< prakāśitaṁ 10 >
1 anantaraṁ svargād avarohan apara eko mahābalo dūto mayā dṛṣṭaḥ, sa parihitameghastasya śiraśca meghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|
2 sa svakareṇa vistīrṇamekaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇena samudre vāmacaraṇena ca sthale tiṣṭhati|
3 sa siṁhagarjanavad uccaiḥsvareṇa nyanadat nināde kṛte sapta stanitāni svakīyān svanān prākāśayan|
4 taiḥ sapta stanitai rvākye kathite 'haṁ tat lekhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|
5 aparaṁ samudramedinyostiṣṭhan yo dūto mayā dṛṣṭaḥ sa gaganaṁ prati svadakṣiṇakaramutthāpya
6 aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn )
7 kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tena susaṁvāde yathā prakāśitā tathaiva siddhā bhaviṣyati|
8 aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gṛhāṇa,
9 tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| sa mām avadat taṁ gṛhītvā gila, tavodare sa tiktaraso bhaviṣyati kintu mukhe madhuvat svādu rbhaviṣyati|
10 tena mayā dūtasya karād grantho gṛhīto gilitaśca| sa tu mama mukhe madhuvat svādurāsīt kintvadanāt paraṁ mamodarastiktatāṁ gataḥ|
11 tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|