< prakāśitaṁ 6 >

1 anantaraṁ mayi nirīkṣamāṇe meṣaśāvakena tāsāṁ saptamudrāṇām ekā mudrā muktā tatasteṣāṁ caturṇām ekasya prāṇina āgatya paśyetivācako meghagarjanatulyo ravo mayā śrutaḥ|
And I saw when the Lamb opened one of the seals, and I heard one of the four living creatures saying, as it were a voice of thunder, 'Come and behold!'
2 tataḥ param ekaḥ śuklāśco dṛṣṭaḥ, tadārūḍho jano dhanu rdhārayati tasmai ca kirīṭamekam adāyi tataḥ sa prabhavan prabhaviṣyaṁśca nirgatavān|
and I saw, and lo, a white horse, and he who is sitting upon it is having a bow, and there was given to him a crown, and he went forth overcoming, and that he may overcome.
3 aparaṁ dvitīyamudrāyāṁ tena mocitāyāṁ dvitīyasya prāṇina āgatya paśyeti vāk mayā śrutā|
And when he opened the second seal, I heard the second living creature saying, 'Come and behold!'
4 tato 'ruṇavarṇo 'para eko 'śvo nirgatavān tadārohiṇi pṛthivītaḥ śāntyapaharaṇasya lokānāṁ madhye parasparaṁ pratighātotpādanasya ca sāmarthyaṁ samarpitam, eko bṛhatkhaṅgo 'pi tasmā adāyi|
and there went forth another horse — red, and to him who is sitting upon it, there was given to him to take the peace from the land, and that one another they may slay, and there was given to him a great sword.
5 aparaṁ tṛtīyamudrāyāṁ tana mocitāyāṁ tṛtīyasya prāṇina āgatya paśyeti vāk mayā śrutā, tataḥ kālavarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo haste tulā tiṣṭhati
And when he opened the third seal, I heard the third living creature saying, 'Come and behold!' and I saw, and lo, a black horse, and he who is sitting upon it is having a balance in his hand,
6 anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā godhūmānāmekaḥ seṭako mudrāpādaikamūlyaḥ, yavānāñca seṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|
and I heard a voice in the midst of the four living creatures saying, 'A measure of wheat for a denary, and three measures of barley for a denary,' and 'The oil and the wine thou mayest not injure.'
7 anantaraṁ caturthamudrāyāṁ tena mocitāyāṁ caturthasya prāṇina āgatya paśyeti vāk mayā śrutā|
And when he opened the fourth seal, I heard the voice of the fourth living creature saying, 'Come and behold!'
8 tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
and I saw, and lo, a pale horse, and he who is sitting upon him — his name is Death, and Hades doth follow with him, and there was given to them authority to kill, (over the fourth part of the land, ) with sword, and with hunger, and with death, and by the beasts of the land. (Hadēs g86)
9 anantaraṁ pañcamamudrāyāṁ tena mocitāyām īśvaravākyahetostatra sākṣyadānācca cheditānāṁ lokānāṁ dehino vedyā adho mayādṛśyanta|
And when he opened the fifth seal, I saw under the altar the souls of those slain because of the word of God, and because of the testimony that they held,
10 ta uccairidaṁ gadanti, he pavitra satyamaya prabho asmākaṁ raktapāte pṛthivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambase?
and they were crying with a great voice, saying, 'Till when, O Master, the Holy and the True, dost Thou not judge and take vengeance of our blood from those dwelling upon the land?'
11 tatasteṣām ekaikasmai śubhraḥ paricchado 'dāyi vāgiyañcākathyata yūyamalpakālam arthato yuṣmākaṁ ye sahādāsā bhrātaro yūyamiva ghāniṣyante teṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|
and there was given to each one white robes, and it was said to them that they may rest themselves yet a little time, till may be fulfilled also their fellow-servants and their brethren, who are about to be killed — even as they.
12 anantaraṁ yadā sa ṣaṣṭhamudrāmamocayat tadā mayi nirīkṣamāṇe mahān bhūkampo 'bhavat sūryyaśca uṣṭralomajavastravat kṛṣṇavarṇaścandramāśca raktasaṅkāśo 'bhavat
And I saw when he opened the sixth seal, and lo, a great earthquake came, and the sun became black as sackcloth of hair, and the moon became as blood,
13 gaganasthatārāśca prabalavāyunā cālitād uḍumbaravṛkṣāt nipātitānyapakkaphalānīva bhūtale nyapatan|
and the stars of the heaven fell to the earth — as a fig-tree doth cast her winter figs, by a great wind being shaken —
14 ākāśamaṇḍalañca saṅkucyamānagrantha̮ivāntardhānam agamat giraya upadvīpāśca sarvve sthānāntaraṁ cālitāḥ
and heaven departed as a scroll rolled up, and every mountain and island — out of their places they were moved;
15 pṛthivīsthā bhūpālā mahāllokāḥ sahastrapatayo dhaninaḥ parākramiṇaśca lokā dāsā muktāśca sarvve 'pi guhāsu giristhaśaileṣu ca svān prācchādayan|
and the kings of the earth, and the great men, and the rich, and the chiefs of thousands, and the mighty, and every servant, and every freeman, hid themselves in the dens, and in the rocks of the mountains,
16 te ca girīn śailāṁśca vadanti yūyam asmadupari patitvā siṁhāsanopaviṣṭajanasya dṛṣṭito meṣaśāvakasya kopāccāsmān gopāyata;
and they say to the mountains and to the rocks, 'Fall upon us, and hide us from the face of Him who is sitting upon the throne, and from the anger of the Lamb,'
17 yatastasya krodhasya mahādinam upasthitaṁ kaḥ sthātuṁ śaknoti?
because come did the great day of His anger, and who is able to stand?

< prakāśitaṁ 6 >