< prakāśitaṁ 10 >

1 anantaraṁ svargād avarohan apara eko mahābalo dūto mayā dṛṣṭaḥ, sa parihitameghastasya śiraśca meghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|
Pu neikhambona usuhwa uyunge unyamakha pwikhwikha pasi ukhuhuma khukyanya akhava afwalile eiliveingo, hange khwale nulunkanginghulu pantwe nghwa mwene. Pamiho pamwene pale ndeilinchuva pu amalunde ngha mwene nghale ukhuta bandaindembo ncha mwoto.
2 sa svakareṇa vistīrṇamekaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇena samudre vāmacaraṇena ca sthale tiṣṭhati|
Mukhivokho khya mwene akolile eikalata eindebe yeiyo yeivaluliwe, pu eikhilunde khya mwene ieikhyakhundyo akhava akanyile pakyanya panyanja pu eikhilunde eikhyakhuheinghi akhava akanyile pakhilunga apaleivula nyanja.
3 sa siṁhagarjanavad uccaiḥsvareṇa nyanadat nināde kṛte sapta stanitāni svakīyān svanān prākāśayan|
Pu lieno akhava eilimenyu ulwangalamu umuyikulumeila, vuikhyova eilimenyu eilyo injasi lekhela khumo nchope pundikhakuhuma.
4 taiḥ sapta stanitai rvākye kathite 'haṁ tat lekhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|
Vunchikuhuma akhavaleilo akhakhusimba khakhava khahenghelile puleino niekhapuliekha eilimenyu ukhuhuma khukyanya eiliita, “Uveikhe munumbula ulekhe lekhela khumo nchinchovile pu ulekhe ukhusimba.
5 aparaṁ samudramedinyostiṣṭhan yo dūto mayā dṛṣṭaḥ sa gaganaṁ prati svadakṣiṇakaramutthāpya
Pu usuhwa ula uveiniambwene eimile pa nyanja na pakhilunga pu aleikhwimeikha eikhivokho khyamwene eikhyakhundyo aleikhukhiloncha khukyanya
6 aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn g165)
pu akhijyingha mwula unyawumi pakhusita khusila lusikhu, umwene uvei apelile khukyanya ni finu ifyumwufile, na khikhilunga ni finu ifyumwufile nie nyanja nifinu ifili munyanja, pa khuta sapakhave nakhaseikhi pa inchi vunchimalile ukhuvombekha. (aiōn g165)
7 kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tena susaṁvāde yathā prakāśitā tathaiva siddhā bhaviṣyati|
Pu lieno mukhinghono khila vuusuhwa uva lekhela khumo yakhiva iva pakutengula ukhunkuva eingalape ya mwene, pu khuvutitu incha Nguluve punchilava chisilile nduvu walumbeilile khuvavombi vamwene avanyamalangho.
8 aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gṛhāṇa,
Eilimenyu eilyuniapulikhe ukhuhuma khukyanya leikhambula une ukhuta luta ukhatola ngha yeila eiyeivaluliwe eiyilimu mavokho ngha suhwa ula uveiemile pakyanya pa nyanja hange napakhilunga.”
9 tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| sa mām avadat taṁ gṛhītvā gila, tavodare sa tiktaraso bhaviṣyati kintu mukhe madhuvat svādu rbhaviṣyati|
Puneikhaluta khusuhwa nukhumbula ukhuta ame eikalatayeile. Pu akhata, “Khulyune tola eikalataeindebe eiyo ulye puyikhukhupelangha uluvavo mulitumbu lyakho. Pu mundomo nghwakho yiveinchangha nonu ukhuta wukhe.”
10 tena mayā dūtasya karād grantho gṛhīto gilitaśca| sa tu mama mukhe madhuvat svādurāsīt kintvadanāt paraṁ mamodarastiktatāṁ gataḥ|
Punikhata eikalata eila ukhuhuma mukhivokho khya suhwa ula. Punikhlya khupe khikhava khinongha wita wukhe mundomo nghwango, puniavile neimalile ukhulya eikalata yeila pa eilitumbu lyango leikhava nuluvavo.
11 tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|
Pu amamenyu maninie nghakhambula akhata, “Unonghile ukhunchova uvulanghuchi hange pavanu na pa khilunga na munjovele na muvankuludeva avingi.”

< prakāśitaṁ 10 >