< philipinaḥ 4 >

1 he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
Stůjte proto pevně ve spojení s Pánem, moji drazí bratři! Tak velmi po vás toužím, vždyť jste moje radost a má odměna.
2 he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|
Euodie a Syntyché, moc vás prosím, smiřte se zase a nehádejte se, jste přece křesťanky!
3 he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|
Syzygu, tebe prosím, pomoz jim v tom! Vždyť obě byly mými platnými pomocnicemi při šíření Kristova poselství, spolu s Klementem i ostatními, které Pán zapsal do Knihy života.
4 yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
Radujte se a důvěřujte Pánu, radujte se zas a znovu.
5 yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyate|
Ke všem buďte shovívaví a laskaví! Myslete na brzký Kristův návrat!
6 yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|
Ničím se příliš netrapte, všechno svěřte v modlitbě Bohu: své prosby i díky za jejich vyslyšení.
7 tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|
Uvidíte, že vás Bůh naplní klidem, jaký si nedovedete ani představit. Stačí jen důvěřovat Ježíši Kristu.
8 he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
Než skončím, bratři, rád bych vám položil na srdce ještě jedno: podporujte všechno, co je pravdivé, dobré a správné, čisté, milé a chvályhodné, co má dobrou pověst a pokládá se za ctnost.
9 yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|
Žijte tak, jak jsem vás učil a jak jste u mne slyšeli i viděli. A Bůh, dárce pokoje, bude s vámi.
10 mamopakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnot idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādo'jāyata|
Udělali jste mi, bratři, velikou radost a jsem za to Pánu vděčný, že jste mysleli na moje potřeby. Vím, že vám na mně záleželo i dřív, ale chyběla vám příležitost.
11 ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yato mama yā kācid avasthā bhavet tasyāṁ santoṣṭum aśikṣayaṁ|
Nestěžuji si na nedostatek, naučil jsem se být spokojen s tím, co právě mám.
12 daridratāṁ bhoktuṁ śaknomi dhanāḍhyatām api bhoktuṁ śaknomi sarvvathā sarvvaviṣayeṣu vinīto'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagato'smi|
Umím žít v odříkání i blahobytu, když se stůl prohýbá i když nemám co do úst.
13 mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|
Ke všemu mám sílu, Kristus mi ji dává.
14 kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|
Ale od vás je hezké, že jste mi pomohli svým darem.
15 he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|
Nemusím vám jistě připomínat, že ani tenkrát, když jsem se poprvé vypravoval z Makedonie hlásat Krista, byli jste jediní, kdo mi přispěli na mou cestu.
16 yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|
Dokonce i do Tesaloniky jste mi dvakrát poslali, co jsem potřeboval.
17 ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|
Vašeho daru si vážím, ale ještě víc mne těší vědomí, jak každou takovou obětí se zvětšuje váš vklad u Boha.
18 kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|
Všechno jsem tedy v pořádku dostal a nic mi teď nechybí, když Epafroditus doručil vaši zásilku. Věřte, že tato vaše oběť je Bohu stejně milá jako mně.
19 mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|
Proto dá i vám, kteří patříte Ježíši Kristu, ze svého nevyčerpatelného bohatství všechno, co potřebujete.
20 asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn g165)
Jemu, našemu Otci, sláva na věky! (aiōn g165)
21 yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātaro yūṣmān namaskurvvate|
P. S. Pozdravujte ode mne všechny křesťany u vás. Taky od těch, kteří tu bydlí se mnou, vás mám pozdravovat.
22 sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|
I ostatní zdejší křesťané, zvlášť ti, co slouží v císařském paláci, vzkazují pozdrav.
23 asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|
Přejeme vám všem milost Ježíše Krista, našeho Pána.

< philipinaḥ 4 >