparā ityahaṁ niścitaṁ jānāmi,
Jowetena, angʼeyo chutho ni un joma beyo kendo mariek kendo ngʼato ka ngʼato kuomu nyalo puonjo nyawadgi.
15 tathāpyahaṁ yat pragalbhataro bhavan yuṣmān prabodhayāmi tasyaikaṁ kāraṇamidaṁ|
Kata kamano, asendikonu kuom weche moko ka an gi chir mana mondo aparnugi, kendo kuom ngʼwono ma Nyasaye omiya,
16 bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|
mar bedo Jatich Kristo Yesu e kind joma ok jo-Yahudi, ka atiyo tich dolo mar lando Injili Maber mar Nyasaye mondo ogendini obed misango maler ma Nyasaye oyiego kendo ma Roho Maler opwodho.
17 īśvaraṁ prati yīśukhrīṣṭena mama ślāghākaraṇasya kāraṇam āste|
Emomiyo ei Kristo Yesu anyalo sungora kuom tichna matiyo ni Nyasaye.
18 bhinnadeśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭo vākyena kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvena ca yāni karmmāṇi mayā sādhitavān,
To ok anyal hedhora mar wacho gimoro amora, makmana gigo ma Kristo osetimo kotiyo koda kuom loko joma ok jo-Yahudi mondo oluor Nyasaye, kuom wechena gi timbena,
19 kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
kotiyo gi teko mar honni gi ranyisi kuom teko mar Roho Maler mar Nyasaye. Kamano aselworora e piny Jerusalem nyaka Iliriko, kalando Injili mar Kristo.
20 anyena nicitāyāṁ bhittāvahaṁ yanna nicinomi tannimittaṁ yatra yatra sthāne khrīṣṭasya nāma kadāpi kenāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yate|
Aseketo chunya mondo ayal Injili kuonde ma ji pok ongʼeyoe Kristo, mondo kik agedi ewi mise ma ngʼat machielo ema nochako.
21 yādṛśaṁ likhitam āste, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyate| yaiśca naiva śrutaṁ kiñcit boddhuṁ śakṣyanti te janāḥ||
To mana kaka ondiki ni: “Joma ne pok onyis wach kuome none kendo jogo mapok owinjo kuome nowinj tiend wach.”
22 tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivārito'bhavaṁ|
Ma emomiyo asetemo ndalo mangʼeny mar biro iru to osetama.
23 kintvidānīm atra pradeśeṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyate yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hetoḥ
To kaka koro onge kuonde modongʼ ma anyalo tiye e gwengegi, kendo nikech asebedo ka anenou kuom higni mangʼeny,
24 spāniyādeśagamanakāle'haṁ yuṣmanmadhyena gacchan yuṣmān ālokiṣye, tataḥ paraṁ yuṣmatsambhāṣaṇena tṛptiṁ parilabhya taddeśagamanārthaṁ yuṣmābhi rvisarjayiṣye, īdṛśī madīyā pratyāśā vidyate|
achano mar timo kamano kadhi Spania. Ageno mar limou ka abiro akadho mondo bangʼ bedo kodu moromo to ukonya e wuodhano.
25 kintu sāmprataṁ pavitralokānāṁ sevanāya yirūśālamnagaraṁ vrajāmi|
Sani to pod an e wuodha adhi Jerusalem mondo adhi akony jomaler man kuno.
26 yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|
Nimar jo-Makedonia gi jo-Akaya osechiwo kony gimor ne jomaler modhier man Jerusalem.
27 eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|
Negimor mar timo ma, to chutho gin jogop jogo. Nimar owinjore mondo joma ok jo-Yahudi, moseyudo konyruok mar chuny mar jo-Yahudi opog negie mwandu mag pinyni.
28 ato mayā tat karmma sādhayitvā tasmin phale tebhyaḥ samarpite yuṣmanmadhyena spāniyādeśo gamiṣyate|
Omiyo ka asechopo wuodhani, kendo ka aseneno ni giyudo olemoni, to abiro dhi Spania, kendo anaraw alimu kakadho.
29 yuṣmatsamīpe mamāgamanasamaye khrīṣṭasya susaṁvādasya pūrṇavareṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyate|
Angʼeyo ni ka abiro iru to anabi katingʼo gweth mogundho mar Kristo.
30 he bhrātṛgaṇa prabho ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ premnā ca vinaye'haṁ
Owetena, ajiwou kuom Ruodhwa Yesu Kristo, kendo kuom hera mar Roho, mondo uriwru koda e nyagruokna, kulamona Nyasaye.
31 yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,
Lamnauru mondo Nyasaye oresa e lwet joma odagi yie man Judea, kendo mondo jomaler man Jerusalem orwak tich ma atimo e diergi,
32 tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
mondo ka Nyasaye oyie to abi iru ka amor kendo mondo ka an kodu to uduog chunya, to an bende aduog chunyu.
33 śāntidāyaka īśvaro yuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt| iti|
Nyasach kwe mondo obed kodu uduto. Amin!

< romiṇaḥ 15 >