< mathiḥ 6 >
1 sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kṛte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
Uyenyaje ungandi abhombe imbo inyinza hubhantu ili huyilolesye, subhapate ifaida hwa Dada uwahumwanya.
2 tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuri, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|
Ishi nufumya isadaka usahayitufye sana usahabhe ndeshe abhanafiki shebhabhomba mumasinagogi na mumitaa, nkaabhantu bhabhatime semubhapae ifaida nkiimo.
3 kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakaro yat karoti, tad vāmakaraṁ mā jñāpaya|
Lelo awe lufumya ukhona gwaho ugwa humongo gusahamanye sheshibhombeha hundilo,
4 tena tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
ili huje isadaka yaho ufumye hu siri. Nkhu Udada waho yalola muhati abhalupele ithawabu yaho.
5 aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|
Na luputa usahabhe, udeshe anafiki, pipo abhene bhasungwa ahwimilile na pute, mumasinagogi na mukona izya mukhaya zyabho nka abhantu bha bhenye. Lelo ihumbabhuzya bhapite ithawabu yabho.
6 tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati
Awe luputa injila hu hati ufunje ulwiji upuute hwa Daada uwamumwoyo udaada ya lola muhati asipele ithawabu yaho.
7 aparaṁ prārthanākāle devapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt te bodhante, bahuvāraṁ kathāyāṁ kathitāyāṁ teṣāṁ prārthanā grāhiṣyate|
Nu puta ungandi pyanile inongwa zyesezili ni maana, ndeshe abhamunsi shebhabhomba pipo bhasibha abhantu bhabhahubhiuvwe pipo bhayanga inongwa inyinji.
8 yūyaṁ teṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayojanaṁ yācanātaḥ prāgeva yuṣmākaṁ pitā tat jānāti|
Ishi usahabhe ndeshe abhene pipo uDada aminye uhwanza henu shusile alabhe hukwakwe.
9 ataeva yūyama īdṛk prārthayadhvaṁ, he asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
Uputaje ishi: Dada witu uwahumwanya itawa lyaho lyimishilwaje.
10 tava rājatvaṁ bhavatu; tavecchā svarge yathā tathaiva medinyāmapi saphalā bhavatu|
Ubhumwini waho winze, ulugano lwaho lubhombeshe pansi na humwanya.
11 asmākaṁ prayojanīyam āhāram adya dehi|
Utipele ishalye shitu insiku zyonti.
12 vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|
Utukhobhoshele amalando gitu, ndeati shetihubhakhobhoshela abhimalando bhitu.
13 asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|
Usahatipe injelo, utidime nu setano.
14 yadi yūyam anyeṣām aparādhān kṣamadhve tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyate;
Nkemwabhakhobhoshela abhantu amalando gabho, Udada winyu uwahumwanya abhahubhakhobhoshele namwi.
15 kintu yadi yūyam anyeṣām aparādhān na kṣamadhve, tarhi yuṣmākaṁ janakopi yuṣmākam aparādhān na kṣamiṣyate|
Nkushe mubhabhakhobhoshele abhantu Udada abhabhakhobhoshele makosa ginyu.
16 aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|
Hu gonti, lufunga usahalolesye uzugunizu humaso ndeshe abhanafiki shebhabhomba bhazugumila humiso nke abhantu bhamanye aje bhafunjile. Lyooli ihubhuzya bhapite ithawabu yabho.
17 yadā tvam upavasasi, tadā yathā lokaistvaṁ upavāsīva na dṛśyase, kintu tava yo'gocaraḥ pitā tenaiva dṛśyase, tatkṛte nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
Lelo, lufunga pahala amafuta hwitwe lyaho uyoje hunaso.
18 tena tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
Subhaloleshe humaso gabhantu aje ufunjile, u Ngulubhi mweene yabhamanye Udada yamanya muhati abhahupele ithawabu yaho.
