Aionian Verses
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna )
Ama min maadi: yua beni o pali o ninja po, li buali ki ban gedi yen o ti buudi danbi kani. Nulo ya sugdi o ninja k o tie fanbi, bi bo gedi yen o suif nba buudi danbi kani. Nul ya maadi k o ninja tie yukpienli, bi ba lugu ya mu n kan jundi nni. (Geenna )
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna )
A nujienu ninbinli ya ye a po ki cedi ka tie biidi, ŋan ñan o ki lu fagm ki dugni bonyenli ya ki ye a gbanandi po, lan n pia ti ñuadi, yen ban ti taa ŋa ki lu a ya mu n kan bangi jundi nni. (Geenna )
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna )
Li ya sua ka nujienu n kuand a ti biidi nni, jiagu ki lu fagma, ki dugni lan n su yeni a gbanandi kuli n ya ye ya mu kan bangi jundi nni. (Geenna )
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna )
Daa jie mani yua bo kpa nuli k nan kan fidi kpa o nanligi. Jie mani u tienu wan bo fidi cedi o nuli nanligi yeni o gbanu kuli n bia u muu n i. (Geenna )
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs )
Fin, Kafarnawuum, a mali k fin yeni a yabnu kuli a ba si tawlgbɔngu i? N n, a ba jiidi hali o tinkpiigun, ki dugni ya yaalidgu bona tieni a siigni k a k lebdi ne ya bo tieni Sodɔm i, mani o da sieni ki ye dinla daali. (Hadēs )
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn )
U Tienu ba di sugili yaabi n kpagini mi maama po, min o nilo bijua, li yoginu, n maadi ko Tienu kan di sugili yaabi n maadi ti maabiidi ki sugidi o fuoŋanba lan tie mɔlane yeni ya yoginu dua ki baadi kuli. (aiōn )
aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn )
Yinba i konkoni tinga mɔ tie yaabi n kpaani ki tua piada, ba kpaagi bontiali po se i ligike tie yaali n dagidi bi po, bi sundi u tienu po, ba tiendi u tienu n buali, bi tie nani ya tinga gbie i konkoni yeni. (aiōn )
vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn )
Yibali yua buli i naniidi tie sitaani, li adipela n ba pe i di ya yoginu tie ŋanduna juodima. Adipela mɔ tie malekinba. (aiōn )
yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn )
Nani ban yi loli ti muabiidi ki loli maama ki ju o mu nni, li ba tie yeni li ŋandunli juodima yoginu. (aiōn )
tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn )
Li ba tua yeni ŋanduna juodima, malekinba ba cua u tienu n ja ti buudi naani kani, ki paadi bi nibiadiba. (aiōn )
ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| (Hadēs )
N go ba waani a ke a tie Piari (Tangu), ke li tangu po i ke n ba maa n jaandiegu. Bi tinkpiba diema bulñɔbu kan luodi gu yapo. (Hadēs )
tasmāt tava karaścaraṇo vā yadi tvāṁ bādhate, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣepāt, khañjasya vā chinnahastasya tava jīvane praveśo varaṁ| (aiōnios )
A nugu bii a taali ya kuandi a mi tudma nni, ŋan jia ki lu fagma. Li baa tu a po ŋan kua U Tienu diema nni yeni taayenli bii nuuendu ki cei yeni ban lu ŋa ya mu n ki pia gbindma buogu nni yeni taana lie bii nugi lie. (aiōnios )
aparaṁ tava netraṁ yadi tvāṁ bādhate, tarhi tadapyutpāvya nikṣipa, dvinetrasya narakāgnau nikṣepāt kāṇasya tava jīvane praveśo varaṁ| (Geenna )
A nunbu n ya kuandi a mi tudma nni, ŋan kpigdi bu, ki lu fagma. Kelima li baa tu a po ŋan kua U Tienu Diema nni yeni nunfiagu ki cie ba lu ŋa ya mu n ki pia gbindma buogu nni yeni nuni lie kuli. (Geenna )
aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios )
Ke jka ba cua Yesu kani ki maadi: canbaa n baa tieni ki laa tuadiŋanli ki bàà ya miali ki pia gbenma i. (aiōnios )
anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati| (aiōnios )
Nilo yua kuli ŋaa o deni, o kpiiba, o baá yeni o naá, yeni o bila, bii o tinga n yeli po baa gaa m ŋanma taalm kobiga ki gɔ bàà li miali yua k pia gbenma. (aiōnios )
tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn )
Ke o la bu kankanbu u sankunu, ke o nagni, waa la kankanli se kankanfaadi. K o yedi bu: “luanli ń ji da jɔni a ya po palb.” Lanyognu mɔno, ke bu kankanbu yeni kuodi. (aiōn )
kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna )
Fala tie i yaali yinbi a gbanbanda yeni falisien nba, ki dugni i caa ya longbana n fagn ki kpaani yaabi n bu kua i jaandi. I ya la nuyendi, o biidi gɔ yi pugni ki kuan o o muu diegu. (Geenna )
re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna )
Waalaba, walabiada buolu, i ba fidi ki ciadi ku mubuogu yeni li daajuodkaali buudi jiama aa? (Geenna )
anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn )
lani k jesu doni k kali oliif tiidi juali po. ku ŋuadikaabi baa k la'ɔg, k bual'o k wan waani ya yogu k l bona bu tieni yeni ya bona bu waani k u baami yeni ŋanduna juodnmi ji ki fagi. (aiōn )
paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios )
Li yaa puoli po u baa gadi ki yedi yaaba n ye u ganu po, fagidimani n kani, yin bia mani i kuli, gadi mani u fantanbuogu nni yagu n den ke n den tuodi ki bobini sitaani yeni o malekinba po. (aiōnios )
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti| (aiōnios )
Bi kuli baa gadi mi fantanma buogu nni, yaaba n tiegi n baa yaa miala kan gbeni. (aiōnios )
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn )
Yin tundi ba ban cɔlni min waani yi yaali kuli. Lani n yeni, n ye yeni yi daali kuli hali ŋanduna juodma. (aiōn )
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn , aiōnios )
Ama yua sugi u Tienu fuoŋanba wani kan bàà sugili hali a bada. Ama lan daano kan fidi ya ye hali o hjuodima ki kan tieni tuonbiidi». (aiōn , aiōnios )
