< mathiḥ 6 >

1 sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kṛte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
Προσέχετε τὴν ἐλεημοσύνην ὑμῶν μὴ ποιεῖν ἔμπροσθεν τῶν ἀνθρώπων, πρὸς τὸ θεαθῆναι αὐτοῖς· εἰ δὲ μήγε, μισθὸν οὐκ ἔχετε παρὰ τῷ πατρὶ ὑμῶν τῷ ἐν τοῖς οὐρανοῖς.
2 tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuri, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|
Ὅταν οὖν ποιῇς ἐλεημοσύνην, μὴ σαλπίσῃς ἔμπροσθέν σου, ὥσπερ οἱ ὑποκριταὶ ποιοῦσιν ἐν ταῖς συναγωγαῖς καὶ ἐν ταῖς ῥύμαις, ὅπως δοξασθῶσιν ὑπὸ τῶν ἀνθρώπων· ἀμὴν λέγω ὑμῖν, ἀπέχουσι τὸν μισθὸν αὐτῶν.
3 kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakaro yat karoti, tad vāmakaraṁ mā jñāpaya|
Σοῦ δὲ ποιοῦντος ἐλεημοσύνην, μὴ γνώτω ἡ ἀριστερά σου τί ποιεῖ ἡ δεξιά σου,
4 tena tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
ὅπως ᾖ σου ἡ ἐλεημοσύνη ἐν τῷ κρυπτῷ· καὶ ὁ πατήρ σου ὁ βλέπων ἐν τῷ κρυπτῷ αὐτὸς ἀποδώσει σοι ἐν τῷ φανερῷ.
5 aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|
Καὶ ὅταν προσεύχῃ, οὐκ ἔσῃ ὥσπερ οἱ ὑποκριταί, ὅτι φιλοῦσιν ἐν ταῖς συναγωγαῖς καὶ ἐν ταῖς γωνίαις τῶν πλατειῶν ἑστῶτες προσεύχεσθαι, ὅπως ἂν φανῶσι τοῖς ἀνθρώποις· ἀμὴν λέγω ὑμῖν ὅτι ἀπέχουσι τὸν μισθὸν αὐτῶν.
6 tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati
Σὺ δέ, ὅταν προσεύχῃ, εἴσελθε εἰς τὸ ταμιεῖόν σου, καὶ κλείσας τὴν θύραν σου, πρόσευξαι τῷ πατρί σου τῷ ἐν τῷ κρυπτῷ· καὶ ὁ πατήρ σου ὁ βλέπων ἐν τῷ κρυπτῷ ἀποδώσει σοι ἐν τῷ φανερῷ.
7 aparaṁ prārthanākāle devapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt te bodhante, bahuvāraṁ kathāyāṁ kathitāyāṁ teṣāṁ prārthanā grāhiṣyate|
Προσευχόμενοι δὲ μὴ βαττολογήσητε, ὥσπερ οἱ ἐθνικοί· δοκοῦσι γὰρ ὅτι ἐν τῇ πολυλογίᾳ αὐτῶν εἰσακουσθήσονται.
8 yūyaṁ teṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayojanaṁ yācanātaḥ prāgeva yuṣmākaṁ pitā tat jānāti|
Μὴ οὖν ὁμοιωθῆτε αὐτοῖς· οἶδε γὰρ ὁ πατὴρ ὑμῶν ὧν χρείαν ἔχετε, πρὸ τοῦ ὑμᾶς αἰτῆσαι αὐτόν.
9 ataeva yūyama īdṛk prārthayadhvaṁ, he asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
Οὕτως οὖν προσεύχεσθε ὑμεῖς· Πάτερ ἡμῶν ὁ ἐν τοῖς οὐρανοῖς, ἁγιασθήτω τὸ ὄνομά σου.
10 tava rājatvaṁ bhavatu; tavecchā svarge yathā tathaiva medinyāmapi saphalā bhavatu|
Ἐλθέτω ἡ βασιλεία σου. Γενηθήτω τὸ θέλημά σου, ὡς ἐν οὐρανῷ, καὶ ἐπὶ τῆς γῆς.
11 asmākaṁ prayojanīyam āhāram adya dehi|
Τὸν ἄρτον ἡμῶν τὸν ἐπιούσιον δὸς ἡμῖν σήμερον.