19 aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
Usahabhishe amali gaho munsi umu zinanjiha na bhole na bhibha bhahwibha.
20 kintu yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādṛśe svarge dhanaṁ sañcinuta|
Badala yakwe, abhishe amali gaho hwa Ngulubhi, sibhahwibha, sigabhola wa segananjiha.
21 yasmāt yatra sthāne yuṣmāṁka dhanaṁ tatraiva khāne yuṣmākaṁ manāṁsi|
Pipo amali gaho pegali umwoyo waho pebhubhabhe.
22 locanaṁ dehasya pradīpakaṁ, tasmāt yadi tava locanaṁ prasannaṁ bhavati, tarhi tava kṛtsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
Ilinso lukhozyo lwi bili. Nkushele, ilyinso lyaho lyumi ubili wonti, bhubhabhe nulukhozyo.
23 kintu locane'prasanne tava kṛtsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataeva yā dīptistvayi vidyate, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
Nkushele ilyinso lyaho lifwiye, ubili waho wonti bhuli hisi haani. Ishi nkulukhozyo lweluli muhati muliwe hisi ahagosi ndeshe bhuli!
24 kopi manujo dvau prabhū sevituṁ na śaknoti, yasmād ekaṁ saṁmanya tadanyaṁ na sammanyate, yadvā ekatra mano nidhāya tadanyam avamanyate; tathā yūyamapīśvaraṁ lakṣmīñcetyubhe sevituṁ na śaknutha|
Numo nka weka yangabha na lume bha bhili, pipo abhahunvitwe unu na hugane uwinji lumo abhahwepe hwunu abhahu sufye uwinji. Hamuwezi kumtumikia Mungu na mali.
25 aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi?
Ishi ihuhabhe nu sanje ahusu amaisha gaho aje ubhalyeshi, ubhamweleshi, ahusu ubili waho ubhakwate shi! Amaisha se haani yi shalye ubili haani yi meenda?
26 vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
Enya inyonyi zyezipuluha humwanya. Saazitota sazivunza sazibhunganya na bhishe mushanka, lelo Udada uwahumwanya ahuzilisya. Je amwisemulibhi maana hani kuliko inyonyi?
27 yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?
Weemu hulimwe uwahuyitamye ankayonjezya idhiraa yeka huwomi wimaisha gakwe?
28 aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;
Ye enu mubha musaga aje yibhakwate nshi? Msubhilile amaua mmashamba shegabha segabhomba imbombo segahuyikwatizya.
29 tathāpyahaṁ yuṣmān vadāmi, sulemān tādṛg aiśvaryyavānapi tatpuṣpamiva vibhūṣito nāsīt|
Bado ihumbabhuzya hata yu Sulemani nu tuntumu wakwe saga ahakwatiziwilwe mojawapo yiga.
30 tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?
Nkushele Ungulubhi ahugakwatizya amasole agamumagunda, gegakhala isiku lyeka ni ndabhi gatagwa mumwoto je bhulibhuli angabhakwatizya amwi mwemuli nulwitiho uludodo?
31 tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata|
Eshi musahasaje aje, 'Je tibhalyeshi?' au “Je tibhamweleshi?” au “Je tibhakhwate menda bhuli?”
32 yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
Pipo abhinsi bhahuganza amambo iga, nu Dada winyu uwahumwanya aminye aje muhuganza igo.
33 ataeva prathamata īśvarīyarājyaṁ dharmmañca ceṣṭadhvaṁ, tata etāni vastūni yuṣmabhyaṁ pradāyiṣyante|
Ishi nasuti mwanze ubhumwini wakwe ni lyoli yakwe nigo gonta gabhahwonjeleshe huliwe.
34 śvaḥ kṛte mā cintayata, śvaeva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakṛte pracuratarā|
Ishi usahalole usahasaje kwa ajili yi ndabhi, pipo indabhi zibhamanyishe hunuhwo. Isiku lyolyonti likwiliye hwi tatizizo lyakwe.