< romiṇaḥ 14 >

1 yo jano'dṛḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandehavicārārthaṁ nahi|
Him that is weake in the fayth receave vnto you not in disputynge and troublynge his conscience.
2 yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ|
One beleveth that he maye eate all thinge. Another which is weake eateth earbes.
3 tarhi yo janaḥ sādhāraṇaṁ dravyaṁ bhuṅkte sa viśeṣadravyabhoktāraṁ nāvajānīyāt tathā viśeṣadravyabhoktāpi sādhāraṇadravyabhoktāraṁ doṣiṇaṁ na kuryyāt, yasmād īśvarastam agṛhlāt|
Let not him that eateth despise him that eateth not. And let not him whiche eateth not iudge him that eateth. For God hath receaved him.
4 he paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhoḥ samīpe tena padasthena padacyutena vā bhavitavyaṁ sa ca padastha eva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknoti|
What arte thou that iudgest another manes servaut? Whether he stonde or faule that pertayneth vnto his master: ye he shall stonde. For God is able to make him stonde.
5 aparañca kaścijjano dinād dinaṁ viśeṣaṁ manyate kaścittu sarvvāṇi dināni samānāni manyate, ekaiko janaḥ svīyamanasi vivicya niścinotu|
This man putteth difference bitwene daye and daye. Another man counteth all dayes alyke. Se that no man waver in his awne meanynge.
6 yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte|
He that observeth one daye more then another doth it for ye lordes pleasure. And he that observeth not one daye moare then another doeth it to please ye lorde also. He that eateth doth it to please the lorde for he geveth god thankes.
7 aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyate vā tanna;
And he yt eateth not eateth not to please ye lorde wt all and geveth god thankes.
8 kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataeva jīvane maraṇe vā vayaṁ prabhorevāsmahe|
For none of vs lyveth his awne servaut: nether doeth anye of vs dye his awne servaunt. Yf we lyve we lyve to be at ye lordes will. And yf we dye we dye at ye lordes will. Whether we lyve therfore or dye we are the lordes.
9 yato jīvanto mṛtāścetyubhayeṣāṁ lokānāṁ prabhutvaprāptyarthaṁ khrīṣṭo mṛta utthitaḥ punarjīvitaśca|
For Christ therfore dyed and rose agayne and revived that he myght be lorde both of deed and quicke.
10 kintu tvaṁ nijaṁ bhrātaraṁ kuto dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhe sarvvairasmābhirupasthātavyaṁ;
But why doest thou then iudge thy brother? Other why doest thou despyse thy brother? We shall all be brought before the iudgement seate of Christ.
11 yādṛśaṁ likhitam āste, pareśaḥ śapathaṁ kurvvan vākyametat purāvadat| sarvvo janaḥ samīpe me jānupātaṁ kariṣyati| jihvaikaikā tatheśasya nighnatvaṁ svīkariṣyati|
For it is written: as truely as I lyve sayth ye lorde all knees shall bowe to me and all tonges shall geve a knowledge to God.
12 ataeva īśvarasamīpe'smākam ekaikajanena nijā kathā kathayitavyā|
So shall every one of vs geve accomptes of him selfe to God.
13 itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighno vyāghāto vā yanna jāyeta tādṛśīmīhāṁ kurmmahe|
Let vs not therfore iudge one another eny more. But iudge this rather that no man put a stomblynge blocke or an occasion to faule in his brothers waye.
14 kimapi vastu svabhāvato nāśuci bhavatītyahaṁ jāne tathā prabhunā yīśukhrīṣṭenāpi niścitaṁ jāne, kintu yo jano yad dravyam apavitraṁ jānīte tasya kṛte tad apavitram āste|
For I knowe and am full certified in the Lorde Iesus that ther is nothinge comen of it selfe: but vnto him that iudgeth it to be comen: to him is it comen.
15 ataeva tava bhakṣyadravyeṇa tava bhrātā śokānvito bhavati tarhi tvaṁ bhrātaraṁ prati premnā nācarasi| khrīṣṭo yasya kṛte svaprāṇān vyayitavān tvaṁ nijena bhakṣyadravyeṇa taṁ na nāśaya|
If thy brother be greved with thy meate now walkest thou not charitablye. Destroye not him with thy meate for whom Christ dyed.
16 aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
Cause not youre treasure to be evyll spoken of.
17 bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|
For the kyngdome of God is not meate and drinke: but rightewesnes peace and ioye in the holy goost.
18 etai ryo janaḥ khrīṣṭaṁ sevate, sa eveśvarasya tuṣṭikaro manuṣyaiśca sukhyātaḥ|
For whosoever in these thinges serveth Christ pleaseth well God and is commended of men.
19 ataeva yenāsmākaṁ sarvveṣāṁ parasparam aikyaṁ niṣṭhā ca jāyate tadevāsmābhi ryatitavyaṁ|
Let vs folowe tho thinges which make for peace and thinges wherwith one maye edyfie another.
20 bhakṣyārtham īśvarasya karmmaṇo hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yo jano yad bhuktvā vighnaṁ labhate tadarthaṁ tad bhadraṁ nahi|
Destroye not ye worke of god for a lytell meates sake. All thinges are pure: but it is evyll for that man which eateth with hurte of his conscience.
21 tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighno vā cāñcalyaṁ vā jāyate tarhi tadbhojanapānayostyāgo bhadraḥ|
It is good nether to eate flesshe nether to drincke wyne nether eny thinge wherby thy brother stombleth ether falleth or is made weake.
22 yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ|
Hast thou fayth? have it with thy selfe before god. Happy is he yt condempneth not him selfe in that thinge which he aloweth.
23 kintu yaḥ kaścit saṁśayya bhuṅkte'rthāt na pratītya bhuṅkte, sa evāvaśyaṁ daṇḍārho bhaviṣyati, yato yat pratyayajaṁ nahi tadeva pāpamayaṁ bhavati|
For he yt maketh conscience is dampned yf he eate: because he doth it not of fayth. For whatsoever is not of fayth that same is synne.

< romiṇaḥ 14 >