< prakāśitaṁ 1 >

1 yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭe samarpitavān tat sa svīyadūtaṁ preṣya nijasevakaṁ yohanaṁ jñāpitavān|
Revelation of Jesus Christ, which God gave to him, to shew to his bondmen what must shortly take place; and he signified [it], sending by his angel, to his bondman John,
2 sa ceśvarasya vākye khrīṣṭasya sākṣye ca yadyad dṛṣṭavān tasya pramāṇaṁ dattavān|
who testified the word of God, and the testimony of Jesus Christ, all things that he saw.
3 etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|
Blessed [is] he that reads, and they that hear the words of the prophecy, and keep the things written in it; for the time [is] near.
4 yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukhe tiṣṭhanti
John to the seven assemblies which [are] in Asia: Grace to you and peace from [him] who is, and who was, and who is to come; and from the seven Spirits which [are] before his throne;
5 yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
and from Jesus Christ, the faithful witness, the firstborn from the dead, and the prince of the kings of the earth. To him who loves us, and has washed us from our sins in his blood,
6 yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn g165)
and made us a kingdom, priests to his God and Father: to him [be] the glory and the might to the ages of ages. Amen. (aiōn g165)
7 paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|
Behold, he comes with the clouds, and every eye shall see him, and they which have pierced him, and all the tribes of the land shall wail because of him. Yea. Amen.
8 varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|
I am the Alpha and the Omega, saith [the] Lord God, he who is, and who was, and who is to come, the Almighty.
9 yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|
I John, your brother and fellow-partaker in the tribulation and kingdom and patience, in Jesus, was in the island called Patmos, for the word of God, and for the testimony of Jesus.
10 tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,
I became in [the] Spirit on the Lord's day, and I heard behind me a great voice as of a trumpet,
11 tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|
saying, What thou seest write in a book, and send to the seven assemblies: to Ephesus, and to Smyrna, and to Pergamos, and to Thyatira, and to Sardis, and to Philadelphia, and to Laodicea.
12 tato mayā sambhāṣamāṇasya kasya ravaḥ śrūyate taddarśanārthaṁ mukhaṁ parāvarttitaṁ tat parāvartya svarṇamayāḥ sapta dīpavṛkṣā dṛṣṭāḥ|
And I turned back to see the voice which spoke with me; and having turned, I saw seven golden lamps,
13 teṣāṁ sapta dīpavṛkṣāṇāṁ madhye dīrghaparicchadaparihitaḥ suvarṇaśṛṅkhalena veṣṭitavakṣaśca manuṣyaputrākṛtireko janastiṣṭhati,
and in the midst of the [seven] lamps [one] like [the] Son of man, clothed with a garment reaching to the feet, and girt about at the breasts with a golden girdle:
14 tasya śiraḥ keśaśca śvetameṣalomānīva himavat śretau locane vahniśikhāsame
his head and hair white like white wool, as snow; and his eyes as a flame of fire;
15 caraṇau vahnikuṇḍetāpitasupittalasadṛśau ravaśca bahutoyānāṁ ravatulyaḥ|
and his feet like fine brass, as burning in a furnace; and his voice as the voice of many waters;
16 tasya dakṣiṇahaste sapta tārā vidyante vaktrācca tīkṣṇo dvidhāraḥ khaṅgo nirgacchati mukhamaṇḍalañca svatejasā dedīpyamānasya sūryyasya sadṛśaṁ|
and having in his right hand seven stars; and out of his mouth a sharp two-edged sword going forth; and his countenance as the sun shines in its power.
17 taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|
And when I saw him I fell at his feet as dead; and he laid his right hand upon me, saying, Fear not; I am the first and the last,
18 aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
and the living one: and I became dead, and behold, I am living to the ages of ages, and have the keys of death and of hades. (aiōn g165, Hadēs g86)
19 ato yad bhavati yaccetaḥ paraṁ bhaviṣyati tvayā dṛṣṭaṁ tat sarvvaṁ likhyatāṁ|
Write therefore what thou hast seen, and the things that are, and the things that are about to be after these.
20 mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|
The mystery of the seven stars which thou hast seen on my right hand, and the seven golden lamps. — The seven stars are angels of the seven assemblies; and the seven lamps are seven assemblies.

< prakāśitaṁ 1 >