12 vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|
Καὶ ἄφες ἡμῖν τὰ ὀφειλήματα ἡμῶν, ὡς καὶ ἡμεῖς ἀφίεμεν τοῖς ὀφειλέταις ἡμῶν.
13 asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|
Καὶ μὴ εἰσενέγκῃς ἡμᾶς εἰς πειρασμόν, ἀλλὰ ῥῦσαι ἡμᾶς ἀπὸ τοῦ πονηροῦ. Ὅτι σοῦ ἐστιν ἡ βασιλεία καὶ ἡ δύναμις καὶ ἡ δόξα εἰς τοὺς αἰῶνας. Ἀμήν.
14 yadi yūyam anyeṣām aparādhān kṣamadhve tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyate;
Ἐὰν γὰρ ἀφῆτε τοῖς ἀνθρώποις τὰ παραπτώματα αὐτῶν, ἀφήσει καὶ ὑμῖν ὁ πατὴρ ὑμῶν ὁ οὐράνιος·
15 kintu yadi yūyam anyeṣām aparādhān na kṣamadhve, tarhi yuṣmākaṁ janakopi yuṣmākam aparādhān na kṣamiṣyate|
ἐὰν δὲ μὴ ἀφῆτε τοῖς ἀνθρώποις τὰ παραπτώματα αὐτῶν, οὐδὲ ὁ πατὴρ ὑμῶν ἀφήσει τὰ παραπτώματα ὑμῶν.
16 aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|
Ὅταν δὲ νηστεύητε, μὴ γίνεσθε ὥσπερ οἱ ὑποκριταὶ σκυθρωποί· ἀφανίζουσι γὰρ τὰ πρόσωπα αὐτῶν, ὅπως φανῶσι τοῖς ἀνθρώποις νηστεύοντες· ἀμὴν λέγω ὑμῖν ὅτι ἀπέχουσι τὸν μισθὸν αὐτῶν.
17 yadā tvam upavasasi, tadā yathā lokaistvaṁ upavāsīva na dṛśyase, kintu tava yo'gocaraḥ pitā tenaiva dṛśyase, tatkṛte nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
Σὺ δὲ νηστεύων ἄλειψαί σου τὴν κεφαλήν, καὶ τὸ πρόσωπόν σου νίψαι,
18 tena tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
ὅπως μὴ φανῇς τοῖς ἀνθρώποις νηστεύων, ἀλλὰ τῷ πατρί σου τῷ ἐν τῷ κρυπτῷ· καὶ ὁ πατήρ σου ὁ βλέπων ἐν τῷ κρυπτῷ ἀποδώσει σοι.
19 aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
Μὴ θησαυρίζετε ὑμῖν θησαυροὺς ἐπὶ τῆς γῆς, ὅπου σὴς καὶ βρῶσις ἀφανίζει, καὶ ὅπου κλέπται διορύσσουσι καὶ κλέπτουσι·
20 kintu yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādṛśe svarge dhanaṁ sañcinuta|
θησαυρίζετε δὲ ὑμῖν θησαυροὺς ἐν οὐρανῷ, ὅπου οὔτε σὴς οὔτε βρῶσις ἀφανίζει, καὶ ὅπου κλέπται οὐ διορύσσουσιν οὐδὲ κλέπτουσιν.
21 yasmāt yatra sthāne yuṣmāṁka dhanaṁ tatraiva khāne yuṣmākaṁ manāṁsi|
Ὅπου γάρ ἐστιν ὁ θησαυρὸς ὑμῶν, ἐκεῖ ἔσται καὶ ἡ καρδία ὑμῶν.
