< mathiḥ 22 >

1 anantaraṁ yīśuḥ punarapi dṛṣṭāntena tān avādīt,
anantaraM yIshuH punarapi dR^iShTAntena tAn avAdIt,
2 svargīyarājyam etādṛśasya nṛpateḥ samaṁ, yo nija putraṁ vivāhayan sarvvān nimantritān ānetuṁ dāseyān prahitavān,
svargIyarAjyam etAdR^ishasya nR^ipateH samaM, yo nija putraM vivAhayan sarvvAn nimantritAn AnetuM dAseyAn prahitavAn,
3 kintu te samāgantuṁ neṣṭavantaḥ|
kintu te samAgantuM neShTavantaH|
4 tato rājā punarapi dāsānanyān ityuktvā preṣayāmāsa, nimantritān vadata, paśyata, mama bhejyamāsāditamāste, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
tato rAjA punarapi dAsAnanyAn ityuktvA preShayAmAsa, nimantritAn vadata, pashyata, mama bhejyamAsAditamAste, nijavTaShAdipuShTajantUn mArayitvA sarvvaM khAdyadravyamAsAditavAn, yUyaM vivAhamAgachChata|
5 tathapi te tucchīkṛtya kecit nijakṣetraṁ kecid vāṇijyaṁ prati svasvamārgeṇa calitavantaḥ|
tathapi te tuchChIkR^itya kechit nijakShetraM kechid vANijyaM prati svasvamArgeNa chalitavantaH|
6 anye lokāstasya dāseyān dhṛtvā daurātmyaṁ vyavahṛtya tānavadhiṣuḥ|
anye lokAstasya dAseyAn dhR^itvA daurAtmyaM vyavahR^itya tAnavadhiShuH|
7 anantaraṁ sa nṛpatistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā teṣāṁ nagaraṁ dāhayāmāsa|
anantaraM sa nR^ipatistAM vArttAM shrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA teShAM nagaraM dAhayAmAsa|
8 tataḥ sa nijadāseyān babhāṣe, vivāhīyaṁ bhojyamāsāditamāste, kintu nimantritā janā ayogyāḥ|
tataH sa nijadAseyAn babhAShe, vivAhIyaM bhojyamAsAditamAste, kintu nimantritA janA ayogyAH|
9 tasmād yūyaṁ rājamārgaṁ gatvā yāvato manujān paśyata, tāvataeva vivāhīyabhojyāya nimantrayata|
tasmAd yUyaM rAjamArgaM gatvA yAvato manujAn pashyata, tAvataeva vivAhIyabhojyAya nimantrayata|
10 tadā te dāseyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvato janān dadṛśuḥ, tāvataeva saṁgṛhyānayan; tato'bhyāgatamanujai rvivāhagṛham apūryyata|
tadA te dAseyA rAjamArgaM gatvA bhadrAn abhadrAn vA yAvato janAn dadR^ishuH, tAvataeva saMgR^ihyAnayan; tato. abhyAgatamanujai rvivAhagR^iham apUryyata|
11 tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamekaṁ janaṁ vīkṣya taṁ jagād,
tadAnIM sa rAjA sarvvAnabhyAgatAn draShTum abhyantaramAgatavAn; tadA tatra vivAhIyavasanahInamekaM janaM vIkShya taM jagAd,
12 he mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tena sa niruttaro babhūva|
he mitra, tvaM vivAhIyavasanaM vinA kathamatra praviShTavAn? tena sa niruttaro babhUva|
13 tadā rājā nijānucarān avadat, etasya karacaraṇān baddhā yatra rodanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisre taṁ nikṣipata|
tadA rAjA nijAnucharAn avadat, etasya karacharaNAn baddhA yatra rodanaM dantairdantagharShaNa ncha bhavati, tatra vahirbhUtatamisre taM nikShipata|
14 itthaṁ bahava āhūtā alpe manobhimatāḥ|
itthaM bahava AhUtA alpe manobhimatAH|
15 anantaraṁ phirūśinaḥ pragatya yathā saṁlāpena tam unmāthe pātayeyustathā mantrayitvā
anantaraM phirUshinaH pragatya yathA saMlApena tam unmAthe pAtayeyustathA mantrayitvA
16 herodīyamanujaiḥ sākaṁ nijaśiṣyagaṇena taṁ prati kathayāmāsuḥ, he guro, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyate, kamapi nāpekṣate ca, tad vayaṁ jānīmaḥ|
herodIyamanujaiH sAkaM nijashiShyagaNena taM prati kathayAmAsuH, he guro, bhavAn satyaH satyamIshvarIyamArgamupadishati, kamapi mAnuShaM nAnurudhyate, kamapi nApekShate cha, tad vayaM jAnImaH|
17 ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na vā? atra bhavatā kiṁ budhyate? tad asmān vadatu|
ataH kaisarabhUpAya karo. asmAkaM dAtavyo na vA? atra bhavatA kiM budhyate? tad asmAn vadatu|
18 tato yīśusteṣāṁ khalatāṁ vijñāya kathitavān, re kapaṭinaḥ yuyaṁ kuto māṁ parikṣadhve?
tato yIshusteShAM khalatAM vij nAya kathitavAn, re kapaTinaH yuyaM kuto mAM parikShadhve?
