< prakāśitaṁ 18 >

1 tadanantaraṁ svargād avarohan apara eko dūto mayā dṛṣṭaḥ sa mahāparākramaviśiṣṭastasya tejasā ca pṛthivī dīptā|
После сего я увидел иного Ангела, сходящего с неба и имеющего власть великую; земля осветилась от славы его.
2 sa balavatā svareṇa vācamimām aghoṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvveṣām aśucyātmanāṁ kārā sarvveṣām aśucīnāṁ ghṛṇyānāñca pakṣiṇāṁ piñjaraścābhavat|
И воскликнул он сильно, громким голосом говоря: пал, пал Вавилон, великая блудница, сделался жилищем бесов и пристанищем всякому нечистому духу, пристанищем всякой нечистой и отвратительной птице; ибо яростным вином блудодеяния своего она напоила все народы,
3 yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kopamadirāṁ pītavantaḥ pṛthivyā rājānaśca tayā saha vyabhicāraṁ kṛtavantaḥ pṛthivyā vaṇijaśca tasyāḥ sukhabhogabāhulyād dhanāḍhyatāṁ gatavantaḥ|
и цари земные любодействовали с нею, и купцы земные разбогатели от великой роскоши ее.
4 tataḥ paraṁ svargāt mayāpara eṣa ravaḥ śrutaḥ, he mama prajāḥ, yūyaṁ yat tasyāḥ pāpānām aṁśino na bhavata tasyā daṇḍaiśca daṇḍayuktā na bhavata tadarthaṁ tato nirgacchata|
И услышал я иной голос с неба, говорящий: выйди от нее, народ Мой, чтобы не участвовать вам в грехах ее и не подвергнуться язвам ее;
5 yatastasyāḥ pāpāni gaganasparśānyabhavan tasyā adharmmakriyāśceśvareṇa saṁsmṛtāḥ|
ибо грехи ее дошли до неба, и Бог воспомянул неправды ее.
6 parān prati tayā yadvad vyavahṛtaṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁse sā parān madyam apāyayat tameva tasyāḥ pānārthaṁ dviguṇamadyena pūrayata|
Воздайте ей так, как и она воздала вам, и вдвое воздайте ей по делам ее; в чаше, в которой она приготовляла вам вино, приготовьте ей вдвое.
7 tayā yātmaślāghā yaśca sukhabhogaḥ kṛtastayo rdviguṇau yātanāśokau tasyai datta, yataḥ sā svakīyāntaḥkaraṇe vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śokavit|
Сколько славилась она и роскошествовала, столько воздайте ей мучений и горестей. Ибо она говорит в сердце своем: “Сижу царицею, я не вдова и не увижу горести!”
8 tasmād divasa ekasmin mārīdurbhikṣaśocanaiḥ, sā samāploṣyate nārī dhyakṣyate vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,
За то в один день придут на нее казни, смерть, и плач, и голод, и будет сожжена огнем, потому что силен Господь Бог, судящий ее.
9 vyabhicārastayā sārddhaṁ sukhabhogaśca yaiḥ kṛtaḥ, te sarvva eva rājānastaddāhadhūmadarśanāt, prarodiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|
И восплачут и возрыдают о ней цари земные, блудодействовавшие и роскошествовавшие с нею, когда увидят дым от пожара ее,
10 tasyāstai ryātanābhīte rdūre sthitvedamucyate, hā hā bābil mahāsthāna hā prabhāvānvite puri, ekasmin āgatā daṇḍe vicārājñā tvadīyakā|
стоя издали от страха мучений ее и говоря: горе, горе тебе, великий город Вавилон, город крепкий! Ибо в один час пришел суд твой.
