< romiṇaḥ 12 >

1 he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|
Så förmanar jag nu eder, mina bröder, vid Guds barmhärtighet, att frambära edra kroppar till ett levande, heligt och Gud välbehagligt offer -- eder andliga tempeltjänst.
2 aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn g165)
Och skicken eder icke efter denna tidsålders väsende, utan förvandlen eder genom edert sinnes förnyelse, så att I kunnen pröva vad som är Guds vilja, vad som är gott och välbehagligt och fullkomligt. (aiōn g165)
3 kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|
Ty i kraft av den nåd som har blivit mig given, tillsäger jag var och en av eder att icke hava högre tankar om sig än tillbörligt är, utan tänka blygsamt, i överensstämmelse med det mått av tro som Gud har tilldelat var och en.
4 yato yadvadasmākam ekasmin śarīre bahūnyaṅgāni santi kintu sarvveṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
Ty såsom vi i en och samma kropp hava många lemmar, men alla lemmarna icke hava samma förrättning,
5 tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|
så utgöra ock vi, fastän många, en enda kropp i Kristus, men var för sig äro vi lemmar, varandra till tjänst.
6 asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
Och vi hava olika gåvor, alltefter den nåd som har blivit oss given. Har någon profetians gåva, så bruke han den efter måttet av sin tro;
7 yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu;
har någon fått en tjänst, så akte han på tjänsten; är någon satt till lärare, så akte han på sitt lärarkall;
8 tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|
är någon satt till att förmana, så akte han på sin plikt att förmana. Den som delar ut gåvor, han göre det med gott hjärta; den som är satt till föreståndare, han vare det med nit; den som övar barmhärtighet, han göre det med glädje.
9 aparañca yuṣmākaṁ prema kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad ṛtīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
Eder kärlek vare utan skrymtan; avskyn det onda, hållen fast vid det goda.
10 aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|
Älsken varandra av hjärtat i broderlig kärlek; söken överträffa varandra i inbördes hedersbevisning.
11 tathā kāryye nirālasyā manasi ca sodyogāḥ santaḥ prabhuṁ sevadhvam|
Varen icke tröga, där det gäller nit; varen brinnande i anden, tjänen Herren.
12 aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
Varen glada i hoppet, tåliga i bedrövelsen, uthålliga i bönen.
13 pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|
Tagen del i de heligas behov. Varen angelägna om att bevisa gästvänlighet.
14 ye janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
Välsignen dem som förfölja eder; välsignen, och förbannen icke.
15 ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|
Glädjens med dem som äro glada, gråten med dem som gråta.
16 aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|
Varen ens till sinnes med varandra. Haven icke edert sinne vänt till vad högt är, utan hållen eder till det som är ringa. Hållen icke eder själva för kloka.
17 parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|
Vedergällen ingen med ont för ont. Vinnläggen eder om vad gott är inför var man.
18 yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|
Hållen frid med alla människor, om möjligt är, och så mycket som på eder beror.
19 he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
Hämnens icke eder själva, mina älskade, utan lämnen rum för vredesdomen; ty det är skrivet: "Min är hämnden, jag skall vedergälla det, säger Herren."
20 itikāraṇād ripu ryadi kṣudhārttaste tarhi taṁ tvaṁ prabhojaya| tathā yadi tṛṣārttaḥ syāt tarhi taṁ paripāyaya| tena tvaṁ mastake tasya jvaladagniṁ nidhāsyasi|
Fastmer, "om din ovän är hungrig, så giv honom att äta, om han är törstig, så giv honom att dricka; ty om du så gör, samlar du glödande kol på hans huvud."
21 kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|
Låt dig icke övervinnas av det onda, utan övervinn det onda med det goda.

< romiṇaḥ 12 >