19 tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānīte
tatkaradAnasya mudrAM mAM darshayata| tadAnIM taistasya samIpaM mudrAchaturthabhAga AnIte
20 sa tān papraccha, atra kasyeyaṁ mūrtti rnāma cāste? te jagaduḥ, kaisarabhūpasya|
sa tAn paprachCha, atra kasyeyaM mUrtti rnAma chAste? te jagaduH, kaisarabhUpasya|
21 tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Ishvarasya yat tad IshvarAya datta|
22 iti vākyaṁ niśamya te vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
iti vAkyaM nishamya te vismayaM vij nAya taM vihAya chalitavantaH|
23 tasminnahani sidūkino'rthāt śmaśānāt notthāsyantīti vākyaṁ ye vadanti, te yīśerantikam āgatya papracchuḥ,
tasminnahani sidUkino. arthAt shmashAnAt notthAsyantIti vAkyaM ye vadanti, te yIsherantikam Agatya paprachChuH,
24 he guro, kaścinmanujaścet niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
he guro, kashchinmanujashchet niHsantAnaH san prANAn tyajati, tarhi tasya bhrAtA tasya jAyAM vyuhya bhrAtuH santAnam utpAdayiShyatIti mUsA AdiShTavAn|
25 kintvasmākamatra ke'pi janāḥ saptasahodarā āsan, teṣāṁ jyeṣṭha ekāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakāle svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
kintvasmAkamatra ke. api janAH saptasahodarA Asan, teShAM jyeShTha ekAM kanyAM vyavahAt, aparaM prANatyAgakAle svayaM niHsantAnaH san tAM striyaM svabhrAtari samarpitavAn,
26 tato dvitīyādisaptamāntāśca tathaiva cakruḥ|
tato dvitIyAdisaptamAntAshcha tathaiva chakruH|
27 śeṣe sāpī nārī mamāra|
sheShe sApI nArI mamAra|
28 mṛtānām utthānasamaye teṣāṁ saptānāṁ madhye sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaeva tāṁ vyavahan|
mR^itAnAm utthAnasamaye teShAM saptAnAM madhye sA nArI kasya bhAryyA bhaviShyati? yasmAt sarvvaeva tAM vyavahan|
29 tato yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
tato yIshuH pratyavAdIt, yUyaM dharmmapustakam IshvarIyAM shakti ncha na vij nAya bhrAntimantaH|
30 utthānaprāptā lokā na vivahanti, na ca vācā dīyante, kintvīśvarasya svargasthadūtānāṁ sadṛśā bhavanti|
utthAnaprAptA lokA na vivahanti, na cha vAchA dIyante, kintvIshvarasya svargasthadUtAnAM sadR^ishA bhavanti|
31 aparaṁ mṛtānāmutthānamadhi yuṣmān pratīyamīśvaroktiḥ,
aparaM mR^itAnAmutthAnamadhi yuShmAn pratIyamIshvaroktiH,
32 "ahamibrāhīma īśvara ishāka īśvaro yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvaro jīvatām īśvara: , sa mṛtānāmīśvaro nahi|
"ahamibrAhIma Ishvara ishAka Ishvaro yAkUba Ishvara" iti kiM yuShmAbhi rnApAThi? kintvIshvaro jIvatAm Ishvara: , sa mR^itAnAmIshvaro nahi|
33 iti śrutvā sarvve lokāstasyopadeśād vismayaṁ gatāḥ|
iti shrutvA sarvve lokAstasyopadeshAd vismayaM gatAH|
34 anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ekatra militavantaḥ,
anantaraM sidUkinAm niruttaratvavArtAM nishamya phirUshina ekatra militavantaH,
35 teṣāmeko vyavasthāpako yīśuṁ parīkṣituṁ papaccha,
teShAmeko vyavasthApako yIshuM parIkShituM papachCha,
36 he guro vyavasthāśāstramadhye kājñā śreṣṭhā?
he guro vyavasthAshAstramadhye kAj nA shreShThA?
37 tato yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau parameśvare prīyasva,
tato yIshuruvAcha, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvachittaishcha sAkaM prabhau parameshvare prIyasva,
38 eṣā prathamamahājñā| tasyāḥ sadṛśī dvitīyājñaiṣā,
eShA prathamamahAj nA| tasyAH sadR^ishI dvitIyAj naiShA,
39 tava samīpavāsini svātmanīva prema kuru|
tava samIpavAsini svAtmanIva prema kuru|
40 anayo rdvayorājñayoḥ kṛtsnavyavasthāyā bhaviṣyadvaktṛgranthasya ca bhārastiṣṭhati|
anayo rdvayorAj nayoH kR^itsnavyavasthAyA bhaviShyadvaktR^igranthasya cha bhArastiShThati|
41 anantaraṁ phirūśinām ekatra sthitikāle yīśustān papraccha,
anantaraM phirUshinAm ekatra sthitikAle yIshustAn paprachCha,
42 khrīṣṭamadhi yuṣmākaṁ kīdṛgbodho jāyate? sa kasya santānaḥ? tataste pratyavadan, dāyūdaḥ santānaḥ|
khrIShTamadhi yuShmAkaM kIdR^igbodho jAyate? sa kasya santAnaH? tataste pratyavadan, dAyUdaH santAnaH|
43 tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati?
tadA sa uktavAn, tarhi dAyUd katham AtmAdhiShThAnena taM prabhuM vadati?
44 yathā mama prabhumidaṁ vākyamavadat parameśvaraḥ| tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa| ato yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santāno bhavati?
yathA mama prabhumidaM vAkyamavadat parameshvaraH| tavArIn pAdapIThaM te yAvannahi karomyahaM| tAvat kAlaM madIye tvaM dakShapArshva upAvisha| ato yadi dAyUd taM prabhuM vadati, rtiha sa kathaM tasya santAno bhavati?
45 tadānīṁ teṣāṁ kopi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknot;
tadAnIM teShAM kopi tadvAkyasya kimapyuttaraM dAtuM nAshaknot;
46 taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhaso nābhavat|
taddinamArabhya taM kimapi vAkyaM praShTuM kasyApi sAhaso nAbhavat|

< mathiḥ 22 >