< romiṇaḥ 11 >

1 īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
Ndamba kuti, ino Leza wakabakaka na bantu bakwe? Takukwe nichitabi boobo. Nkaambo ambe ndili munaIzilayeli, silunyungu lwaAbbulahamu, wamukowa waBenjamini.
2 īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
Leza tewakaka bantu bakwe, mbakaziba kale. Tamuzi na malembe kuti atyeni aElija, mbakakombelezya Leza kubana Izilayeli?
3 he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
“Mwami, bakajeya basinsimi bako, bakapwayila ansi zipayililo zyabo. Imebo andike ndime wakachaala, alubo balikuyandula bwangu bumi.”
4 tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
Pesi Leza nsandulo yake ityeni kulinguwe? “Ndakalibambila musanu ababili zyulu zyabalumi batana kutyola zwi kuli Bbaala.”
5 tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
Nikuba obo lino, kuli chechino chiindi chasunu kuli bacheede akambo kakusalwa kwaluzyalo.
6 ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
Pesi na nzyakuluzyalo, tazichili zyakumilimu. Ateni luzyalo taluchike kuyoba luzyalo. Amwi malembe alabalwa pesi na zyitwa amilimu, mpawo tazichili zyaluzyalo; akutali kuti mulimu tuchili mulimu.
7 tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
Niyi lino? Chintu bana Izilayeli nchibayandula, nchibakatajana, abayingi bakayumisigwa.
8 yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
Chili mbuli mbuchilembedwe: “Leza wakabapa Muuya wabufubafuba, meso kuchitila kuti bataboni, a matwi kuchitila kuti batamvwi, kusika muli obuno buzuba.”
9 etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
Mpawo Davida wamba kuti, “Muleke tafula lyabo libe kanyandi akakole, lyakubaleba akubabeda chumyo kulimbabo.
10 bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
Muleke menso abo asizigwe kuchitila kuti bataboni, akutyola misana yabo lyonse.”
11 patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
Ndamba, “Bakalebwa na kusikila kukuwa?” Chitakabi obo. Pele, achibi chabo, lufutuko lwasika kuli baMasi, kuchitila kuti basungilizigwe kubuzuba.
12 teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
Lino na chibi chabo mbuvubi bwakunyika, na kuswekelwa kwabo mbuvubi bwabaMasi, buyoba bupati kukuzuzikizya kwabo?
13 ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
Pesi lino ndilikwambula kulindinywe nibaMasi, kufumbwa kuti kandili apositoli kuli baMasi, ndilalutangalo mumulimu wangu.
14 tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
Ateni ndilakusungilizya kubuzuba kulibabo bayangu nyama. Ateni twali kunofutuka bamwi babo.
15 teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
Kuti kukaka kwabo kwamba kuyandana kwakunyika, kuyoba nzi kutambula kwabo pesi buumi kuzwa kubafwide?
16 aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
Kuti michelo mitanzi kayisalala, mbubede munsuma wachinkwa. Kuti muyanda kusalala, mbibede amitabi,
17 kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
Pesi na imwi mitabi yakakuzuka, na webo uli mutabi wamuOlifa wamusokwe, wakabikwa akati kabo, alubo na wakaabana ambabo mumuvubi bwamuyanda wamunsamu muOlifa,
18 tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
mutakalikankayizyi atala amitabi. Pesi na mwalikaknkayizya, teensi ndinywe munyampula mayanda, pesi muyanda ngumunyampula.
19 aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
Muyowamba kuti, “Mitabi yakatyoka kuchitila kuti ndibike mukati.”
20 bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
Eyo ninchonzyo nkaambo kakutasyoma kwabo bakakuzuka, pesi muliima nji nkaambo kalusyomo lwanu. Mutayeyi loko atala andinywe, pesi akuyowa.
21 yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
Kuti na Leza takabika kulubazu mitabi yabube, takukwe mbayomu mbayobika kulubazu anywebo.
22 ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
Mulange, mpawo, zyiito zyabuya abuyumu bwaLeza: buyumu bwakasikila baJuda bakawa, pesi bubotu bwaLeza buza alindinywe na mwayendelela mubuya bwakwe. Atela anywebo muyogwisigwa.
23 aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
Alubo nikuba mbabo nikuba mbabo na tebendelela mukutasyoma kwabo, nkambo Leza ulakonzya kubabika alubo.
24 vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
Na mwakaligwisigilwe kuli zyabube bwamunsamu wamusokwe muOlifa, akukazyana abube bwakabikwa mumunsamu mubotu muOlifa, bayoba biyeni kuli eyi mitabi, bakabikwe lubo kumunyina muOlifa?
25 he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
Nkambo tandiyandi kuti mutabi batakwe luzibo, nibakwesu asinswa eyi, kuti mutakabi basongo mukuyeya kwanu. Kuyumya kumwi kwasikila Izilayeli kusikila mwelwe woonse wabamasi banjila.
26 paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
Nkaako Izilayeli woonse uyokufutulwa, mbuli mbukulembedwe: “Kuzwa muZiyoni nkwayozwa munununi. Uyogwisya kubula Leza kuzwa kuli Jakobe,
27 tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
alimwi eechi chiyoba chizuminano ambabo, nintakagwisye zibi zyabo.”
28 susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
Mbuli makani mabotu mbalangide, mbasinkondonyokwe kuchitila ndinywe. Pesi mbulilusalo mbolubede, baliyandidwe akaambo kaba similimu bakale.
29 yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
Nkaambo zipego akwiitwa kwaLeza tazisanduliki.
30 ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
Mbuli mbumwakali bataswilili kuli Leza, lino mwatambula luse akambo kakutaswilila kwabo.
31 idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
Munzila njiyonya eyo, lino aba baJuda bakaba bataswilili. Mpindu yakali yakuti aluse lutondezedwe kulindinywe bakatambula luse alubo.
32 īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
Nkaambo Leza wakazijalila zyoonse mukutaswilila kuchitila kuti atondezye luse kuli bonse. (eleēsē g1653)
33 aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
Aah, kunika kwakuvubi antomwe bwabusongo a luzibo lwaLeza! Taziyanduuliki biyeni mbeteko, anzila zyakwe zyiinda kubbutula!
34 parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
“Nguni wakaziba miyeeyyo yaMwami na nguni wakaba sikumuchenjezya?
35 ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
Na nguni wakatalika kupa chintu kuliLeza, kuti Leza amubwedezye?”
36 yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)
Nkaambo kuzwa mulinguwe alimwi akwiinda mulinguwe alimwi akuli nguwe zyoonse zintu nkuzibede. Kulinguwe abube bulemu bwalyoonse. Amen. (aiōn g165)

< romiṇaḥ 11 >