< romiṇaḥ 11 >

1 īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
Digo pois: Porventura rejeitou Deus o seu povo? De modo nenhum; porque também eu sou israelita, da descendência de Abraão, da tribo de Benjamin.
2 īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
Deus não rejeitou o seu povo, o qual antes conheceu. Ou não sabeis o que a escritura diz de Elias? Como fala a Deus contra Israel, dizendo:
3 he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
Senhor, mataram os teus profetas, e derribaram os teus altares; e só eu fiquei, e buscam a minha alma.
4 tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
Mas que lhe diz a resposta divina? Reservei para mim sete mil varões, que não dobraram os joelhos diante de Baal.
5 tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
Assim pois também agora neste tempo ficou um resto, segundo a eleição da graça.
6 ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
E, se é por graça, já não é pelas obras: de outra maneira, a graça já não é graça. E, se é pelas obras, já não é graça: de outra maneira a obra já não é obra.
7 tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
Pois que? O que Israel buscava não o alcançou; mas os eleitos o alcançaram, e os outros foram endurecidos.
8 yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
Como está escrito: Deus lhes deu espírito de profundo sono; olhos para não verem, e ouvidos para não ouvirem, até ao dia de hoje.
9 etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
E David diz: Torne-se-lhes a sua mesa em laço, e em armadilha, e em tropeço e em sua retribuição;
10 bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
Escureçam-se-lhes os olhos para não verem, e encurvem-se-lhes continuamente as costas.
11 patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
Digo pois: Porventura tropeçaram, para que caíssem? De modo nenhum, mas pela sua queda veio a salvação aos gentios, para os incitar à emulação.
12 teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
E, se a sua queda é a riqueza do mundo, e a sua diminuição a riqueza dos gentios, quanto mais a sua plenitude?
13 ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
Porque convosco falo, gentios, que, enquanto for apóstolo dos gentios, glorificarei o meu ministério;
14 tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
Para ver se de alguma maneira posso incitar à emulação os da minha carne, e salvar alguns deles.
15 teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
Porque, se a sua rejeição é a reconciliação do mundo, qual será a sua admissão, senão a vida dentre os mortos?
16 aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
E, se as primícias são santas, também a massa o é; se a raiz é santa, também os ramos o são.
17 kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
E, se alguns dos ramos foram quebrados, e tu, sendo zambujeiro, foste enxertado em lugar deles, e feito participante da raiz e da seiva da oliveira,
18 tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
Não te glories contra os ramos; e, se contra eles te glóriares, não és tu que sustentas a raiz, mas a raiz a ti
19 aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
Dirás pois: Os ramos foram quebrados, para que eu fosse enxertado.
20 bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
Bem: por incredulidade foram quebrados, e tu estás em pé pela fé: não te ensoberbeças, mas teme
21 yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
Porque, se Deus não poupou os ramos naturais, teme que te não poupe a ti também.
22 ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
Considera pois a bondade e a severidade de Deus: para com os que cairam, severidade; porém para contigo, a benignidade de Deus, se permaneceres na sua benignidade; de outra maneira, também tu serás cortado.
23 aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
Porém também eles, se não permanecerem na incredulidade, serão enxertados; porque poderoso é Deus para os tornar a enxertar.
24 vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
Porque, se tu foste cortado do natural zambujeiro, e, contra a natureza, enxertado na boa oliveira, quanto mais esses, que são naturais, serão enxertados na sua própria oliveira?
25 he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
Porque não quero, irmãos, que ignoreis este segredo (para que não presumais de vós mesmos): que o endurecimento veio em parte sobre Israel, até que a plenitude dos gentios haja entrado.
26 paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
E assim todo o Israel será salvo, como está escrito: De Sião virá o Libertador, e desviará de Jacob as impiedades.
27 tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
E este será o meu concerto com eles, quando eu tirar os seus pecados.
28 susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
Assim que, quanto ao evangelho, são inimigos por causa de vós; mas, quanto à eleição, amados por causa dos pais
29 yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
Porque os dons e a vocação de Deus são sem arrependimento.
30 ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
Porque assim como vós também antigamente fostes desobedientes a Deus, porém agora alcançastes misericórdia pela desobediência deles,
31 idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
Assim também estes agora foram desobedientes, para também alcançarem misericórdia pela vossa misericórdia.
32 īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
Porque Deus encerrou a todos debaixo da desobediência, para com todos usar de misericórdia. (eleēsē g1653)
33 aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
Ó profundidade das riquezas, tanto da sabedoria, como da ciência de Deus! Quão insondáveis são os seus juízos, e quão inexcrutáveis os seus caminhos!
34 parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
Porque quem compreendeu o intento do Senhor? ou quem foi seu conselheiro?
35 ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
Ou quem lhe deu primeiro a ele, e lhe será recompensado?
36 yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)
Porque dele e por ele, e para ele, são todas as coisas; glória pois a ele eternamente. amém. (aiōn g165)

< romiṇaḥ 11 >