< mathiḥ 7 >

1 yathā yūyaṁ doṣīkṛtā na bhavatha, tatkṛte'nyaṁ doṣiṇaṁ mā kuruta|
Judge not, that ye may not be judged;
2 yato yādṛśena doṣeṇa yūyaṁ parān doṣiṇaḥ kurutha, tādṛśena doṣeṇa yūyamapi doṣīkṛtā bhaviṣyatha, anyañca yena parimāṇena yuṣmābhiḥ parimīyate, tenaiva parimāṇena yuṣmatkṛte parimāyiṣyate|
for with what judgment ye judge, ye shall be judged; and with what measure ye mete, it shall be measured to you.
3 aparañca nijanayane yā nāsā vidyate, tām anālocya tava sahajasya locane yat tṛṇam āste, tadeva kuto vīkṣase?
But why lookest thou on the mote that is in the eye of thy brother, but observest not the beam that is in thine eye?
4 tava nijalocane nāsāyāṁ vidyamānāyāṁ, he bhrātaḥ, tava nayanāt tṛṇaṁ bahiṣyartuṁ anujānīhi, kathāmetāṁ nijasahajāya kathaṁ kathayituṁ śaknoṣi?
Or how wilt thou say to thy brother, Allow [me], I will cast out the mote from thine eye; and behold, the beam is in thine eye?
5 he kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tato nijadṛṣṭau suprasannāyāṁ tava bhrātṛ rlocanāt tṛṇaṁ bahiṣkartuṁ śakṣyasi|
Hypocrite, cast out first the beam out of thine eye, and then thou wilt see clearly to cast out the mote out of the eye of thy brother.
6 anyañca sārameyebhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣepaṇāt te tāḥ sarvvāḥ padai rdalayiṣyanti, parāvṛtya yuṣmānapi vidārayiṣyanti|
Give not that which is holy to the dogs, nor cast your pearls before the swine, lest they trample them with their feet, and turning round rend you.
7 yācadhvaṁ tato yuṣmabhyaṁ dāyiṣyate; mṛgayadhvaṁ tata uddeśaṁ lapsyadhve; dvāram āhata, tato yuṣmatkṛte muktaṁ bhaviṣyati|
Ask, and it shall be given to you. Seek, and ye shall find. Knock, and it shall be opened to you.
8 yasmād yena yācyate, tena labhyate; yena mṛgyate tenoddeśaḥ prāpyate; yena ca dvāram āhanyate, tatkṛte dvāraṁ mocyate|
For every one that asks receives; and he that seeks finds; and to him that knocks it shall be opened.
9 ātmajena pūpe prārthite tasmai pāṣāṇaṁ viśrāṇayati,
Or what man is there of you who, if his son shall ask of him a loaf of bread, will give him a stone;
10 mīne yācite ca tasmai bhujagaṁ vitarati, etādṛśaḥ pitā yuṣmākaṁ madhye ka āste?
and if he ask a fish, will give him a serpent?
11 tasmād yūyam abhadrāḥ santo'pi yadi nijabālakebhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakebhyaḥ kimuttamāni vastūni na dāsyati?
If therefore ye, being wicked, know [how] to give good gifts to your children, how much rather shall your Father who is in the heavens give good things to them that ask of him?
12 yūṣmān pratītareṣāṁ yādṛśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādṛśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|
Therefore all things whatever ye desire that men should do to you, thus do ye also do to them; for this is the law and the prophets.
13 saṅkīrṇadvāreṇa praviśata; yato narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad bṛhat tena bahavaḥ praviśanti|
Enter in through the narrow gate, for wide the gate and broad the way that leads to destruction, and many are they who enter in through it.
14 aparaṁ svargagamanāya yad dvāraṁ tat kīdṛk saṁkīrṇaṁ| yacca vartma tat kīdṛg durgamam| taduddeṣṭāraḥ kiyanto'lpāḥ|
For narrow the gate and straitened the way that leads to life, and they are few who find it.
15 aparañca ye janā meṣaveśena yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vṛkā etādṛśebhyo bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalena tān paricetuṁ śaknutha|
But beware of false prophets, which come to you in sheep's clothing, but within are ravening wolves.
16 manujāḥ kiṁ kaṇṭakino vṛkṣād drākṣāphalāni śṛgālakolitaśca uḍumbaraphalāni śātayanti?
By their fruits ye shall know them. Do [men] gather a bunch of grapes from thorns, or from thistles figs?
17 tadvad uttama eva pādapa uttamaphalāni janayati, adhamapādapaevādhamaphalāni janayati|
So every good tree produces good fruits, but the worthless tree produces bad fruits.
18 kintūttamapādapaḥ kadāpyadhamaphalāni janayituṁ na śaknoti, tathādhamopi pādapa uttamaphalāni janayituṁ na śaknoti|
A good tree cannot produce bad fruits, nor a worthless tree produce good fruits.
19 aparaṁ ye ye pādapā adhamaphalāni janayanti, te kṛttā vahnau kṣipyante|
Every tree not producing good fruit is cut down and cast into the fire.
20 ataeva yūyaṁ phalena tān pariceṣyatha|
By their fruits then surely ye shall know them.
21 ye janā māṁ prabhuṁ vadanti, te sarvve svargarājyaṁ pravekṣyanti tanna, kintu yo mānavo mama svargasthasya pituriṣṭaṁ karmma karoti sa eva pravekṣyati|
Not every one who says to me, Lord, Lord, shall enter into the kingdom of the heavens, but he that does the will of my Father who is in the heavens.
22 tad dine bahavo māṁ vadiṣyanti, he prabho he prabho, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhṛtaṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kṛtāni?
Many shall say to me in that day, Lord, Lord, have we not prophesied through thy name, and through thy name cast out demons, and through thy name done many works of power?
23 tadāhaṁ vadiṣyāmi, he kukarmmakāriṇo yuṣmān ahaṁ na vedmi, yūyaṁ matsamīpād dūrībhavata|
and then will I avow unto them, I never knew you. Depart from me, workers of lawlessness.
24 yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇopari gṛhanirmmātrā jñāninā saha mayopamīyate|
Whoever therefore hears these my words and does them, I will liken him to a prudent man, who built his house upon the rock;
25 yato vṛṣṭau satyām āplāva āgate vāyau vāte ca teṣu tadgehaṁ lagneṣu pāṣāṇopari tasya bhittestanna patati
and the rain came down, and the streams came, and the winds blew and fell upon that house, and it did not fall, for it had been founded upon the rock.
26 kintu yaḥ kaścit mamaitāḥ kathāḥ śrutvā na pālayati sa saikate gehanirmmātrā 'jñāninā upamīyate|
And every one who hears these my words and does not do them, he shall be likened to a foolish man, who built his house upon the sand;
27 yato jalavṛṣṭau satyām āplāva āgate pavane vāte ca tai rgṛhe samāghāte tat patati tatpatanaṁ mahad bhavati|
and the rain came down, and the streams came, and the winds blew and beat upon that house, and it fell, and its fall was great.
28 yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|
And it came to pass, when Jesus had finished these words, the crowds were astonished at his doctrine,
29 yasmāt sa upādhyāyā iva tān nopadideśa kintu samarthapuruṣa̮iva samupadideśa|
for he taught them as having authority, and not as their scribes.

< mathiḥ 7 >