< romiṇaḥ 13 >
1 yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
Nyi mvnwng ngv istet tujupkunam gv gaam am tvvdubv rirungdunv, okv ogulvgavbolo Pwknvyarnv gv tulwknam kaama bv istet tujupkunam lo rima dunv, okv tujupkunamv Pwknvyarnv gv lokv aadunv.
2 iti hetoḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyameva; aparaṁ ye prātikūlyam ācaranti te sveṣāṁ samucitaṁ daṇḍaṁ svayameva ghaṭayante|
Tujupkunam sum yvvdw tulwkmabv riya dunv vv Pwknvyarnv gv ogugo orto jidudw um tulwkmabv ridunv; okv yvvdw vbvridunv hv atubonga jwngkadaka kolo laalwk sureku.
3 śāstā sadācāriṇāṁ bhayaprado nahi durācāriṇāmeva bhayaprado bhavati; tvaṁ kiṁ tasmān nirbhayo bhavitum icchasi? tarhi satkarmmācara, tasmād yaśo lapsyase,
Holvgabv yvvbunudw alvnvbv ridunv hv rigvdogvnv vdwa busunam kaama dunv, vbvritola yvvdw alvmanv bv ridunv vv busu gvvdubv ridu. No oogv tujupkunam um busumanam gobv ridubv mvngdunvre? Vbvrikubolo alvnv ogudw um ritolaka vvkubolo nam bunu hartv reku,
4 yatastava sadācaraṇāya sa īśvarasya bhṛtyo'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhṛtya eva|
ogulvgavbolo bunu Pwknvyarnv pakbu bv rinam lvgabv noogv atubogv alvnam lvgabv ridung dunv. Vbvritola nonuno alvmabv ribolo, vbvrikunamv nonuno bunua busu toka, ogulvgavbolo bunugv jwkrwv jvjvklv mvrit kunam bv ridunv. Bunu Pwknvyarnv gv pakbu bv ridu okv yvvdw rimur dunv um Pwknvyarnv gv mvritririt nvnv nga mvnvrinv do.
5 ataeva kevaladaṇḍabhayānnahi kintu sadasadbodhādapi tasya vaśyena bhavitavyaṁ|
Holvkwng bv tujupkunam vdwgv gaam am tvvrung tvka—ogulvgavbolo vv Pwknvyarnv gv mvrit jinam lvga mvngchikma, vbvrinamv noogv haapok lokv nonu omkv mvngnam lvgabv ridunv.
6 etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|
Svkv gv lvgabvka nonuno ogubv lampu dordunv, ogulvgavbolo tujupkunam vdwv vdwlo kudungkua nga rijabrigap la rinamv bunu Pwknvyarnv gv lvgabv ridunv.
7 asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
Vbvrikubolo, Dortoka, bunua ogugo dorsvgo doodubolo, bunua dortoka atubonga okv yikungyira nga dorji nvnga dortoka okv bunu mvnwng nga mvngdv okv paknama kaatamla ritolaka.
8 yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|
Yvv gvka kudungkua dvdu arwnglo doyoka—nonu gvlo kudungkua dvdu ngv ajin anyingnga pakmisinam yangv mvngchikv. Yvvdw vbv tvvla ribuv vv Pvbv nga tvvdunv.
9 vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|
Gamki kunam si vbv mindu, “yokarchokar yoka; gwngrw gwkyoka; dvcho choyoka; kvvbigv oguogu doonam am kav yoka”—so mvnwng dvdv nga, okv oguogu kvvbi gvgo gujeka, mvnwng nga si miyominchikla gamki kunam arwng lo gamkin gobv mindu, “nonuno atubongv oguaingbv paksu dudw vbvching namrwksuku aka pakmi sitoka.”
10 yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|
Vdwlo nonu kvvbiya pakredw, vdwloka um nonu rimur dubv rimare; paknamv, vbvrikubolo, Pvbv minam dvdv nga tvvnv gobv ridukunv.
11 pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|
No sum vbvrirung laka, ogulvgavbolo sum chinto laka nonugv yupnam lokv udwv noogv lvgabv aadu kunv. Vdwlo ngonu mvngjwng choto kudw um kaiyabv ngonugv ringlin kunamv nvchi dukunv
12 bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
Kanv ngv vjvda vngbo dariku, pua ngv si takloyangv ungrap tvvduku. Kaju ngonu kanv lokv soogv ridungdakdung dunv sum kayu lakuju, okv Kaju ngonu pualo nyimak rimisinv dukubv idugo laala kujuka.
13 ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
Kaju ngonu atubongv rvbwngching bv rigv laju, alu loung lo doonv nyi gv aingbv—tvngkium kiamnv gobv riyoka, gwngmursingmur yoka, yalungyachung duyoka okv kavtav nvbv riyoka.
14 yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|
Vbvritola Ahtu Jisu kristo gv idu am laatoka, okv noogv rimur ridung sum okv hang nyumchi dubv mvngnam am kayu tokuka.