< mathiḥ 9 >
1 anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
Nõnda läks siis Jeesus paadiga tagasi üle järve linna, kus ta elas.
2 tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|
Seal toodi tema juurde matil lamav halvatud mees. Kui Jeesus nägi nende usku, ütles ta halvatule: „Mu sõber, ära kurvasta! Sinu patud on andeks antud.“
3 tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta eṣa manuja īśvaraṁ nindati|
Selle peale ütlesid mõned vaimulikud õpetajad isekeskis: „Ta teotab Jumalat!“
4 tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?
Kuid Jeesus teadis, mida nad mõtlevad. Ta küsis neilt: „Miks te mõtlete kurje mõtteid?
5 tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
Mida on kergem öelda: „Su patud on andeks antud“või „Tõuse üles ja kõnni“?
6 kintu medinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gehaṁ gaccha|
Aga et veenda teid, et inimese Pojal on õigus patte andeks anda …“Ta ütles halvatule: „Tõuse üles, võta oma matt ja mine koju!“
7 tataḥ sa tatkṣaṇād utthāya nijagehaṁ prasthitavān|
Mees tõusis üles ja läks koju.
8 mānavā itthaṁ vilokya vismayaṁ menire, īśvareṇa mānavāya sāmarthyam īdṛśaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣire ca|
Kui rahvahulgad nägid, mis oli juhtunud, olid nad ehmunud. Siis ülistasid nad Jumalat, et ta oli andnud inimesele sellise väe.
9 anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
Kui Jeesus sealt edasi läks, nägi ta maksukogumispunktis istumas meest nimega Matteus. Jeesus kutsus teda: „Järgi mind!“Ta tõusis üles ja järgnes Jeesusele.
10 tataḥ paraṁ yīśau gṛhe bhoktum upaviṣṭe bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tena sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
Sel ajal kui Jeesus sõi Matteuse kodus, tuli palju maksukogujaid ja patuseid ning nad istusid lauas koos Jeesuse ja tema jüngritega.
11 phirūśinastad dṛṣṭvā tasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte?
Kui variserid seda nägid, küsisid nad Jeesuse jüngritelt: „Miks teie Õpetaja sööb koos maksukogujate ja patustega?“
12 yīśustat śrutvā tān pratyavadat, nirāmayalokānāṁ cikitsakena prayojanaṁ nāsti, kintu sāmayalokānāṁ prayojanamāste|
Kui Jeesus seda küsimust kuulis, vastas ta: „Arsti ei vaja terved, vaid haiged.
13 ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|
Minge ja uurige välja, mida see tähendab: „Ma tahan halastust, mitte ohvrit. Sest ma ei tulnud kutsuma neid, kes teevad seda, mis on õige; ma tulin kutsuma patuseid.““
14 anantaraṁ yohanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśino vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nopavasanti, kutaḥ?
Siis tulid Johannese jüngrid ja küsisid: „Miks on nii, et meie ja variserid paastume sageli, aga sinu jüngrid ei paastu?“
15 tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|
„Kas pulmakülalised kurvastavad, kui peigmees on nende juures?“vastas Jeesus. „Aga tuleb aeg, mil peigmees võetakse nende juurest ära, ja siis nad paastuvad.
16 purātanavasane kopi navīnavastraṁ na yojayati, yasmāt tena yojitena purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dṛśyate|
Keegi ei pane vanadele rõivastele uut riiet paigaks, muidu tõmbab see kokku ja rebend läheb hullemaks.
17 anyañca purātanakutvāṁ kopi navānagostanīrasaṁ na nidadhāti, yasmāt tathā kṛte kutū rvidīryyate tena gostanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīno gostanīrasaḥ sthāpyate, tena dvayoravanaṁ bhavati|
Keegi ei pane uut veini vanadesse lähkritesse, muidu lähkrid rebenevad, vein voolab maha ja lähkrid on rikutud. Ei, uus vein pannakse uutesse nahklähkritesse ja mõlemad kestavad.“
18 aparaṁ tenaitatkathākathanakāle eko'dhipatistaṁ praṇamya babhāṣe, mama duhitā prāyeṇaitāvatkāle mṛtā, tasmād bhavānāgatya tasyā gātre hastamarpayatu, tena sā jīviṣyati|
Sel ajal kui ta neile seda rääkis, tuli üks ülematest ja kummardus tema ees. „Mu tütar suri just, “ütles mees Jeesusele. „Aga ma tean, et kui sa tuled ja paned oma käe tema peale, siis ta tuleb ellu tagasi.“
19 tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
Jeesus ja tema jüngrid tõusid ja läksid tema järel.
20 ityanantare dvādaśavatsarān yāvat pradarāmayena śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
Sel hetkel tuli tema taha üks naine, kes oli kaksteist aastat veritsustõves olnud, ja puudutas tema kuube.