ye janāḥ kathāṁ śṛṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalobhaśca ete sarvve upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn )
(parallel missing)
Mark 4:19 (Marka 4:19)
(parallel missing)
Ama n yema yanyandi yeni, ŋaimanbuadi, yeni bonbuakaatiana li kuli yi taani ki di o Tienu maama yeni li ji kan fidi sɔni tuonli. (aiōn )
Mark 9:43 (Marka 9:43)
(parallel missing)
A nuugu ya cedi ke a tie t tuonbiidi ŋan jia'o. Aya kua u Tienu deni ki pia nuuyendu (Geenna )
yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ| (Geenna )
(parallel missing)
Mark 9:45 (Marka 9:45)
(parallel missing)
A taali mo ya cedi ke a tie t tuonbiidi ŋan jia'o. (Geenna )
yato yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narake dvipādavatastava nikṣepāt pādahīnasya svargapraveśastava kṣemaṁ| (Geenna )
(parallel missing)
Mark 9:47 (Marka 9:47)
(parallel missing)
A nuubila mo ya tie a po tingbali bonla ŋan lɔgidi ba. A ya pia nuubiyenli ki baa kua u Tienu deni li baa ŋani a po ki cie ŋan ya pia nuubila lie ban nan la ŋa u muubuogu nni. (Geenna )
tasmina 'nirvvāṇavahnau narake dvinetrasya tava nikṣepād ekanetravata īśvararājye praveśastava kṣemaṁ| (Geenna )
(parallel missing)
atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios )
wan den fii ki ba gadi liiga, ke o nilo sani ki cua o kani, ki gbaani o nintuali, ki bualo: «canba mɔno n baa tieni ledi ki baa ki kua U Tienu diema nni ki baa yaa miadi kan gbeni?» (aiōnios )
gṛhabhrātṛbhaginīpitṛmātṛpatnīsantānabhūmīnāmiha śataguṇān pretyānantāyuśca na prāpnoti tādṛśaḥ kopi nāsti| (aiōn , aiōnios )
kan baa baliga mɔla ne li yaa pan tie li ŋanduni panli nni yaaka. (aiōn , aiōnios )
adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn )
Ki Jesu maadi bu kankanbu: A ba kuli kango ŋmani a ya laana ki o ŋaadikaaba gbadi wan yendi yaala. (aiōn )
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn )
O ba diedi ya buolu n ñani Jakobo kani hali ya yogu n ki pia juodma. (aiōn )
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn )
(parallel missing)
Luke 1:55 (Luka 1:55)
(parallel missing)
(Nani wan bo niani ti yajanba) Abalahama leni o puolŋuani hali ya yogu n ki pia gbenma. (aiōn )
Luke 1:70 (Luka 1:70)
(parallel missing)
Wan den sɔni o sawalpuaba yaaba n gbie leni U Tienu foŋanma, ke bi niani ti yajanba yaala hali mi cilma, tieni ki dudi. (aiōn )
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn )
(parallel missing)
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos )
Li fuobiidi den miadi jesu sugili k wan da kuan ba naani tie fala kangbediguni. (Abyssos )
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs )
Ke fini, Kapenawuma, a maali ke a ba duoni a yuli ŋaljanli nni bii? N n bi ba jiini a hali ku tinkpibuogu nni. (Hadēs )
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios )
Diidi mani, jufinba yoko tundkaaba yendo ń fii, ki bua bigni Jesu, ki maadi, “Canbáa, N ba tieni ledi i, ki baa ya miali n ki pia gbenma? (aiōnios )
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna )
Ama, n ba tuodi ki waani yi yin ba ya jie yua. Yin jie yua kpa, ki go pia ya paalu n ba lu ŋa ku mubuogu nni. Nn, n maadi yi, jie mani o. (Geenna )
tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti| (aiōn )
Canbaa den pagi ya ŋalmankublo n den ki tiegi yeni kelima o den tieni bu nunfanbu. Kelima ŋanduna ne bila fani yeni bi lieba ki cie mi yenyenma nni ya bila (aiōn )
ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios )
N maadi yi, Taa mani i ŋanduna janbi ŋalmani ki kpaani danlinba, li ya ti gben, yin baa yaaba n ba ga i cangu naani ke li ki pia gbenma. (aiōnios )
paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca; (Hadēs )
Wan den ye o mubuogu nni ki laadi fala, ki ti yaadi ki diidi, ki la Abalahama hali fagma ke o wobi Lasari ki tabni o pali. (Hadēs )
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios )
Yeni k Kpaagl ba tieni i buali: ... canbaa mɔn, mi baa tieni ledi k la ya miali ki pia gbema? (aiōnios )
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn , aiōnios )
O bu la ti ñuadi yaali n yabi, mɔlane yen ya dana baadi, ya miali ki pia gbema. (aiōn , aiōnios )
tadā yīśuḥ pratyuvāca, etasya jagato lokā vivahanti vāgdattāśca bhavanti (aiōn )
Jesu ŋmiani ba: ... Tin dá ye ya ŋanduna ne nni, bi jaba kuandi bi puoba ki bi puoba kuni bi jaba. (aiōn )
kintu ye tajjagatprāptiyogyatvena gaṇitāṁ bhaviṣyanti śmaśānāccotthāsyanti te na vivahanti vāgdattāśca na bhavanti, (aiōn )
Ama yaaba ke U Tienu diidi ki sua ke bi ŋani ki dagdi yeni ban fii ku kaagu nni ki kua li ŋandunpanli nni wan kan kuani bi puoba ki gɔ kan kuni bi jaba. (aiōn )
tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios )
lan fidi ke yua n dugi o po ń baa ya miali n ki pia gbenma. (aiōnios )
īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios )
Kelima U Tienu buadi ŋanduna hali ki teni o bijayendga, lan fidi ke yua n dugi o po wan da kpe ka, ama wan baa ya miali n ki pia gbenma (aiōnios )
yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios )
Yua dugi Bijua po baa pia ya miali n ki pia gbenma; yua n ki dugi Bijua po kan la miali, ama U Tienu pabienli n baa maa o yuli po. (aiōnios )
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn , aiōnios )
Ama yua n ñu ya ñima k n ba teni, ñuñuni kan bamgi cuogu, k min ba teni ya ñima baa tie o po nani ñunbunbungi yeni ya mialiki pia gbemi ñima bundi lien nni. (aiōn , aiōnios )
yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios )
Yua pedi i dii, wan ga o paagu, o ji taandi li bona ki ŋuundi ya miali ki pia gbemi bualin, ki lan fidi ki yua den buli yeni yua n pedi n ya ye li pamanli nni. (aiōnios )
yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti| (aiōnios )
«I mɔmɔni, i mɔmɔni, n maadi yi, yua n cengi n maama, ki dugi yua n sɔni nni po, pia ya miali n kan gbeni. Bi kan jia o ya buudi, ama o ñani mi kuuma nni, ki kua li miali nni. (aiōnios )
dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati| (aiōnios )
I cogi ki kpaagi i diani nni, kelima i tama ke yini n ba puni yi ya miali n kan gbeni: yini n tiendi kasiedi n po. (aiōnios )
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios )
Ya tuuni mani ki da lingi ya jiema n ba dudi ka ama yin ya lingi ya jiema n kan dudi, ki baa tundi ki ye hali ya miali n ki pia gbenma. O nisaalo Bijua n ba teni yi lanya jiema; kelima wani ya po i, ke Báa U Tienu jaa o tanpɔn ki tieni mi banma. (aiōnios )
yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ| (aiōnios )
N Báa buama tie ke yua n la Bijua, ki dugi o po ń baa ya miali n ki pia gbenma, ke n go ba yiedi o li daajuodidaali. (aiōnios )
ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti| (aiōnios )
I mɔmɔni, i mɔmɔni, n maadi yi, yua n dugi n po ba ba ya miali n ki pia gbenma. (aiōnios )
yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam| (aiōn )
N tie ya kpanu n pia li miali, ki ñani tanpoli ki jiidi. Yua n ŋmani lan ya kpanu, o baa tundi ki pia ya miali n ki pia gbenma; ke min ba teni a kpanu tie n gbannandi, ke n ba teni ŋanduna kuli miali po. (aiōn )
yo mamāmiṣaṁ svādati mama sudhirañca pivati sonantāyuḥ prāpnoti tataḥ śeṣe'hni tamaham utthāpayiṣyāmi| (aiōnios )
Yua n ŋmani n gbannandi ki go ñuni n sɔma baa bia ya miali n ki pia gbenma, n go ba yiedi o li daajuodikaali. (aiōnios )
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitaro'mriyanta tādṛśam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yo bhakṣati sa nityaṁ jīviṣyati| (aiōn )
Ne tie ya kpanu n ñani tanpoli ki jiidi. li ki tie nana i yaajanba ń bo ŋmani maana, ki nan kpe yeni ka: yua n ŋmani ya kpanu ne ba baa ya miali n ki pia gbenma. (aiōn )
tataḥ śimon pitaraḥ pratyavocat he prabho kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios )
Siimɔn Pieri ń jiini o: “Ti Diedo, ti ba sani ki ŋɔdi ŋma i? Fini n pia ya miali n ki pia gbenma maama. (aiōnios )
dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn )
I bani ke yonbo ki tie yua n baa tundi ki ye ku diegu nni ka; ama ku diegu nni bijua wani tie ku diegu nni yua i, hali yognu kuli. (aiōn )
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn )
I mɔmɔni, i mɔmɔni, n maadi yi, yua n ŋua n maama, o kan kpe palbu. (aiōn )
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn )
Juufinba ń maadi o: “Mɔla wani i, ti ji bandi ke ki cicibiadga ŋua ŋa. Abalahama kpe, bi sawalpuaba mo kpe, ke fini nan yedi ke yua ga a maama kan kpe palbu. (aiōn )
kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn )
Hali ŋanduna cilma, tii kpeli ki gbadi ke bi luodi yua n mali ki tie juamo nuni. (aiōn )
ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati| (aiōn , aiōnios )
; N tenm'i yaa miali k pia gbenma; b kan baa kpe, nul bia kan fidi ñanb'i n nuugi n i. (aiōn , aiōnios )
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn )
yua fuo ki dug n po, kan bangi ki kpe. A dug li po i? (aiōn )
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios )
Yua n bua o miali ba biani li, ke yua n luni li ŋanduna ne nni baa tundi ki kubi li hali ya yogu n ki pia gbenma. (aiōnios )
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn )
Ku niwulgu ń maadi: Ti gbadi ke yiko maadi ke Kiristo wani baa tundi ki ye hali ya yogu n ki pia gbenma; li ga ledi i, ke fini wani nan yedi ke: «Li buali ke ban fiini ki duoni o nisaalo bijua? ŋma n tie li nisaalo bijua? (aiōn )
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios )
N go bani ke o yikodi maama tie ya miali n ki pia gbenma. Lan ya po i ke min maadi ya bona kuli, n maadi nani Báa ń maadi nni maama i. (aiōnios )
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn )
Pieri madi o: «A kan ŋuudi n taana paliba.» ke Jesu yedi o: N yaa ki ŋuudi a taana, a ki pia n kani libakuli.» (aiōn )
tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati| (aiōn )
N bu mia Baa, ki wan te ni todikaa bieno, yua baa tundi ki ye yeni, (aiōn )
tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios )
ki kuli tie nani ŋan puni nni li bali bini saaliba kuli po maama ke min pa ŋan puni nni yaaba kulu yaa miali n kan gbeni. (aiōnios )
yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati| (aiōnios )
yaa miali n kan gbeni tie ke ban bandi fini yua bebe yua tie UTienu moamoani, yeni ŋan soani yua Jesu kilisiti (aiōnios )
paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs )
Kelima a kan ñɔli ki ŋa n naano bi kpienba diema nni, a go kan ŋa a niŋamo gbannandi ń bedi. (Hadēs )
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs )
o bo tuodi ki bandi, ki maadi Jesu yiedma po, “Bi den ki ñɔli ki ŋa o bi kpienba tinga nni, ke o gbannandi mo ki bandi bedma. (Hadēs )
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn )
O tie yua ke tanpojoma ba ga hali yeni ya yogu ke U Tienu ń tuodi ki cedi ke o sawalpuaŋanba yaadi ki waani ya bona kuli n ba tieni ki dudi. (aiōn )
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios )
Ama pɔl yeni Barnabasa n ŋanmi ki maadi ba: «Ke li nan bu buali bani n kpia ki gbadi U Tienu maama t la ki yie, ke gua diidi ki sua ke li ki dagdi yeni ya midn kan ban k gbeni eni, mɔlawani, t ba ŋmagdi b canma po i. (aiōnios )
