< romiṇaḥ 12 >
1 he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|
I beseche you therfore brethre by ye mercyfulnes of God that ye make youre bodyes aquicke sacrifise holy and acceptable vnto God which is youre resonable seruynge of god.
2 aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn )
And fassion not youre selves lyke vnto this worlde: But be ye chaunged in youre shape by the renuynge of youre wittes that ye maye fele what thynge that good yt acceptable and perfaycte will of god is. (aiōn )
3 kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|
For I saye (thorowe the grace that vnto me geve is) to every man amonge you that noman esteme of him selfe moare then it becometh him to esteme: but that he discretely iudge of him selfe accordynge as God hath dealte to every man the measure of fayth.
4 yato yadvadasmākam ekasmin śarīre bahūnyaṅgāni santi kintu sarvveṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
As we have many members in one body and all members have not one office:
5 tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|
so we beynge many are one body in Christ and every man (amoge oure selves) one anothers mebers Seynge
6 asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
that we have dyvers gyftes accordynge to the grace that is geven vnto vs: yf eny man have ye gyft of prophesye let him have it that it be agreynge vnto the fayth.
7 yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu;
Let him that hath an office wayte on his office. Let him that teacheth take hede to his doctrine.
8 tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|
Let him that exhorteth geve attendaunce to his exhortacion. Yf eny man geve let him do it with singlenes. Let him that ruleth do it with diligence. Yf eny man shewe mercy let him do it with cherfulnes.
9 aparañca yuṣmākaṁ prema kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad ṛtīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
Let love be wt out dissimulacion. Hate that which is evyll and cleave vnto that which is good.
10 aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|
Be kynde one to another with brotherly love. In gevynge honoure goo one before another.
11 tathā kāryye nirālasyā manasi ca sodyogāḥ santaḥ prabhuṁ sevadhvam|
Let not yt busynes which ye have in honde be tedious to you. Be fervet in ye sprete. Applye youre selves to ye tyme.
12 aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
Reioyce in hope. Be paciet in tribulacion. Continue in prayer.
13 pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|
Distribute vnto the necessite of the saynctes and diligently to harboure.
14 ye janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
Blesse the which persecute you: blesse but course not.
15 ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|
Be mery with the that are mery. Wepe wt them that wepe.
16 aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|
Be of lyke affeccion one towardes another. Be not hye mided: but make youreselves equall to the of ye lower sorte. Be not wyse in youre awne opinios.
17 parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|
Recopence to no ma evyll fore evyll. Provyde afore honde thinges honest in ye syght of all men.
18 yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|
Yf it be possible howbe it of youre parte have peace with all men.
19 he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
Derly beloued avenge not youre selves but geve roume vnto the wrath of God. For it is written: vengeaunce is myne and I will rewarde saith the lorde.
20 itikāraṇād ripu ryadi kṣudhārttaste tarhi taṁ tvaṁ prabhojaya| tathā yadi tṛṣārttaḥ syāt tarhi taṁ paripāyaya| tena tvaṁ mastake tasya jvaladagniṁ nidhāsyasi|
Terfore yf thyn enemy honger fede him: yf he thurst geve him drinke. For in so doynge thou shalt heape coles of fyre on his heed:
21 kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|
Be not overcome of evyll: But overcome evyll wt goodnes.