21 yasmāt mayā kevalaṁ tasya vasanaṁ spṛṣṭvā svāsthyaṁ prāpsyate, sā nārīti manasi niścitavatī|
Ta ütles endamisi: „Kui ma vaid saaksin puudutada tema kuube, siis ma saaksin terveks.“
22 tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|
Jeesus pöördus ja vaatas talle otsa. „Ole rõõmus, sest sinu usk minusse on su terveks teinud, “ütles ta naisele. Naine sai otsekohe terveks.
23 aparaṁ yīśustasyādhyakṣasya gehaṁ gatvā vādakaprabhṛtīn bahūn lokān śabdāyamānān vilokya tān avadat,
Jeesus jõudis ametniku koju. Ta nägi flöödimängijaid ja rahvahulka, mis nuttis valjusti.
24 panthānaṁ tyaja, kanyeyaṁ nāmriyata nidritāste; kathāmetāṁ śrutvā te tamupajahasuḥ|
„Palun minge ära, “ütles ta rahvale, „sest tüdruk ei ole surnud, ta vaid magab.“Aga nad naersid ja heitsid tema üle nalja.
25 kintu sarvveṣu bahiṣkṛteṣu so'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhṛtavān, tena sodatiṣṭhat;
Kuid kui rahvas oli laiali saadetud, läks Jeesus sisse, võttis tüdrukul käest kinni ja tüdruk tõusis üles.
26 tatastatkarmmaṇo yaśaḥ kṛtsnaṁ taṁ deśaṁ vyāptavat|
Sõnum juhtunust levis üle kogu selle piirkonna.
27 tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā he dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau procairāhūyantau tatpaścād vavrajatuḥ|
Kui Jeesus sealt edasi läks, järgnesid talle kaks pimedat meest, kes hüüdsid: „Taaveti Poeg, palun halasta meie peale!“
28 tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|
Kui Jeesus jõudis majja, kus ta peatus, tulid ka pimedad mehed sisse. „Kas te olete veendunud, et ma olen võimeline seda tegema?“küsis ta neilt. „Jah, Issand, “vastasid nad.
29 tadānīṁ sa tayo rlocanāni spṛśan babhāṣe, yuvayoḥ pratītyanusārād yuvayo rmaṅgalaṁ bhūyāt| tena tatkṣaṇāt tayo rnetrāṇi prasannānyabhavan,
Siis Jeesus puudutas nende silmi ja ütles: „See toimub, sest te usute minusse!“
30 paścād yīśustau dṛḍhamājñāpya jagāda, avadhattam etāṁ kathāṁ kopi manujo ma jānīyāt|
Ja nad nägid jälle. Siis Jeesus hoiatas neid: „Vaadake, et keegi sellest teada ei saaks.“
31 kintu tau prasthāya tasmin kṛtsne deśe tasya kīrttiṁ prakāśayāmāsatuḥ|
Aga nad läksid ja rääkisid Jeesusest kõikjal.
32 aparaṁ tau bahiryāta etasminnantare manujā ekaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
Kui Jeesus ja tema jüngrid olid lahkumas, toodi tema juurde mees, kes oli tumm ja kurjast vaimust vaevatud.
33 tena bhūte tyājite sa mūkaḥ kathāṁ kathayituṁ prārabhata, tena janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyelo vaṁśe kadāpi nedṛgadṛśyata;
Kui kuri vaim oli temast välja aetud, siis tumm mees rääkis, ja rahvahulk oli hämmastuses. „Midagi seesugust pole varem Iisraelis juhtunud, “ütlesid nad.
34 kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
Aga variserid täheldasid: „Ta ajab kurje vaime välja kurjade vaimude ülema väe abil.“
35 tataḥ paraṁ yīśusteṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lokānāṁ yasya ya āmayo yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
Jeesus käis igal pool ning külastas linnu ja külasid. Ta õpetas nende sünagoogides, rääkis head sõnumit kuningriigist ning tervendas igasuguseid haigusi ja vaevusi.
36 anyañca manujān vyākulān arakṣakameṣāniva ca tyaktān nirīkṣya teṣu kāruṇikaḥ san śiṣyān avadat,
Kui Jeesus nägi rahvahulki, oli ta sügavalt liigutatud kaastundest nende vastu, sest nad olid mures ja abitud, nagu lambad ilma karjaseta.
37 śasyāni pracurāṇi santi, kintu chettāraḥ stokāḥ|
Ta ütles oma jüngritele: „Lõikus on suur, kuid töötegijaid on vähe.
38 kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|
Palvetage lõikuse Issanda poole ja paluge tal saata veel töötegijaid oma lõikust koguma.“