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios )
Yaaba n ki ban U Tienu n gbadi li maama ya yogu, k b pala mangi, k ji tieni U Tienu maama baliga. Boncianli yaaba n bo dagdi yeni ban kua U Tienu diema nni kuli daan ki dugi li maama po. (aiōnios )
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn )
Oyonmdaano yua bo tieni a bona ke bi bandi ti ya yogu nni n maadi yaala n yeni. (aiōn )
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios )
Lanyapo, U Tienu ŋandi yaadi n ki pia bianu, O paaciamu yuu n ki pia gbenma yeni o yenyema ki duagi ba; bi nua likuli yeni bi nuni, hali ŋanduna tagma. Ti ya diidi wan tagi yaali kuli, bi niba ki pia ban ba yedi yaali ki faabi bi yula. (aïdios )
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn )
(parallel missing)
Romans 1:25 (Roma Yaaba 1:25)
(parallel missing)
Bani yaaba n lebdi ki ŋa U Tienu mɔmɔni, ki nan ŋua mi tofaama, bani yaaba n kpiagdi U Tienu tagma ki nan ŋa wani o tagdo yua dagdi yeni ya kpiagdi n ki pia gbenma. Ami! (aiōn )
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios )
ki caa liiga ki kpaani U Tienu kpiagili yeni yaa miali n kan gbeni. (aiōnios )
tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati| (aiōnios )
Lan kuli ne tieni, nani ti biidi n ba yeni n kuumi n yeni, ŋalibaliga n tɔgini ti mɔnkundi lan baa yeni yaa miali n ki pia gbema ti Diodo Jesu Krisiti kani. (aiōnios )
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios )
Mɔla yin ñani ti biidi nni, i tua U Tienu yaa yonbi, i ji pia mi tegiŋanma, yaa miali n kan gbeni. (aiōnios )
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios )
kelima ti biidi paabu ti mi kuuma i ama U Tienu ŋanbili tie yaa miali n kan gbeni ti yonmidaano Jesu Krisiti nni. (aiōnios )
tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ| (aiōn )
Bi tie ti yaja nba puoli ŋuani, Krisiti moko den mali li yaa buolu nni ti gbannandi po. Wani yua n die bonla kuli. U Tienu n pagidi hali yaa yogunu kuli, Amina (aiōn )
ko vā pretalokam avaruhya khrīṣṭaṁ mṛtagaṇamadhyād āneṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos )
Lani yaa ka: “ŋma ba jiidi ki kpientinga nni? “lani n ba cedi Kiristu ń fii lankani ki yiedi bi tinkpiba siiga. (Abyssos )
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē )
Kelima U Tienu luoni bi niba kuli mi ti tuonbiadi nni, ke wan fidi ki gbadi bikuli niñima. (eleēsē )
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn )
Bonli kuli ñani U Tienu kani i, wani n die likuli, likuli ye o ya po i. Wani n yeni ti kpiagdi yeni ti yudandi li bina yeni li bina! Ami! (aiōn )
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn )
Da ŋua mani mɔlane jamaano ka. Yin lebdi i pala, ki pandi i yantiali, ki fidi ki bandi U Tienu buama, yeni yaali tuagi, ki mani, ki ŋani cain. (aiōn )
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios )
yua n fidi ki todi yi yeni olabaali ŋamo ke n todiba Jesu kilisiti nni ke nani yaala doagidi ki waani ŋasiili nni yaala ke da foagi. (aiōnios )
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios )
Ama moala ne o nisoaginkaaba yaaba ke UTienu den doagidi ba idian pokuli ke lan fidi ki nibuoli kuli n coanli li dandanli maama. (aiōnios )
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn )
ke UTienu bebe n ga ti kpiagidi yua n tie o yanfodaano li bina yeni li bina Amina. (aiōn )
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn )
O yanfodaano ye le? o gbanbando ye le? Ti jamaano ne ñɔniadaano ye le? U Tienu ki cedi ke ŋanduna yanfuoma kpandi gaadma aa? (aiōn )
vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi; (aiōn )
Ama leni li kuli, leni mi yanfuoma i ke ti tundi yaaba ke bi yama gagdi Kristo ŋɔgkaaba nni. Li yanfuoma ki tie ŋanduna ne yaama, mi gɔ ki tie ŋanduna ne badbijaba yaama; ban wan ba bia bikuli. (aiōn )
kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvareṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahe| (aiōn )
Ti maadi U Tienu ya yanfuoma i, mi den tie ŋasiili yaama n wuo i, ke u den tuodi ki bobni ti yudandi po ki sua ke ŋanduna da ki ye. (aiōn )
ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan| (aiōn )
ŋanduna badbijaba ne, obá naa bani li yanfuoma, bi den kan cedi ke ban kpaa Yudandi Yonbdaano dapɔnpɔnli po. (aiōn )
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn )
Nilo ṅ da bɔndi o yuli. Nilo ya maali ke o tie yanfodaano ti jamaano ne, wan go tu a gaado, yeni, o baa pia mi yanfuoma. (aiōn )
ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye| (aiōn )
Lani cedi mi jiema po ya ba cedi nilo n ba ti biidin nni, n kan di lan jiema k da tua tantudli n naataanu po. (aiōn )
tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn )
Li bona ba ki bua waani'ti binbigu, ke gɔa diani ki bili yua ba mali ŋanduna juog yogu. (aiōn )
mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| (Hadēs )
M kuuma a paalu ye le i? M kuuma a jatiagu ye le i? (Hadēs )
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti| (aiōn )
Yeyapo, Liŋaduli tienu juani yaaba ke daani. Yeni bi kan fid k la o tienu laabal yeyema, o kristi yal lan tie o tienu nan nant. (aiōn )
kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios )
Tin ye yayuogune, fala yua ye tipo tie wamu ne, ke bobidi ya kpiagidi n waagidiki goaki pia bigima. (aiōnios )
yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios )
