< philipinaḥ 3 >

1 he bhrātaraḥ, śeṣe vadāmi yūyaṁ prabhāvānandata| punaḥ punarekasya vaco lekhanaṁ mama kleśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|
Τὸ λοιπόν, ἀδελφοί μου, χαίρετε ἐν Κυρίῳ. τὰ αὐτὰ γράφειν ὑμῖν ἐμοὶ μὲν οὐκ ὀκνηρόν, ὑμῖν δὲ ἀσφαλές.
2 yūyaṁ kukkurebhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlebhyo lokebhyaśca sāvadhānā bhavata|
Βλέπετε τοὺς κύνας, βλέπετε τοὺς κακοὺς ἐργάτας, βλέπετε τὴν κατατομήν.
3 vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|
ἡμεῖς γάρ ἐσμεν ἡ περιτομή, οἱ Πνεύματι Θεοῦ λατρεύοντες καὶ καυχώμενοι ἐν Χριστῷ Ἰησοῦ καὶ οὐκ ἐν σαρκὶ πεποιθότες,
4 kintu śarīre mama pragalbhatāyāḥ kāraṇaṁ vidyate, kaścid yadi śarīreṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyate|
καίπερ ἐγὼ ἔχων πεποίθησιν καὶ ἐν σαρκί. Εἴ τις δοκεῖ ἄλλος πεποιθέναι ἐν σαρκί, ἐγὼ μᾶλλον·
5 yato'ham aṣṭamadivase tvakchedaprāpta isrāyelvaṁśīyo binyāmīnagoṣṭhīya ibrikulajāta ibriyo vyavasthācaraṇe phirūśī
περιτομῇ ὀκταήμερος, ἐκ γένους Ἰσραήλ, φυλῆς Βενιαμείν, Ἑβραῖος ἐξ Ἑβραίων, κατὰ νόμον Φαρισαῖος,
6 dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|
κατὰ ζῆλος διώκων τὴν ἐκκλησίαν, κατὰ δικαιοσύνην τὴν ἐν νόμῳ γενόμενος ἄμεμπτος.
7 kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurodhāt kṣatim amanye|
Ἀλλὰ ἅτινα ἦν μοι κέρδη, ταῦτα ἥγημαι διὰ τὸν Χριστὸν ζημίαν.
8 kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|
ἀλλὰ μὲν οὖν γε καὶ ἡγοῦμαι πάντα ζημίαν εἶναι διὰ τὸ ὑπερέχον τῆς γνώσεως Χριστοῦ Ἰησοῦ τοῦ Κυρίου μου, δι’ ὃν τὰ πάντα ἐζημιώθην, καὶ ἡγοῦμαι σκύβαλα ἵνα Χριστὸν κερδήσω
9 yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|
καὶ εὑρεθῶ ἐν αὐτῷ, μὴ ἔχων ἐμὴν δικαιοσύνην τὴν ἐκ νόμου, ἀλλὰ τὴν διὰ πίστεως Χριστοῦ, τὴν ἐκ Θεοῦ δικαιοσύνην ἐπὶ τῇ πίστει,
10 yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā
τοῦ γνῶναι αὐτὸν καὶ τὴν δύναμιν τῆς ἀναστάσεως αὐτοῦ καὶ κοινωνίαν παθημάτων αὐτοῦ, συμμορφιζόμενος τῷ θανάτῳ αὐτοῦ,
11 yena kenacit prakāreṇa mṛtānāṁ punarutthitiṁ prāptuṁ yate|
εἴ πως καταντήσω εἰς τὴν ἐξανάστασιν τὴν ἐκ νεκρῶν.
12 mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭena dhāritastad dhārayituṁ dhāvāmi|
οὐχ ὅτι ἤδη ἔλαβον ἢ ἤδη τετελείωμαι, διώκω δὲ εἰ καὶ καταλάβω, ἐφ’ ᾧ καὶ κατελήμφθην ὑπὸ Χριστοῦ Ἰησοῦ.
13 he bhrātaraḥ, mayā tad dhāritam iti na manyate kintvetadaikamātraṁ vadāmi yāni paścāt sthitāni tāni vismṛtyāham agrasthitānyuddiśya
ἀδελφοί, ἐγὼ ἐμαυτὸν οὔπω λογίζομαι κατειληφέναι· ἓν δέ, τὰ μὲν ὀπίσω ἐπιλανθανόμενος τοῖς δὲ ἔμπροσθεν ἐπεκτεινόμενος,
14 pūrṇayatnena lakṣyaṁ prati dhāvan khrīṣṭayīśunorddhvāt mām āhvayata īśvarāt jetṛpaṇaṁ prāptuṁ ceṣṭe|
κατὰ σκοπὸν διώκω εἰς τὸ βραβεῖον τῆς ἄνω κλήσεως τοῦ Θεοῦ ἐν Χριστῷ Ἰησοῦ.
15 asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|
Ὅσοι οὖν τέλειοι, τοῦτο φρονῶμεν· καὶ εἴ τι ἑτέρως φρονεῖτε, καὶ τοῦτο ὁ Θεὸς ὑμῖν ἀποκαλύψει·
16 kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|
πλὴν εἰς ὃ ἐφθάσαμεν, τῷ αὐτῷ στοιχεῖν.
17 he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|
Συνμιμηταί μου γίνεσθε, ἀδελφοί, καὶ σκοπεῖτε τοὺς οὕτως περιπατοῦντας καθὼς ἔχετε τύπον ἡμᾶς.
18 yato'neke vipathe caranti te ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyate|
πολλοὶ γὰρ περιπατοῦσιν οὓς πολλάκις ἔλεγον ὑμῖν, νῦν δὲ καὶ κλαίων λέγω, τοὺς ἐχθροὺς τοῦ σταυροῦ τοῦ Χριστοῦ,
19 teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|
ὧν τὸ τέλος ἀπώλεια, ὧν ὁ θεὸς ἡ κοιλία καὶ ἡ δόξα ἐν τῇ αἰσχύνῃ αὐτῶν, οἱ τὰ ἐπίγεια φρονοῦντες.
20 kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|
ἡμῶν γὰρ τὸ πολίτευμα ἐν οὐρανοῖς ὑπάρχει, ἐξ οὗ καὶ Σωτῆρα ἀπεκδεχόμεθα Κύριον Ἰησοῦν Χριστόν,
21 sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|
ὃς μετασχηματίσει τὸ σῶμα τῆς ταπεινώσεως ἡμῶν σύμμορφον τῷ σώματι τῆς δόξης αὐτοῦ, κατὰ τὴν ἐνέργειαν τοῦ δύνασθαι αὐτὸν καὶ ὑποτάξαι αὐτῷ τὰ πάντα.

< philipinaḥ 3 >