22 locanaṁ dehasya pradīpakaṁ, tasmāt yadi tava locanaṁ prasannaṁ bhavati, tarhi tava kṛtsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
Ὁ λύχνος τοῦ σώματός ἐστιν ὁ ὀφθαλμός· ἐὰν οὖν ὁ ὀφθαλμός σου ἁπλοῦς ᾖ, ὅλον τὸ σῶμά σου φωτεινὸν ἔσται·
23 kintu locane'prasanne tava kṛtsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataeva yā dīptistvayi vidyate, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
ἐὰν δὲ ὁ ὀφθαλμός σου πονηρὸς ᾖ, ὅλον τὸ σῶμά σου σκοτεινὸν ἔσται. Εἰ οὖν τὸ φῶς τὸ ἐν σοὶ σκότος ἐστί, τὸ σκότος πόσον;
24 kopi manujo dvau prabhū sevituṁ na śaknoti, yasmād ekaṁ saṁmanya tadanyaṁ na sammanyate, yadvā ekatra mano nidhāya tadanyam avamanyate; tathā yūyamapīśvaraṁ lakṣmīñcetyubhe sevituṁ na śaknutha|
Οὐδεὶς δύναται δυσὶ κυρίοις δουλεύειν· ἢ γὰρ τὸν ἕνα μισήσει, καὶ τὸν ἕτερον ἀγαπήσει· ἢ ἑνὸς ἀνθέξεται, καὶ τοῦ ἑτέρου καταφρονήσει. Οὐ δύνασθε Θεῷ δουλεύειν καὶ μαμωνᾷ.
25 aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi?
Διὰ τοῦτο λέγω ὑμῖν, μὴ μεριμνᾶτε τῇ ψυχῇ ὑμῶν, τί φάγητε καὶ τί πίητε· μηδὲ τῷ σώματι ὑμῶν, τί ἐνδύσησθε. Οὐχὶ ἡ ψυχὴ πλεῖόν ἐστι τῆς τροφῆς, καὶ τὸ σῶμα τοῦ ἐνδύματος;
26 vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
Ἐμβλέψατε εἰς τὰ πετεινὰ τοῦ οὐρανοῦ, ὅτι οὐ σπείρουσιν, οὐδὲ θερίζουσιν, οὐδὲ συνάγουσιν εἰς ἀποθήκας, καὶ ὁ πατὴρ ὑμῶν ὁ οὐράνιος τρέφει αὐτά· οὐχ ὑμεῖς μᾶλλον διαφέρετε αὐτῶν;
27 yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?
Τίς δὲ ἐξ ὑμῶν μεριμνῶν δύναται προσθεῖναι ἐπὶ τὴν ἡλικίαν αὐτοῦ πῆχυν ἕνα;
28 aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;
Καὶ περὶ ἐνδύματος τί μεριμνᾶτε; Καταμάθετε τὰ κρίνα τοῦ ἀγροῦ, πῶς αὐξάνει· οὐ κοπιᾷ, οὐδὲ νήθει·
29 tathāpyahaṁ yuṣmān vadāmi, sulemān tādṛg aiśvaryyavānapi tatpuṣpamiva vibhūṣito nāsīt|
λέγω δὲ ὑμῖν ὅτι οὐδὲ Σολομὼν ἐν πάσῃ τῇ δόξῃ αὐτοῦ περιεβάλετο ὡς ἓν τούτων.
30 tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?
Εἰ δὲ τὸν χόρτον τοῦ ἀγροῦ, σήμερον ὄντα, καὶ αὔριον εἰς κλίβανον βαλλόμενον, ὁ Θεὸς οὕτως ἀμφιέννυσιν, οὐ πολλῷ μᾶλλον ὑμᾶς, ὀλιγόπιστοι;
31 tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata|
Μὴ οὖν μεριμνήσητε, λέγοντες, Τί φάγωμεν, ἢ τί πίωμεν, ἢ τί περιβαλώμεθα;
32 yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
Πάντα γὰρ ταῦτα τὰ ἔθνη ἐπιζητεῖ· οἶδε γὰρ ὁ πατὴρ ὑμῶν ὁ οὐράνιος ὅτι χρῄζετε τούτων ἁπάντων.
33 ataeva prathamata īśvarīyarājyaṁ dharmmañca ceṣṭadhvaṁ, tata etāni vastūni yuṣmabhyaṁ pradāyiṣyante|
Ζητεῖτε δὲ πρῶτον τὴν βασιλείαν τοῦ Θεοῦ καὶ τὴν δικαιοσύνην αὐτοῦ, καὶ ταῦτα πάντα προστεθήσεται ὑμῖν.
34 śvaḥ kṛte mā cintayata, śvaeva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakṛte pracuratarā|
Μὴ οὖν μεριμνήσητε εἰς τὴν αὔριον· ἡ γὰρ αὔριον μεριμνήσει τὰ ἑαυτῆς. Ἀρκετὸν τῇ ἡμέρᾳ ἡ κακία αὐτῆς.

< mathiḥ 6 >