Tin da noa ti nuoa yaali ka, ama tin ya noa tin ke noa yaali yabona n pia minoalima kan wagi, ya bona n ke pia noalima wagidibocienla. (aiōnios )
aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ| (aiōnios )
Ti bani ke ti gbannandi. yaali tie nani tingani diegu ne yaa bedii, ti baa pia tanpoli po yaa dieli, Lani n tie mi tagima. Lanya d'Iéna nifosaalo nuu kaa maa. Ama li tie yaa dieli n baa se li bina yeni bina i. (aiōnios )
etasmin likhitamāste, yathā, vyayate sa jano rāyaṁ durgatebhyo dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn )
Nani lan diani maama: O yadi o piama a luoda po kelima o tegima ki pia juodima. (aiōn )
mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| (aiōn )
O Diedo Jesu Tienu yeni o Báa yua n die ti kpiagdi hali ya yugo n ki pia gbenma, bani ke mii pua tofaama! (aiōn )
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn )
Ŋmei cabi oba i ti biipo i ki fidi ŋaati ti bidi n ni O Tienu Ti ba ya yan buama po i. (aiōn )
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn )
Ŋme nga ticiagidi a bina yen a bina! Ami (aiōn )
svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate| (aiōnios )
Yua buli o gbannandi buama, o ba ti yendi o gbannandi yaala i, lani n tie mi kuuma; ama yua n buli mi Foŋanma n bua yaala ba ti yendi mi foŋanma yaala i, lani n tie ya miali n ki pia gbenma. (aiōnios )
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn )
Wani kilisi kaa lankani ki die m diema danba kuli, li bali danba kuli, bi paatieba yeni bi yonmbidaba kuli. O yeli cie yeli kuli yaayogu yene yeni ya yogu baa t cua kuli. (aiōn )
purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim (aiōn )
(parallel missing)
Ephesians 2:2 (Efesia 2:2)
(parallel missing)
li yoguni yi bo ŋua ŋanduna sanbiidi yeni ŋanduna tagibiidi bado yua yaa yantiana n suani mɔla u Tienu yiedikaaba pala nni. (aiōn )
itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn )
O bo tie lani kuli ki bua waan'ti o ŋanbili n yabi maama kaa pia bianu, hali ya yogu n baa ti cua kelima o ŋanma ti po Yesu kilis nni. (aiōn )
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn )
Min baa sɔni yaala tie ke min waani yuakuli U Tienu n bogindi yaala. Yaala ke U Tieni wuonla hali ke li fagi, hali yaa yognu ke o bo tagi a bona kuli. (aiōn )
Ephesians 3:11 (Efesia 3:11)
(parallel missing)
U Tienu bo bogini lani ti po, o bia tieni lani Jesu Kristi tuonli po. (aiōn )
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn )
(parallel missing)
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn )
O yeli po, li pamanli n yaa ye yeni a bina yeni a bina. Amen (aiōn )
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn )
Kelima tii kɔni yeni yaaba n pia gbanandi yeni sɔma ka ti togidi ki kɔni yeni mi diema danba, yeni li bali paciami danba yeni yaaba n die li biigili ŋandunli badijaba yeni mucicibiadimu yaa mu ye nni fawaama nni. (aiōn )
asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn )
Mɔla, Ti Báa yeni Ti Tienu ń baa ti kpiagdi li bina yeni li bina. Ami. (aiōn )
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn )
Ban den dɔgni ya mɔmɔni n hali li bina yeni li nifiima, ama ke li ji dɔgdi o niŋanba po, (aiōn )
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios )
Bi ba pa bi tuonbiadi panli ki fagi leni O Diedo leni o paaciamu yudandi. (aiōnios )
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios )
Ti Diedo Jesu Kiristu yeni U Tienu T Báa, yua buadi ti, ki puni ti ya baagli yeni ya dandanli n ki pia gbenma o ŋanbli po, (aiōnios )
teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios )
Ama lanyapo i, ke n baa mi niñingbadma ke li wangi ke mini n cindi ki la Jesu Kiristi ń pia ya juunli. O tieni lani, ke lan tua nannanli yaaba n duu o po hali ya miali n ki pia gbenma. (aiōnios )
anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn )
Mɔlane, ti kpiagdi yeni ti yudandi tie hali ya yognu badciamo, yua ya miali n ki pia gbenma, ban ki nua yua, Tienyendu baba yaadi, li bina yeni li bina, Ami! (aiōn )
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān| (aiōnios )
ŋan kɔni ti dudugdi kɔkɔnmɔnli, ŋan cuo ban yini a ya miali n ki pia gbenma ya po, yaali ya po ke a tieni kasiedimɔno a dudugdi po bi nib boncianli nintuali. (aiōnios )
amaratāyā advitīya ākaraḥ, agamyatejonivāsī, marttyānāṁ kenāpi na dṛṣṭaḥ kenāpi na dṛśyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmen| (aiōnios )
Yua n ye ban kan nandi ya yenma kani, yua ke niloba kuli ki kpeli ki la, ki go kan la halibada, yua n yeni ti yudandi yeni u paaciamu. Ami! (aiōnios )
ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā (aiōn )
ŋan tundi ŋanduna ne ŋalmandanba ke ban da tie japaadanba, ki go da kuani bi dandanli ya piama n ki pia dugdi po, ama, ban ya daani U Tienu nni, wani yua n puuni ya piamɔnma n pia ti po li pamanli todma. (aiōn )
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios )
Wan fie'ti k gɔ yin'ti k ti ya ye m foŋanma nni, L ya sua k u tiel'i laa tie ti ya tuona po kaa, ama u den tuodi k bobn i ki dugni o ŋalbalgo po. (aiōnios )
khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe| (aiōnios )
N gan li maaba kul yen li junl, kilisu yab ya po k o tienu gagd, lan fid bimɔn la ya fabu n yesu kilisu, yen ya kpagidi n ki pia gben yen yal yeg yenl. (aiōnios )
yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn )
Kelima Demasi ŋaani duliña buama po i. O gedi Tesaloniki. Kresansi gedi galati Titi mo gedi dalimati. (aiōn )
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen| (aiōn )
