< philomonaḥ 1 >
1 khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ
Mini Polo yua n tie kpaadili kelima Jesu Kilisiti po, leni ti kpiilo Timote, n diani li tili fini Filemo ti buado leni ti tuonsoanlielo po,
2 priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|
leni ti kpiilo Apiya, leni Alikipa ti minteelieli o Diedo toabu nni leni Kilisiti n yini yaaba, yaaba n taagi fini Filemo diegu nni kuli po.
3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
Ti baa U Tienu leni o Diedo Jesu Kilisiti n pa yi li hanbili leni mi yanduanma.
4 prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ
N tiadi apo yogunu kuli n jaandi nni ki tuondi n Tienu
5 prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|
kelima bi wangi nni han pia ya dandanli o Diedo Jesu po leni han pia ya buama bi nigagidihanba po.
6 asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|
N miadi U Tienu ke han pia ya taanyenma leni ti kelima li dandanli yaapo, n ya pia mayuli ki teni han bandi tin pia ya sela kelima tin ye leni Kilisiti yeni po.
7 he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
N kpiilo, a buama yeni mangi n pali ki go baagi nni boncianla kelima a duandi bi nigagidihanba yama.
8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha
Lanwani, baa ke n pia u sanu kelima Kilisiti po ki puogi a yaala n pundi,
9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|
yaala n mani npo ki cie tie ki mia ha bu miabu kelima mi buama yaapo. Mini Polo, yua n tie jakpelo ki go tie kpaadili moala kelima Jesu Kilisiti po,
10 ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|
n mia ha bu miabu n biga Onesima po, min mali yua ti kpaadi nni.
11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|
Waa den kpa pia apo fuoma, ama moala o pia ma apo, ki go pia ma mini mo yaapo.
12 tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|
N soani o wan goa a kani, o tie nani n boagidi mini nba yeni ki soani a kani.
13 susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
N den bua wan bi ya ye n kani ki ga a kaanu ki ya todi nni min ye ti kpaadi nni kelima o laabaalihamo po ya yogunu.
14 kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|
Die mii den bua ki tieni liba kali min kpa buali a ki bandi han jagi yaala, ke a hanma n da tie nani u paalu yeni ka, ama lan ya tie a yama po.
15 ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios )
Daalinba o den paadi leni a u yogunu waamu ke han goa ki ga o wan ya ye leni a hali ya yogunu kuli. (aiōnios )
16 puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|
Moala a kan go ya nua o ke o tie yonbo ka, ama ke o di cie yonbo. O tie a kpibuado. O tie yeni mini yaapo, ki baa tie yeni fini yaapo ki cie kelima ti gbanandi nni leni o Diedo nni.
17 ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|
Lanwani a ya nua ke n tie a danli, han ga o nani han bi baa ga mini maama.
18 tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|
Wan bii apo yaala, leni wan pia apo ya panli, han coadi la ke li tie n ya panli.
19 ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|
Mini Polo n diani ya maama n tie na leni n nuceli, mini n baa pa ha la. N kan maadi fini aba n kubi npo ya panli, lani n tie ke a pia li miali kelima n yaapo.
20 bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|
Lanwani n kpiilo tieni npo laa hanbili kelima o Diedo po. Duani n yama Kilisiti nni.
21 tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|
Min diani lankuli yeni, n dugi apo ke a baa tuo ki tieni min yedi yaala, ki go bani ke a baa tieni baa ki cie min yedi yaala.
22 tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|
Han go hanbi npo li candieli mo, kelima n sugini ke U Tienu baa guani nni yikani kelima yi jaandi po.
23 khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā
Epafasa, mini leni yua n taa ki ye li kpaadidieli nni kelima Jesu Kilisiti yaapo, fuondi a.
24 mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|
N tuonsoanlieba Maka, Alisitaka, Demasa leni Luka moko fuondi a.
25 asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|
O Diedo Jesu Kilisiti ya hanbili n ya ye leni yi.