< romiṇaḥ 11 >
1 īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
IshvareNa svIkIyalokA apasAritA ahaM kim IdR^ishaM vAkyaM bravImi? tanna bhavatu yato. ahamapi binyAmInagotrIya ibrAhImavaMshIya isrAyelIyaloko. asmi|
2 īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?
3 he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
he parameshvara lokAstvadIyAH sarvvA yaj navedIrabha njan tathA tava bhaviShyadvAdinaH sarvvAn aghnan kevala eko. aham avashiShTa Ase te mamApi prANAn nAshayituM cheShTanate, etAM kathAm isrAyelIyalokAnAM viruddham eliya IshvarAya nivedayAmAsa|
4 tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
tatastaM pratIshvarasyottaraM kiM jAtaM? bAlnAmno devasya sAkShAt yai rjAnUni na pAtitAni tAdR^ishAH sapta sahasrANi lokA avasheShitA mayA|
5 tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
tadvad etasmin varttamAnakAle. api anugraheNAbhiruchitAsteShAm avashiShTAH katipayA lokAH santi|
6 ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
ataeva tad yadyanugraheNa bhavati tarhi kriyayA na bhavati no ched anugraho. ananugraha eva, yadi vA kriyayA bhavati tarhyanugraheNa na bhavati no chet kriyA kriyaiva na bhavati|
7 tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
tarhi kiM? isrAyelIyalokA yad amR^igayanta tanna prApuH| kintvabhiruchitalokAstat prApustadanye sarvva andhIbhUtAH|
8 yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
yathA likhitam Aste, ghoranidrAlutAbhAvaM dR^iShTihIne cha lochane| karNau shrutivihInau cha pradadau tebhya IshvaraH||
9 etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
etesmin dAyUdapi likhitavAn yathA, ato bhuktyAsanaM teShAm unmAthavad bhaviShyati| vA vaMshayantravad bAdhA daNDavad vA bhaviShyati||
10 bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
bhaviShyanti tathAndhAste netraiH pashyanti no yathA| vepathuH kaTideshasya teShAM nityaM bhaviShyati||
11 patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
patanArthaM te skhalitavanta iti vAchaM kimahaM vadAmi? tanna bhavatu kintu tAn udyoginaH karttuM teShAM patanAd itaradeshIyalokaiH paritrANaM prAptaM|
12 teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
teShAM patanaM yadi jagato lokAnAM lAbhajanakam abhavat teShAM hrAso. api yadi bhinnadeshinAM lAbhajanako. abhavat tarhi teShAM vR^iddhiH kati lAbhajanikA bhaviShyati?
13 ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
ato he anyadeshino yuShmAn sambodhya kathayAmi nijAnAM j nAtibandhUnAM manaHsUdyogaM janayan teShAM madhye kiyatAM lokAnAM yathA paritrANaM sAdhayAmi
14 tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
tannimittam anyadeshinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAshayAmi|
15 teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
teShAM nigraheNa yadIshvareNa saha jagato janAnAM melanaM jAtaM tarhi teShAm anugR^ihItatvaM mR^itadehe yathA jIvanalAbhastadvat kiM na bhaviShyati?
16 aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvameva phalaM pavitraM bhaviShyati; tathA mUlaM yadi pavitraM bhavati tarhi shAkhA api tathaiva bhaviShyanti|
17 kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
kiyatInAM shAkhAnAM Chedane kR^ite tvaM vanyajitavR^ikShasya shAkhA bhUtvA yadi tachChAkhAnAM sthAne ropitA sati jitavR^ikShIyamUlasya rasaM bhuMkShe,
18 tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
tarhi tAsAM bhinnashAkhAnAM viruddhaM mAM garvvIH; yadi garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAM dhArayatIti saMsmara|
19 aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
apara ncha yadi vadasi mAM ropayituM tAH shAkhA vibhannA abhavan;
20 bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
bhadram, apratyayakAraNAt te vibhinnA jAtAstathA vishvAsakAraNAt tvaM ropito jAtastasmAd aha NkAram akR^itvA sasAdhvaso bhava|
21 yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
yata Ishvaro yadi svAbhAvikIH shAkhA na rakShati tarhi sAvadhAno bhava chet tvAmapi na sthApayati|
22 ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
ityatreshvarasya yAdR^ishI kR^ipA tAdR^ishaM bhayAnakatvamapi tvayA dR^ishyatAM; ye patitAstAn prati tasya bhayAnakatvaM dR^ishyatAM, tva ncha yadi tatkR^ipAshritastiShThasi tarhi tvAM prati kR^ipA drakShyate; no chet tvamapi tadvat Chinno bhaviShyasi|
23 aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
apara ncha te yadyapratyaye na tiShThanti tarhi punarapi ropayiShyante yasmAt tAn punarapi ropayitum ishvarasya shaktirAste|
24 vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
vanyajitavR^ikShasya shAkhA san tvaM yadi tatashChinno rItivyatyayenottamajitavR^ikShe ropito. abhavastarhi tasya vR^ikShasya svIyA yAH shAkhAstAH kiM punaH svavR^ikShe saMlagituM na shaknuvanti?
25 he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;
26 paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
pashchAt te sarvve paritrAsyante; etAdR^ishaM likhitamapyAste, AgamiShyati sIyonAd eko yastrANadAyakaH| adharmmaM yAkubo vaMshAt sa tu dUrIkariShyati|
27 tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
tathA dUrIkariShyAmi teShAM pApAnyahaM yadA| tadA taireva sArddhaM me niyamo. ayaM bhaviShyati|
28 susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
susaMvAdAt te yuShmAkaM vipakShA abhavan kintvabhiruchitatvAt te pitR^ilokAnAM kR^ite priyapAtrANi bhavanti|
29 yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
yata Ishvarasya dAnAd AhvAnA ncha pashchAttApo na bhavati|
30 ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
ataeva pUrvvam Ishvare. avishvAsinaH santo. api yUyaM yadvat samprati teShAm avishvAsakAraNAd Ishvarasya kR^ipApAtrANi jAtAstadvad
31 idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
idAnIM te. avishvAsinaH santi kintu yuShmAbhi rlabdhakR^ipAkAraNAt tairapi kR^ipA lapsyate|
32 īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē )
IshvaraH sarvvAn prati kR^ipAM prakAshayituM sarvvAn avishvAsitvena gaNayati| (eleēsē )
33 aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
aho Ishvarasya j nAnabuddhirUpayo rdhanayoH kIdR^ik prAchuryyaM| tasya rAjashAsanasya tattvaM kIdR^ig aprApyaM| tasya mArgAshcha kIdR^ig anupalakShyAH|
34 parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
parameshvarasya sa NkalpaM ko j nAtavAn? tasya mantrI vA ko. abhavat?
35 ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
ko vA tasyopakArI bhR^itvA tatkR^ite tena pratyupakarttavyaH?
36 yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn )
yato vastumAtrameva tasmAt tena tasmai chAbhavat tadIyo mahimA sarvvadA prakAshito bhavatu| iti| (aiōn )