N yomdaano ba tugi nni ki ya ñandi n ti tuobiadi kuli nni, ki go gaa n i o kpiagidi deni tanpoli naani n ŋani wan ya die ti kpiagidi yognu n tu yognu amina. (aiōn )
anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios )
(parallel missing)
Titus 1:2 (Tidi 1:2)
(parallel missing)
Yen lan fidi bin yaa pia ya mial kaan gbeni. Ya Tienu k puɔ faag den puon ti yal mieli kaan gbel haali yoknu. (aiōnios )
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn )
u falu n yi ced tin ña o tienu mutuolin k go san k fagd yen ŋanuna yab n suan ya tuonbiid n, mola ne wan t ji b fid k yaye ya, yen yem n ŋam k dagd yen ti, k bie gbie yen ya cɔlung k t b tien o tienu. (aiōn )
itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios )
O bo tieli li ki dugi k o ŋanbidi po tin mɔ n tua faadiila li manpaanli nni. (aiōnios )
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios )
klma ŋma ban li ba fid onesimi den paad yena lan fid nan guan k lao yogu kul. (aiōnios )
sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān| (aiōn )
Ama juodi dana yaali ke t ye ne, u Tieenu cedi ke o bijua maadi yeni ti. U Tienu tagi bonli kuli yeni wani. Ke taa'o ke o tie yua ba yenddi bonli kuli. (aiōn )
kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ| (aiōn )
Ama o bijua ya po wani u Tienu maadi; «u Tienu a baa kaa a badkpagili po i u ygu n tuu yogu ke bonli kuli fangi 'a» ke a kubi a badidanbili ki ŋmagidi bi niba yeni t mɔnkundi (aiōn )
tadvad anyagīte'pīdamuktaṁ, tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ| (aiōn )
K gɔ maadi tianli kani ke: «fini n tie sala yidikaa yogu n tuu yogu nani mɛlikisedɛki yeni» (aiōn )
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat| (aiōnios )
Wan bo sɔni o tuona ya yogu ki gbeni canyiin ke o cedi ke yaaba n bo cɔlini'o kuli la ya fiema k pia gbenma. (aiōnios )
anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamopadeśaṁ paścātkṛtya siddhiṁ yāvad agrasarā bhavāma| (aiōnios )
yeni ya tundili ke b tundi m ñinwulima po, yeni ban yi maani i nugi o nulo po ki jaandi o po yeni yeni bi kpienma fiima. Yeni u Tienu buudi jiama yua pia u lebdu yeni po. (aiōnios )
īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca te bhraṣṭvā yadi (aiōn )
ki bandi ŋanduna yua baadi paalu n tie yaali, ki yuandi baa yeni, (aiōn )
tatraivāsmākam agrasaro yīśuḥ praviśya malkīṣedakaḥ śreṇyāṁ nityasthāyī yājako'bhavat| (aiōn )
Lan kani ke Yesu liidi ki kua t po, ki tie sala yidikaa kuliciamo. Mɛkisedɛki sala yidikaadinma sanu nni, ki baa ye yogu n tuu yogu. (aiōn )
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn )
Yeni i mɔni li diani u Tienu tili nni ki maaadi ke: «fini n tie sala yidikaa u yogu tuu u yogu nani Mɛlikisedɛki yeni” (aiōn )
Hebrews 7:21 (Eblenba 7:21)
(parallel missing)
Ama Yesu wani yua bo din'o sala yidikaa bo puon'o ki poli ki maad'o: «mini o yonmdaano npuoni ne ki poli, min yedi yaali lani n ba tieni n kan ban baa lebidi: a baa tie sala yidikaa u yogu n tu yogu.» (aiōn )
"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn )
(parallel missing)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn )
Ama Yesu bo li fo i yogu kuli ke o sala yiodikaa k pia gbenma yogu n tuu yogu. (aiōn )
yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva| (aiōn )
Moyisi yiko n ko kaandi sala yidikaaba cianba yaaba bo tie yaaba ba fidi tieni t biidi. Ama Moyisi yiko puoli po. U Tienu maadi ki poli ki kaani o bijua ke o ji baa tie sala yidikaa kuli cianmo yua dagidi yeni wan sɔni o tuonli u yogu tuu yogu. (aiōn )
chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios )
Li ki tie i ŋuabi yeni i ne sɔma ka. Li bo tie yaa sɔma moni ke o bo kua apadiciama kani binli yema. (aiōnios )
tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante? (aiōnios )
Be n bo cedi ke o badiciamotuo ki tieni o sɔma o Diedo. O bo mali wan ṅani li mi bɔnma nn i ki kuani ti o Diedo kani? (aiōnios )
sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran| (aiōnios )
Lanya po O tie O dɔnŋanmo candanbaanlo. Kelima naani ke i polidi ye, li tie taladi ke ban waani ka cincinli yua kpe. (aiōnios )
karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe| (aiōn )
Nilo kuli ba kpe yenma, lan ya pendi, ti buudi n cua. (aiōn )
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn )
Li dandanli po, ti tuo ke li ŋanduli den tagi U Tienu buama po wan bua maama. (aiōn )
yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| (aiōn )
Jesu kilisiti tie yenma wonli yeni dinla yeni yaa yogunu kuli. (aiōn )
anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro (aiōnios )
Mi yanduama Tieni yua n den fiini ti Diedo Jesu bi tinkpiiba siiga wani yua n tie i pe yankpaciamo, kelima o sɔma yaama yaa yogunu kulipo. (aiōnios )
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| (aiōn )
Wani n teni yin fidi ki yaa tiendi yaala ŋani kuli. Wani go teni Jesu Kilisiti n yaa baadi ti kpiagidi hali yaa yogunu kuli. Amina. (aiōn )
rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca| (Geenna )
O lanbu mɔ tie mu, ya ŋandunli n gbie yeni o yinyɔgu, ke jɔgndi o nusaalo gbannandi, ke biidi ti tajenli yenma, ke wan oba mɔnosieni ke ye a maba nni. (Geenna )
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn )
Kelima i baa li miapaali, ke li naa ñani ya bonbuola n ba dudi kani ka, ama ya bonbuola n ki pia dudma kani; lani n tie U Tienu maama yaama fo, ki baa tundi ki ye hali ya yogu n ki pia gbenma. (aiōn )
kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn )
Ama O Diedo maama tundi ki ye hali li bina yeni li bina. Ke lanya maama tie ban waani yi ya laabaalŋamo yeni i. (aiōn )
yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena| (aiōn )
Nul ya maad, lan ya tie nan o tienu maam. Nul ya pia o tienu wuol wan ya pial yen ya paalu k o tienu tien lan fid bon kul o tienu ya kpiagd yesu kilisu po. yua die t kpiagd yen o palu abina yen abina, amina. (aiōn )
kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu| (aiōnios )
Ya tienu pa kan kul, k yi yi yesu kilisu ciagd yogu kul tu, k l ya po e ba cagni wamu, ko ba te guani k pag yi, k ten yi l junli, opaalu k go tien yi yal ke baa te ŋanmbised. (aiōnios )
tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmen| (aiōn )
Wani pia o paalu yogu kul tuu! amina! (aiōn )
yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios )
Lani k t bu kua t yomdaan Jiesu Kristo diem n. (aiōnios )
īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| (Tartaroō )
kelima u tienu den yabidi meleke ba yaa biid ama o kagdi b po o mubuogu i, k ji guu b buud daali. (Tartaroō )
kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn )
Ama mɔndi mani ki bandi ti yonbidaano Jesu kritu. K o ŋalbaligo yeni o yudandi n cili mɔlane, k da pia juodima. Ami (aiōn )
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios )
kelima l miali bo wuodi, ki ti la'o ki mɔ ji tie o sida, k muadi l miakangbenl, yua den ye ti baa kan k ti ji la'o. (aiōnios )
saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati| (aiōn )
ŋanduna yen bi niba n niani yaali k li ŋani, ji pendi. Ama yua tie U Tienu n bua yaali wani, baa li ye yogukuli. (aiōn )
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios )
Wan puoni k o bi ten ti yaali n tie: ya miali ki pia gbema. (aiōnios )
yaḥ kaścit svabhrātaraṁ dveṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantare nāvatiṣṭhate tad yūyaṁ jānītha| (aiōnios )
Yua ki bua o lielo tie nikpalo, ki bani ki nikpalo ki pia miakangbenli. (aiōnios )
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios )
U Tienu ń yedi ti yaali n ne: “N puni yi ya miali n ki pia gbenma” Ti baa tundi ki fo, li ya tie ke ti kubni ti bá o Bijua nui nni. (aiōnios )
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios )
N diani ya tili ne yaaba n dugi ke Jesu tie U Tienu Bijua, lan fidi ki todi yin ya tundi ki ye. (aiōnios )
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios )
Ti go bani ke U Tienu Bijua cua ti siiga, ki puni ti u paalu ke tin gbadi i mɔmɔni; ti kubni ti yuli wani yua tie i mɔni U Tienu Bijua, Jesu Kirisiti nui nni. Jesu Kirisiti tie U Tienu leni i mɔni, ke wani n puni ti u paalu ke ti baa ya miali n ki pia gbenma. (aiōnios )
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn )
U tinu momɔni yua ye yen ti po k gɔ baa ye yen ti yqgu kuli (aiōn )
ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt| (aïdios )
O tienu kub, k loliba yogu kul l bonbɔnlin hal l bujial dacianl dal, ya malekin baa na den kub ban pia ya yial. (aïdios )
aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate| (aiōnios )
S odom nub, gomod yen dogi ku kul yaab po, mon den kua n concom yen cangdi bul kul. l ya po b jii b mɔn ya mu k pia gbem, k b ji sua bonannangu. (aiōnios )
svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn )
B nann nan n ñincianma ƙñinguona n lengdi dɔgidi b tuona n pia ya fe k lu t ñinpupudi gbangbanl po, nan ya ŋmabia yaab gɔd k ye yogu kul tuu l bɔnbɔnlin. (aiōn )
īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ| (aiōnios )
ŋambi kub man o tienubuam k ya guu man ti yomdaano yesu kilisu o ŋamu po, o ba tienti ya mial n k pia gbem. (aiōnios )
yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen| (aiōn )
Otienu yend yua faab ti yen t yomdano yesu kilisu po, wan n pia t ciagd yen ti baad gbengd, o paalu yen yiko, yogu kul, mɔmonlan yen hal mial n kan gben yogu! amina. (aiōn )
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn )
O cedi ke ti tua O Báa U Tienu po salga yidkaaba buolu; Ti yudandi yeni u paaciamu tie O yaali hali ya yogu n ki pia gbenma. Ami! (aiōn )
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn , Hadēs )
yeni yua n fo. N den kpe, ama diidi N fo hali ya yogu n ki pia gbenma! N go kubi mi kuuma yeni bi tinkpiba diema piemi. (aiōn , Hadēs )
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanopaviṣṭasya janasya prabhāve gaurave dhanyavāde ca prakīrttite (aiōn )
A bonfuoda ya jaandi ki dondi yua den kaa ti badigbandipo, ki kpiagi o yeli, ki tieni o balga ya yogu kuli, (aiōn )
te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti, (aiōn )
bi nikpelba piilie n bina yeni yi gbaani yua kaa ti badigbandi po yeni nintuali. bi den yi gbaani yua n fo hali ya yogu n ki pia gbenma nintuali, ki cibdi bi badfeglimu ki lu tibadigbandi nintuali ki yedi, (aiōn )
aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ| (aiōn )
N go den gbadi ke tagma kuli yaama n ye tanpoli, ki tinga po, ki tinga tiipo, yeni mi ñincianma nni - yeni yaali n ye kuli - ki maadi ki tua, “Fini yua n kaa ti badigbandi po yeni fini ki pebiga, ń ga a donda, ti kpiagdi, tiyudandi u paaciamu yeni u fidu ki diedi bonli kuli li bina yeni li bina.” (aiōn )
tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs )
Ke n la tantinbengu. o tanjaglo den yii mi kuuma, ke bi tikpiba diema ŋua o. Bi den teni ba u sanu ke ban kpa ki tinga niba bɔgdma na, yeni ki jugsiega, mi koma, u yianu yeni ki tinga po bonfuodbiada. (Hadēs )
tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn )
