< mathiḥ 6 >
1 sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kṛte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
Take hede to youre almes. That ye geve it not in the syght of men to the intent that ye wolde be sene of them. Or els ye get no rewarde of youre father which is in heve.
2 tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuri, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|
Whe soever therfore thou gevest thine almes thou shalt not make a tropet to be blowe before the as ye ypocrites do in the synagogis and in the stretis for to be preysed of men. Verely I say vnto you they have their rewarde.
3 kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakaro yat karoti, tad vāmakaraṁ mā jñāpaya|
But whe thou doest thine almes let not thy lyfte had knowe what thy righte had doth
4 tena tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
yt thine almes may be secret: and thy father which seith in secret shall rewarde ye opely.
5 aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|
And when thou prayest thou shalt not be as ye ypocrytes are. For they love to stond and praye in the synagoges and in the corners of ye stretes because they wolde be sene of men. Verely I saye vnto you they haue their rewarde.
6 tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati
But when thou prayest entre into thy chamber and shut thy dore to the and praye to thy father which ys in secrete: and thy father which seith in secret shall rewarde the openly.
7 aparaṁ prārthanākāle devapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt te bodhante, bahuvāraṁ kathāyāṁ kathitāyāṁ teṣāṁ prārthanā grāhiṣyate|
And whe ye praye bable not moche as the hethe do: for they thincke that they shalbe herde for their moche bablynges sake.
8 yūyaṁ teṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayojanaṁ yācanātaḥ prāgeva yuṣmākaṁ pitā tat jānāti|
Be ye not lyke them therfore. For youre father knoweth wherof ye haue neade before ye axe of him.
9 ataeva yūyama īdṛk prārthayadhvaṁ, he asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
After thys maner therfore praye ye. O oure father which arte in heve halowed be thy name.
10 tava rājatvaṁ bhavatu; tavecchā svarge yathā tathaiva medinyāmapi saphalā bhavatu|
Let thy kyngdome come. Thy wyll be fulfilled as well in erth as it ys in heven.
11 asmākaṁ prayojanīyam āhāram adya dehi|
Geve vs this daye oure dayly breede.
12 vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|
And forgeve vs oure treaspases eve as we forgeve oure trespacers.
13 asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|
And leade vs not into teptacion: but delyver vs fro evell. For thyne is ye kyngedome and ye power and ye glorye for ever. Amen.
14 yadi yūyam anyeṣām aparādhān kṣamadhve tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyate;
For and yf ye shall forgeve other men their treaspases youre hevenly father shall also forgeve you.
15 kintu yadi yūyam anyeṣām aparādhān na kṣamadhve, tarhi yuṣmākaṁ janakopi yuṣmākam aparādhān na kṣamiṣyate|
But and ye wyll not forgeve men their trespases nomore shall youre father forgeve youre treaspases.
16 aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|
Moreoure when ye faste be not sad as ye ypocrytes are. For they disfigure their faces that they myght be sene of me how they faste. Verely I say vnto you they have their rewarde.
17 yadā tvam upavasasi, tadā yathā lokaistvaṁ upavāsīva na dṛśyase, kintu tava yo'gocaraḥ pitā tenaiva dṛśyase, tatkṛte nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
But thou whe thou fastest annoynte thyne heed and washe thy face
18 tena tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
that it appere not vnto men howe that thou fastest: but vnto thy father which is in secrete: and thy father which seeth in secret shall rewarde the openly.
19 aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
Se that ye gaddre you not treasure vpon ye erth where rust and mothes corrupte and where theves breake through and steale.
20 kintu yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādṛśe svarge dhanaṁ sañcinuta|
But gaddre ye treasure togeder in heve where nether rust nor mothes corrupte and where theves nether breake vp nor yet steale.
21 yasmāt yatra sthāne yuṣmāṁka dhanaṁ tatraiva khāne yuṣmākaṁ manāṁsi|
For where soever youre treasure ys there will youre hertes be also.
22 locanaṁ dehasya pradīpakaṁ, tasmāt yadi tava locanaṁ prasannaṁ bhavati, tarhi tava kṛtsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
The light of the body is thyne eye. Wher fore if thyne eye besyngle all thy body shalbe full of light.
23 kintu locane'prasanne tava kṛtsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataeva yā dīptistvayi vidyate, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
But and if thyne eye be wycked then all thy body shalbe full of derckenes. Wherfore yf the light that is in the be darckenes: how greate is that darckenes.
24 kopi manujo dvau prabhū sevituṁ na śaknoti, yasmād ekaṁ saṁmanya tadanyaṁ na sammanyate, yadvā ekatra mano nidhāya tadanyam avamanyate; tathā yūyamapīśvaraṁ lakṣmīñcetyubhe sevituṁ na śaknutha|
No ma can serve two masters. For ether he shall hate the one and love the other: or els he shall lene to ye one and despise ye other: ye can not serve God and mammon.
25 aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi?
Therfore I saye vnto you be not carefull for your lyfe what ye shall eate or what ye shall drincke nor yet for youre body what ye shall put on. ys not ye lyfe more worth then meate and the body more of value then raymeut?
26 vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
Beholde the foules of ye ayer: for they sowe not nether reepe nor yet cary into ye barnes: and yet youre hevely father fedeth the. Are ye not moche better the they?
27 yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?
Which of you (though he toke thought therfore) coulde put one cubit vnto his stature?
28 aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;
And why care ye then for raymet? Considre ye lylies of ye felde how they growe. They labour not nether spynne.
29 tathāpyahaṁ yuṣmān vadāmi, sulemān tādṛg aiśvaryyavānapi tatpuṣpamiva vibhūṣito nāsīt|
And yet for all yt I saye vnto you yt eue Salomon in all his royalte was not arayed lyke vnto one of these.
30 tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?
Wherfore yf God so clothe the grasse which ys to daye in the felde and to morowe shalbe caste in to the fournace: shall he not moche more do the same vnto you o ye of lytle fayth?
31 tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata|
Therfore take no thought sayinge: what shall we eate or what shall we drincke or wherwt shall we be clothed?
32 yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
After all these thynges seke the getyls. For youre hevely father knoweth that ye have neade of all these thynges.
33 ataeva prathamata īśvarīyarājyaṁ dharmmañca ceṣṭadhvaṁ, tata etāni vastūni yuṣmabhyaṁ pradāyiṣyante|
But rather seke ye fyrst the kyngdome of heuen and the rightwisnes therof and all these thynges shalbe ministred vnto you.
34 śvaḥ kṛte mā cintayata, śvaeva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakṛte pracuratarā|
Care not then for the morow but let ye morow care for it selfe: for the daye present hath ever ynough of his awne trouble.