11 medinyā vaṇijaśca tasyāḥ kṛte rudanti śocanti ca yatasteṣāṁ paṇyadravyāṇi kenāpi na krīyante|
И купцы земные восплачут и возрыдают о ней, потому что товаров их никто уже не покупает,
12 phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kṛṣṇalohitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantena mahārghakāṣṭhena pittalalauhābhyāṁ marmmaraprastareṇa vā nirmmitāni sarvvavidhapātrāṇi
товаров золотых и серебряных, и камней драгоценных и жемчуга, и виссона и порфиры, и шелка и багряницы, и всякого благовонного дерева, и всяких изделий из слоновой кости, и всяких изделий из дорогих дерев, из меди и железа и мрамора,
13 tvagelā dhūpaḥ sugandhidravyaṁ gandharaso drākṣārasastailaṁ śasyacūrṇaṁ godhūmo gāvo meṣā aśvā rathā dāseyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kenāpi na krīyante|
корицы и фимиама, и мира и ладана, и вина и елея, и муки и пшеницы, и скота и овец, и коней и колесниц, и тел и душ человеческих.
14 tava mano'bhilāṣasya phalānāṁ samayo gataḥ, tvatto dūrīkṛtaṁ yadyat śobhanaṁ bhūṣaṇaṁ tava, kadācana taduddeśo na puna rlapsyate tvayā|
И плодов, угодных для души твоей, не стало у тебя, и все тучное и блистательное удалилось от тебя; ты уже не найдешь его.
15 tadvikretāro ye vaṇijastayā dhanino jātāste tasyā yātanāyā bhayād dūre tiṣṭhanato rodiṣyanti śocantaścedaṁ gadiṣyanti
Торговавшие всем сим, обогатившиеся от нее, станут вдали от страха мучений ее, плача и рыдая
16 hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kṛṣṇalohitavastraiḥ sindūravarṇavāsobhiścācchāditā svarṇamaṇimuktābhiralaṅkṛtā cāsīḥ,
и говоря: горе, горе тебе, великий город, одетый в виссон и порфиру и багряницу, украшенный золотом и камнями драгоценными и жемчугом,
17 kintvekasmin daṇḍe sā mahāsampad luptā| aparaṁ potānāṁ karṇadhārāḥ samūhalokā nāvikāḥ samudravyavasāyinaśca sarvve
ибо в один час погибло такое богатство! И все кормчие, и все плывущие на кораблях, и все корабельщики, и все торгующие на море стали вдали
18 dūre tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvareṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?
и, видя дым от пожара ее, возопили, говоря: какой город подобен городу великому!
19 aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|
И посыпали пеплом головы свои, и вопили, плача и рыдая: горе, горе тебе, город великий, драгоценностями которого обогатились все, имеющие корабли на море, ибо опустел в один час!
20 he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||
Веселись о сем, небо и святые Апостолы и пророки; ибо совершил Бог суд ваш над ним.
21 anantaram eko balavān dūto bṛhatpeṣaṇīprastaratulyaṁ pāṣāṇamekaṁ gṛhītvā samudre nikṣipya kathitavān, īdṛgbalaprakāśena bābil mahānagarī nipātayiṣyate tatastasyā uddeśaḥ puna rna lapsyate|
И один сильный Ангел взял камень, подобный большому жернову, и поверг в море, говоря: с таким стремлением повержен будет Вавилон, великий город, и уже не будет его.
22 vallakīvādināṁ śabdaṁ puna rna śroṣyate tvayi| gāthākānāñca śabdo vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ ko 'pi puna rna drakṣyate tvayi| peṣaṇīprastaradhvānaḥ puna rna śroṣyate tvayi|
И голоса играющих на гуслях, и поющих, и играющих на свирелях, и трубящих трубами в тебе уже не слышно будет; не будет уже в тебе никакого художника, никакого художества, и шума от жерновов не слышно уже будет в тебе;
23 dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|
и свет светильника уже не появится в тебе; и голоса жениха и невесты не будет уже слышно в тебе: ибо купцы твои были вельможи земли, и волшебством твоим введены в заблуждение все народы.
24 bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvveṣāṁ śoṇitaṁ teṣāṁ prāptaṁ sarvvaṁ tavāntare||
И в нем найдена кровь пророков и святых и всех убитых на земле.

< prakāśitaṁ 18 >