< mathiḥ 4 >
1 tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
Τότε ὁ Ἰησοῦς ἀνήχθη εἰς τὴν ἔρημον ὑπὸ τοῦ πνεύματος, πειρασθῆναι ὑπὸ τοῦ διαβόλου.
2 san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
Καὶ νηστεύσας ἡμέρας τεσσαράκοντα καὶ νύκτας τεσσαράκοντα, ὕστερον ἐπείνασε.
3 tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
Καὶ προσελθὼν αὐτῷ ὁ πειράζων εἶπεν, Εἰ υἱὸς εἶ τοῦ Θεοῦ, εἰπὲ ἵνα οἱ λίθοι οὗτοι ἄρτοι γένωνται.
4 tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
Ὁ δὲ ἀποκριθεὶς εἶπε, Γέγραπται, Οὐκ ἐπ᾽ ἄρτῳ μόνῳ ζήσεται ἄνθρωπος, ἀλλ᾽ ἐπὶ παντὶ ῥήματι ἐκπορευομένῳ διὰ στόματος Θεοῦ.
5 tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
Τότε παραλαμβάνει αὐτὸν ὁ διάβολος εἰς τὴν ἁγίαν πόλιν, καὶ ἵστησιν αὐτὸν ἐπὶ τὸ πτερύγιον τοῦ ἱεροῦ,
6 tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
καὶ λέγει αὐτῷ, Εἰ υἱὸς εἶ τοῦ Θεοῦ, βάλε σεαυτὸν κάτω· γέγραπται γὰρ ὅτι Τοῖς ἀγγέλοις αὐτοῦ ἐντελεῖται περὶ σοῦ· καί, Ἐπὶ χειρῶν ἀροῦσί σε, μήποτε προσκόψῃς πρὸς λίθον τὸν πόδα σου.
7 tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"
Ἔφη αὐτῷ ὁ Ἰησοῦς, Πάλιν γέγραπται, Οὐκ ἐκπειράσεις Κύριον τὸν Θεόν σου.
8 anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
Πάλιν παραλαμβάνει αὐτὸν ὁ διάβολος εἰς ὄρος ὑψηλὸν λίαν, καὶ δείκνυσιν αὐτῷ πάσας τὰς βασιλείας τοῦ κόσμου καὶ τὴν δόξαν αὐτῶν,
9 yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|
καὶ λέγει αὐτῷ, Ταῦτα πάντα σοι δώσω, ἐὰν πεσὼν προσκυνήσῃς μοι.
10 tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
Τότε λέγει αὐτῷ ὁ Ἰησοῦς, Ὕπαγε ὀπίσω μου, Σατανᾶ· γέγραπται γάρ, Κύριον τὸν Θεόν σου προσκυνήσεις, καὶ αὐτῷ μόνῳ λατρεύσεις.
11 tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
Τότε ἀφίησιν αὐτὸν ὁ διάβολος· καὶ ἰδού, ἄγγελοι προσῆλθον καὶ διηκόνουν αὐτῷ.
12 tadanantaraṁ yohan kārāyāṁ babandhe, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
Ἀκούσας δὲ ὁ Ἰησοῦς ὅτι Ἰωάννης παρεδόθη, ἀνεχώρησεν εἰς τὴν Γαλιλαίαν·
13 tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
καὶ καταλιπὼν τὴν Ναζαρέτ, ἐλθὼν κατῴκησεν εἰς Καπερναοὺμ τὴν παραθαλασσίαν, ἐν ὁρίοις Ζαβουλὼν καὶ Νεφθαλείμ·
14 tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
ἵνα πληρωθῇ τὸ ῥηθὲν διὰ Ἠσαΐου τοῦ προφήτου, λέγοντος,
15 tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
Γῆ Ζαβουλὼν καὶ γῆ Νεφθαλείμ, ὁδὸν θαλάσσης, πέραν τοῦ Ἰορδάνου, Γαλιλαία τῶν ἐθνῶν,
16 yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
ὁ λαὸς ὁ καθήμενος ἐν σκότει εἶδε φῶς μέγα, καὶ τοῖς καθημένοις ἐν χώρᾳ καὶ σκιᾷ θανάτου, φῶς ἀνέτειλεν αὐτοῖς.
17 anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
Ἀπὸ τότε ἤρξατο ὁ Ἰησοῦς κηρύσσειν καὶ λέγειν, Μετανοεῖτε· ἤγγικε γὰρ ἡ βασιλεία τῶν οὐρανῶν.
18 tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
Περιπατῶν δὲ παρὰ τὴν θάλασσαν τῆς Γαλιλαίας εἶδε δύο ἀδελφούς, Σίμωνα τὸν λεγόμενον Πέτρον, καὶ Ἀνδρέαν τὸν ἀδελφὸν αὐτοῦ, βάλλοντας ἀμφίβληστρον εἰς τὴν θάλασσαν· ἦσαν γὰρ ἁλιεῖς.
19 tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
Καὶ λέγει αὐτοῖς, Δεῦτε ὀπίσω μου, καὶ ποιήσω ὑμᾶς ἁλιεῖς ἀνθρώπων.
20 tenaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
Οἱ δὲ εὐθέως ἀφέντες τὰ δίκτυα ἠκολούθησαν αὐτῷ.
21 anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīrṇoddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
Καὶ προβὰς ἐκεῖθεν, εἶδεν ἄλλους δύο ἀδελφούς, Ἰάκωβον τὸν τοῦ Ζεβεδαίου καὶ Ἰωάννην τὸν ἀδελφὸν αὐτοῦ, ἐν τῷ πλοίῳ μετὰ Ζεβεδαίου τοῦ πατρὸς αὐτῶν, καταρτίζοντας τὰ δίκτυα αὐτῶν· καὶ ἐκάλεσεν αὐτούς.
22 tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
Οἱ δὲ εὐθέως ἀφέντες τὸ πλοῖον καὶ τὸν πατέρα αὐτῶν ἠκολούθησαν αὐτῷ.
23 anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|
Καὶ περιῆγεν ὅλην τὴν Γαλιλαίαν ὁ Ἰησοῦς, διδάσκων ἐν ταῖς συναγωγαῖς αὐτῶν, καὶ κηρύσσων τὸ εὐαγγέλιον τῆς βασιλείας, καὶ θεραπεύων πᾶσαν νόσον καὶ πᾶσαν μαλακίαν ἐν τῷ λαῷ.
24 tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
Καὶ ἀπῆλθεν ἡ ἀκοὴ αὐτοῦ εἰς ὅλην τὴν Συρίαν· καὶ προσήνεγκαν αὐτῷ πάντας τοὺς κακῶς ἔχοντας, ποικίλαις νόσοις καὶ βασάνοις συνεχομένους, καὶ δαιμονιζομένους, καὶ σεληνιαζομένους, καὶ παραλυτικούς· καὶ ἐθεράπευσεν αὐτούς.
25 etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|
Καὶ ἠκολούθησαν αὐτῷ ὄχλοι πολλοὶ ἀπὸ τῆς Γαλιλαίας καὶ Δεκαπόλεως καὶ Ἱεροσολύμων καὶ Ἰουδαίας καὶ πέραν τοῦ Ἰορδάνου.