ki tua, “Ami! Ti Tienu n die ti kpiagdi, ti yudandi, mi yanfuoma, balga, li seli, u paaciamu yeni u fidu hali ya yogu n ki pia gbenma! Ami!” (aiōn )
tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos )
Ke o malekimuulo piebi o naatunli, ke n la ke ŋmaabiga ñani tanpoli ki baá ki tinga po Bi den teni ga ki kpientinga caañuangu piemi. (Abyssos )
tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau| (Abyssos )
Ke ki luodi ki kpientinga caañuangu, ke ya muñii n tuoni begibegi ña u caañuangu nni nani u maafanu nni yeni. Ke u yienu yeni mi faama ga ki bɔndi yeni ku kpienbuogu muñii. (Abyssos )
teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti| (Abyssos )
Bi badciamo den tie ki kpientinga nni caañuangu maleki i. O yeli Ebrewu maama nni tie Abadɔn, Gileki maama n mo Apoliyɔn. (Abyssos )
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn )
O den poli yua n fo hali ya yognu n ki pia gbenma yeli po, yua tagi tanpoli yeni yaali n ye lipo, ki tagi ki tinga yeni yaali n ye kipo, ki tagi mi ñincianma yeni yaali n ye mi niinni kuli, maleki den yedi, “Li ji kan waagi (yognu bakuli ji ki ye”. (aiōn )
aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca| (Abyssos )
Bi ya tieni bi kasiedi ki gbeni, ki yanbiadga yagi n ba ña ki kpientinga buoñuangu nni ba pua bu tɔbu yeni ba, ki paadi ba, ki kpa ba. (Abyssos )
anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate|| (aiōn )
O malekileleedo den piebi o naatunli, ke u nialciamu ñani tanpoli ki yedi, “Ki tinga badciamo diema ji tua ti Diedo yeni o Kiristi diema i. O baa diedi ma hali ya yognu n ki pia gbenma” (aiōn )
anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ| (aiōnios )
N den la maleki tiano, ke o yugi hali tanpoli, o den pia ya laabaalŋamo n ki pia gbenma hali ya yognu kuli tondu, ki bua waani yaaba n ye ki tinga po, diema kuli, nibuoli kuli, maabuoli kuli yeni dogi kuli yaaba. (aiōnios )
teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn )
Bi fala munii do ki ña hali ya yognu n ki pi gbenma, ke baa pia fuodma yienu yeni ñiagu kuli, bani yaaba n gbaani ki pugi ki yanga yeni ki nannanli yeni ya nilo n li ga o yeli maalma kuli. (aiōn )
aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn )
A bonfuodnaada yeni nni yendo den teni malekinba lele yeni wula tadbuomu lele ke mu gbie yeni U Tienu yua fo hali ya yognu n ki pia gbenma pabienli. (aiōn )
tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante| (Abyssos )
ŋan nua ya yanbiadga ne bo ye, ama ki ji ki ye mɔlane, ama ki go ba ña ya buogu n ñua, kaa pia bianu nni, ki do ki guani ki ya ye. Ki ba guani ki tugni mi bolima sanu. Yaaba n kua ki tinga po, yaaba ya yela n ki diani li miali tili nni hali ban tagi ŋanduna, ya la ya yanbiadga n den ye, ki ti bodi, ki go bobindi ki ba guani, li ba cuo ba ku yaalidgu boncianla. (Abyssos )
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn )
Bi go den yedi mi liema: “Aleluyaa! O muñii ña ki do hali ya yognu n ki pia gbenma” (aiōn )
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr )
Bi den cuo ki yanbiadga yeni mi tofaama sawapuaba yaaba n den tiendi yaalidgu bona ki nintuali. Ki den taa li yaalidgu maalma i ki tulni yaaba n den tuo ki ga ki yanbiadga maalma, ki go gbaani ki pugi o nannanli. Bi den luni bani bilie kuli ya mubuogu n pia cidbili nni, ke bi dá fo. (Limnē Pyr )
tataḥ paraṁ svargād avarohan eko dūto mayā dṛṣṭastasya kare ramātalasya kuñjikā mahāśṛṅkhalañcaikaṁ tiṣṭhataḥ| (Abyssos )
N go den la maleki ke o ñani tanpoli ki jii. O den kubi ya fañuangu n ki pia banlu piemi, ki muubi i kudseseli. (Abyssos )
aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ| (Abyssos )
O den tudi ki luni o u fañuangu nni, ki luoni ki kpali. wan baa ye naani ki ji da bɔndi ki tulni i nibuoli hali bina tudli. Lanya puoli po, bi ba luodi ki ŋa o wan tieni u yogu waamu. (Abyssos )
teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante| (aiōn , Limnē Pyr )
Bi den luni mi tofaama yudaano yua n den bɔndi ki tulni ba yeni u mukpenu nni naani ke cidbili co, ban den luni ki yanbiadga yeni mi tofaama sawalpuaba naani yeni. Bi baa laadi falaciamo yienu yeni ñiagu kuli hali ya yognu n ki pia gbenma. (aiōn , Limnē Pyr )
tadānīṁ samudreṇa svāntarasthā mṛtajanāḥ samarpitāḥ, mṛtyuparalokābhyāmapi svāntarasthā mṛtajanāḥ sarmipatāḥ, teṣāñcaikaikasya svakriyānuyāyī vicāraḥ kṛtaḥ| (Hadēs )
Mi ñincianma den cedi ke ya tinkpiba n ye mi niinni ñani. Mi kuuma yeni ki kpientinga mo cedi ke yaaba bi niinni mo ñani; bi den buu bi tinkpiba ke li cɔlni yuakuli ń tieni yaali o yema nni. (Hadēs )
aparaṁ mṛtyuparalokau vahnihrade nikṣiptau, eṣa eva dvitīyo mṛtyuḥ| (Hadēs , Limnē Pyr )
Bi den tudi ki luni mi kuuma yeni ki kpintinga u mukpenu nni. (Hadēs , Limnē Pyr )
yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata| (Limnē Pyr )
Ban den diidi kaa la yaaba ya yela L Miali Tili nni kuli, bi den luni ba u mukpenu nni i. (Limnē Pyr )
kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ| (Limnē Pyr )
Ama bi jawaandanba, yaaba n ki dugi n po, ti cancagindi danba, a nikpala, a concona, ti ñɔgibiidi danba, yaaba n ŋa i buli, yeni bi tofaadanba kuli, bi ya yekaanu baa tie u mukpenu, naani ke cidbili co. Lani n tie mi kuuliema.” (Limnē Pyr )
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante| (aiōn )
Ñiagu ji kan ya ye; bi ji kan ye bua fidsanga bii yienu yenyenma, kelima O Diedo U Tienu baa yendi ba. Bi baa die boli kuli hali ya yognu n ki pia gbenma. (aiōn )
ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti| ()