< philipinaḥ 4 >

1 he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
So, then, my brethren, beloved and ardently desired, my joy and my crown, so stand fast in the Lord, my beloved.
2 he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|
I beseech Euodia, and I beseech Syntyche, that they be of the same mind in the Lord.
3 he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|
Now I beseech you also, true yoke-fellow, to assist those women who labored with me in the gospel, with Clement also, and my other fellow-laborers, whose names are in the book of life.
4 yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
Rejoice in the Lord always; and again I say, Rejoice.
5 yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyate|
Let your gentleness be known to all men: the Lord is at hand.
6 yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|
Be anxious about nothing, but in every thing, by prayer and supplication with thanksgiving, let your requests be made known to God:
7 tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|
and the peace of God, which passes all understanding, will keep your hearts and minds in Christ Jesus.
8 he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
Finally, brethren, whatever things are true, whatever things are honorable, whatever things are just, whatever things are pure, whatever things are lovely, whatever things are of good report, if there is any virtue, or any praise, think of these things.
9 yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|
Do those things which you have learned and received, and heard and seen in me, and the God of peace will be with you.
10 mamopakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnot idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādo'jāyata|
I rejoiced in the Lord greatly, that now at length your care for me has revived again; in this, indeed, you had me in mind, but you lacked opportunity.
11 ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yato mama yā kācid avasthā bhavet tasyāṁ santoṣṭum aśikṣayaṁ|
I do not speak in respect to want: for I have learned, in whatever condition I am, to be content.
12 daridratāṁ bhoktuṁ śaknomi dhanāḍhyatām api bhoktuṁ śaknomi sarvvathā sarvvaviṣayeṣu vinīto'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagato'smi|
I know what it is to be in want, and what it is to have abundance. Everywhere and in all things, I have been fully instructed in being full and in being hungry, in having abundance and in being in want.
13 mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|
I am able to do all things through Christ who strengthens me.
14 kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|
Yet you have done well in contributing to the relief of my affliction.
15 he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|
Now you Philippians know also, that in the beginning of the gospel, when I departed from Macedonia, no church contributed to me so that I kept an account of giving and receiving, but you only.
16 yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|
For even when I was in Thessalonica, you sent once and again to aid me in my need.
17 ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|
Not that I seek a gift; but I desire fruit that may abound to your account.
18 kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|
But I have all, and abound. I am full, having received from Epaphroditus your gifts, a sweet odor, a sacrifice acceptable, well-pleasing to God.
19 mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|
But my God will supply all your need, according to his riches in glory in Christ Jesus.
20 asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn g165)
Now to God, even our Father, be glory from age to age. Amen. (aiōn g165)
21 yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātaro yūṣmān namaskurvvate|
Salute every saint in Christ Jesus. The brethren that are with me salute you.
22 sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|
All the saints salute you, especially those who are of Caesar’s household.
23 asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|
The grace of our Lord Jesus Christ be with you all. Amen.

< philipinaḥ 4 >